Borrowed from Sanskrit पार्वती (pārvatī)
पार्वती • (pārvatī) f (Urdu spelling پاروتی)
Borrowed from Sanskrit पार्वती (pārvatī)
पार्वती • (pārvatī) f
Borrowed from Sanskrit पार्वती (pārvatī)
पार्वती • (pārvatī)
Vṛddhi derivative of पर्वत (parvata).
पार्वती • (pā́rvatī) stem, f
singular | dual | plural | |
---|---|---|---|
nominative | पार्वती (pārvatī) | पार्वत्यौ (pārvatyau) पार्वती¹ (pārvatī¹) |
पार्वत्यः (pārvatyaḥ) पार्वतीः¹ (pārvatīḥ¹) |
accusative | पार्वतीम् (pārvatīm) | पार्वत्यौ (pārvatyau) पार्वती¹ (pārvatī¹) |
पार्वतीः (pārvatīḥ) |
instrumental | पार्वत्या (pārvatyā) | पार्वतीभ्याम् (pārvatībhyām) | पार्वतीभिः (pārvatībhiḥ) |
dative | पार्वत्यै (pārvatyai) | पार्वतीभ्याम् (pārvatībhyām) | पार्वतीभ्यः (pārvatībhyaḥ) |
ablative | पार्वत्याः (pārvatyāḥ) पार्वत्यै² (pārvatyai²) |
पार्वतीभ्याम् (pārvatībhyām) | पार्वतीभ्यः (pārvatībhyaḥ) |
genitive | पार्वत्याः (pārvatyāḥ) पार्वत्यै² (pārvatyai²) |
पार्वत्योः (pārvatyoḥ) | पार्वतीनाम् (pārvatīnām) |
locative | पार्वत्याम् (pārvatyām) | पार्वत्योः (pārvatyoḥ) | पार्वतीषु (pārvatīṣu) |
vocative | पार्वति (pārvati) | पार्वत्यौ (pārvatyau) पार्वती¹ (pārvatī¹) |
पार्वत्यः (pārvatyaḥ) पार्वतीः¹ (pārvatīḥ¹) |
पार्वती • (pārvatī) stem, f