Warning: Undefined variable $resultados in /home/enciclo/public_html/dictious.com/search.php on line 17
%E0%A4%AA%E0%A4%A4%E0%A5%87 - Dictious

9 Results found for " पते"

पते

(Delhi) IPA(key): /pə.t̪eː/, [pɐ.t̪eː] <span class="searchmatch">पते</span> • (pate) inflection of पता (patā): direct plural oblique/vocative singular...


pate

alternative spelling of paté Alternative scripts 𑀧𑀢𑁂 (Brahmi script) <span class="searchmatch">पते</span> (Devanagari script) পতে (Bengali script) පතෙ (Sinhalese script) ပတေ (Burmese...


शिरस्

skull c. 1500 BCE – 1000 BCE, Ṛgveda 3.51: इ॒दं ह्यन्वोज॑सा सु॒तं रा॑धानां <span class="searchmatch">पते</span> । पिबा॒ त्व१॒॑स्य गि॑र्वणः ॥ यस्ते॒ अनु॑ स्व॒धामस॑त्सु॒ते नि य॑च्छ त॒न्व॑म्...


पति

पत्युः (pátyuḥ) पत्योः (pátyoḥ) पतीनाम् (pátīnām) locative पत्यौ (pátyau) पत्योः (pátyoḥ) पतिषु (pátiṣu) vocative <span class="searchmatch">पते</span> (páte) पती (pátī) पतयः (pátayaḥ)...


पता

Declension of पता (masc ā-stem) singular plural direct पता patā <span class="searchmatch">पते</span> pate oblique <span class="searchmatch">पते</span> pate पतों patõ vocative <span class="searchmatch">पते</span> pate पतो pato...


पतति

(pateyyaṃ) or <span class="searchmatch">पते</span> (pate) पतेय्याम (pateyyāma) 2nd पतेय्यासि (pateyyāsi) or <span class="searchmatch">पते</span> (pate) पतेय्याथ (pateyyātha) 3rd पतेय्य (pateyya) or <span class="searchmatch">पते</span> (pate) पतेय्युं...


तन्द्रा

30.(Vālakhilya Apocryphal Hymn): मो षु ब्रह्मेव तन्द्रयुर् भुवो वाजानां <span class="searchmatch">पते</span>। मत्स्वा सुतस्य गोमतः॥ mo ṣu brahmeva tandrayur bhuvo vājānāṃ pate matsvā...


श्मशानवासिन्

Mahābhārata 10.7: सञ्जय उवाच । एवं सञ्चिन्तयित्वा तु द्रोणपुत्रो विशां <span class="searchmatch">पते</span> । अवतीर्य रथोपस्थाद् दध्यौ स प्रयतः स्थितः ॥ द्रौणिर् उवाच। उग्रं स्थाणुं...


शर्व

Mahābhārata 10.7: सञ्जय उवाच । एवं सञ्चिन्तयित्वा तु द्रोणपुत्रो विशां <span class="searchmatch">पते</span> । अवतीर्य रथोपस्थाद् दध्यौ स प्रयतः स्थितः ॥ द्रौणिर् उवाच। उग्रं स्थाणुं...