Learned borrowing from Sanskrit पूति (pū́ti).
पूति • (pūti) (indeclinable)
singular | plural | |
---|---|---|
direct | पूति pūti |
पूतियाँ pūtiyā̃ |
oblique | पूति pūti |
पूतियों pūtiyõ |
vocative | पूति pūti |
पूतियो pūtiyo |
From the root पू (pū, “to cleanse, purify”) + -ति (-ti).
पूति • (pū́ti) stem, f
singular | dual | plural | |
---|---|---|---|
nominative | पूतिः (pū́tiḥ) | पूती (pū́tī) | पूतयः (pū́tayaḥ) |
accusative | पूतिम् (pū́tim) | पूती (pū́tī) | पूतीः (pū́tīḥ) |
instrumental | पूत्या (pū́tyā) पूती¹ (pū́tī¹) |
पूतिभ्याम् (pū́tibhyām) | पूतिभिः (pū́tibhiḥ) |
dative | पूतये (pū́taye) पूत्यै² (pū́tyai²) पूती¹ (pū́tī¹) |
पूतिभ्याम् (pū́tibhyām) | पूतिभ्यः (pū́tibhyaḥ) |
ablative | पूतेः (pū́teḥ) पूत्याः² (pū́tyāḥ²) पूत्यै³ (pū́tyai³) |
पूतिभ्याम् (pū́tibhyām) | पूतिभ्यः (pū́tibhyaḥ) |
genitive | पूतेः (pū́teḥ) पूत्याः² (pū́tyāḥ²) पूत्यै³ (pū́tyai³) |
पूत्योः (pū́tyoḥ) | पूतीनाम् (pū́tīnām) |
locative | पूतौ (pū́tau) पूत्याम्² (pū́tyām²) पूता¹ (pū́tā¹) |
पूत्योः (pū́tyoḥ) | पूतिषु (pū́tiṣu) |
vocative | पूते (pū́te) | पूती (pū́tī) | पूतयः (pū́tayaḥ) |
From the root पूय् (pūy, “to become foul or putrid; to stink”).
पूति • (pū́ti) stem
singular | dual | plural | |
---|---|---|---|
nominative | पूतिः (pū́tiḥ) | पूती (pū́tī) | पूतयः (pū́tayaḥ) |
accusative | पूतिम् (pū́tim) | पूती (pū́tī) | पूतीन् (pū́tīn) |
instrumental | पूतिना (pū́tinā) पूत्या¹ (pū́tyā¹) |
पूतिभ्याम् (pū́tibhyām) | पूतिभिः (pū́tibhiḥ) |
dative | पूतये (pū́taye) | पूतिभ्याम् (pū́tibhyām) | पूतिभ्यः (pū́tibhyaḥ) |
ablative | पूतेः (pū́teḥ) पूत्यः¹ (pū́tyaḥ¹) |
पूतिभ्याम् (pū́tibhyām) | पूतिभ्यः (pū́tibhyaḥ) |
genitive | पूतेः (pū́teḥ) पूत्यः¹ (pū́tyaḥ¹) |
पूत्योः (pū́tyoḥ) | पूतीनाम् (pū́tīnām) |
locative | पूतौ (pū́tau) पूता¹ (pū́tā¹) |
पूत्योः (pū́tyoḥ) | पूतिषु (pū́tiṣu) |
vocative | पूते (pū́te) | पूती (pū́tī) | पूतयः (pū́tayaḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | पूतिः (pū́tiḥ) | पूती (pū́tī) | पूतयः (pū́tayaḥ) |
accusative | पूतिम् (pū́tim) | पूती (pū́tī) | पूतीः (pū́tīḥ) |
instrumental | पूत्या (pū́tyā) पूती¹ (pū́tī¹) |
पूतिभ्याम् (pū́tibhyām) | पूतिभिः (pū́tibhiḥ) |
dative | पूतये (pū́taye) पूत्यै² (pū́tyai²) पूती¹ (pū́tī¹) |
पूतिभ्याम् (pū́tibhyām) | पूतिभ्यः (pū́tibhyaḥ) |
ablative | पूतेः (pū́teḥ) पूत्याः² (pū́tyāḥ²) पूत्यै³ (pū́tyai³) |
पूतिभ्याम् (pū́tibhyām) | पूतिभ्यः (pū́tibhyaḥ) |
genitive | पूतेः (pū́teḥ) पूत्याः² (pū́tyāḥ²) पूत्यै³ (pū́tyai³) |
पूत्योः (pū́tyoḥ) | पूतीनाम् (pū́tīnām) |
locative | पूतौ (pū́tau) पूत्याम्² (pū́tyām²) पूता¹ (pū́tā¹) |
पूत्योः (pū́tyoḥ) | पूतिषु (pū́tiṣu) |
vocative | पूते (pū́te) | पूती (pū́tī) | पूतयः (pū́tayaḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | पूति (pū́ti) | पूतिनी (pū́tinī) | पूतीनि (pū́tīni) पूति¹ (pū́ti¹) पूती¹ (pū́tī¹) |
accusative | पूति (pū́ti) | पूतिनी (pū́tinī) | पूतीनि (pū́tīni) पूति¹ (pū́ti¹) पूती¹ (pū́tī¹) |
instrumental | पूतिना (pū́tinā) पूत्या¹ (pū́tyā¹) |
पूतिभ्याम् (pū́tibhyām) | पूतिभिः (pū́tibhiḥ) |
dative | पूतिने (pū́tine) पूतये (pū́taye) |
पूतिभ्याम् (pū́tibhyām) | पूतिभ्यः (pū́tibhyaḥ) |
ablative | पूतिनः (pū́tinaḥ) पूतेः (pū́teḥ) |
पूतिभ्याम् (pū́tibhyām) | पूतिभ्यः (pū́tibhyaḥ) |
genitive | पूतिनः (pū́tinaḥ) पूतेः (pū́teḥ) |
पूतिनोः (pū́tinoḥ) पूत्योः (pū́tyoḥ) |
पूतीनाम् (pū́tīnām) |
locative | पूतिनि (pū́tini) पूतौ (pū́tau) पूता¹ (pū́tā¹) |
पूतिनोः (pū́tinoḥ) पूत्योः (pū́tyoḥ) |
पूतिषु (pū́tiṣu) |
vocative | पूति (pū́ti) पूते (pū́te) |
पूतिनी (pū́tinī) | पूतीनि (pū́tīni) पूति¹ (pū́ti¹) पूती¹ (pū́tī¹) |
पूति • (pū́ti) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | पूतिः (pū́tiḥ) | पूती (pū́tī) | पूतयः (pū́tayaḥ) |
accusative | पूतिम् (pū́tim) | पूती (pū́tī) | पूतीन् (pū́tīn) |
instrumental | पूतिना (pū́tinā) पूत्या¹ (pū́tyā¹) |
पूतिभ्याम् (pū́tibhyām) | पूतिभिः (pū́tibhiḥ) |
dative | पूतये (pū́taye) | पूतिभ्याम् (pū́tibhyām) | पूतिभ्यः (pū́tibhyaḥ) |
ablative | पूतेः (pū́teḥ) पूत्यः¹ (pū́tyaḥ¹) |
पूतिभ्याम् (pū́tibhyām) | पूतिभ्यः (pū́tibhyaḥ) |
genitive | पूतेः (pū́teḥ) पूत्यः¹ (pū́tyaḥ¹) |
पूत्योः (pū́tyoḥ) | पूतीनाम् (pū́tīnām) |
locative | पूतौ (pū́tau) पूता¹ (pū́tā¹) |
पूत्योः (pū́tyoḥ) | पूतिषु (pū́tiṣu) |
vocative | पूते (pū́te) | पूती (pū́tī) | पूतयः (pū́tayaḥ) |
पूति • (pū́ti) stem, f
singular | dual | plural | |
---|---|---|---|
nominative | पूतिः (pū́tiḥ) | पूती (pū́tī) | पूतयः (pū́tayaḥ) |
accusative | पूतिम् (pū́tim) | पूती (pū́tī) | पूतीः (pū́tīḥ) |
instrumental | पूत्या (pū́tyā) पूती¹ (pū́tī¹) |
पूतिभ्याम् (pū́tibhyām) | पूतिभिः (pū́tibhiḥ) |
dative | पूतये (pū́taye) पूत्यै² (pū́tyai²) पूती¹ (pū́tī¹) |
पूतिभ्याम् (pū́tibhyām) | पूतिभ्यः (pū́tibhyaḥ) |
ablative | पूतेः (pū́teḥ) पूत्याः² (pū́tyāḥ²) पूत्यै³ (pū́tyai³) |
पूतिभ्याम् (pū́tibhyām) | पूतिभ्यः (pū́tibhyaḥ) |
genitive | पूतेः (pū́teḥ) पूत्याः² (pū́tyāḥ²) पूत्यै³ (pū́tyai³) |
पूत्योः (pū́tyoḥ) | पूतीनाम् (pū́tīnām) |
locative | पूतौ (pū́tau) पूत्याम्² (pū́tyām²) पूता¹ (pū́tā¹) |
पूत्योः (pū́tyoḥ) | पूतिषु (pū́tiṣu) |
vocative | पूते (pū́te) | पूती (pū́tī) | पूतयः (pū́tayaḥ) |