Learned borrowing from Sanskrit भवन (bhavana).
भवन • (bhavan) m (Urdu spelling بھون)
singular | plural | |
---|---|---|
direct | भवन bhavan |
भवन bhavan |
oblique | भवन bhavan |
भवनों bhavanõ |
vocative | भवन bhavan |
भवनो bhavano |
भव (bhava) + -अन (-ana); compare German Gebäude (“building”) for a similar formation from the same root.
भवन • (bhavana) stem, m or n
singular | dual | plural | |
---|---|---|---|
nominative | भवनः (bhavanaḥ) | भवनौ (bhavanau) भवना¹ (bhavanā¹) |
भवनाः (bhavanāḥ) भवनासः¹ (bhavanāsaḥ¹) |
accusative | भवनम् (bhavanam) | भवनौ (bhavanau) भवना¹ (bhavanā¹) |
भवनान् (bhavanān) |
instrumental | भवनेन (bhavanena) | भवनाभ्याम् (bhavanābhyām) | भवनैः (bhavanaiḥ) भवनेभिः¹ (bhavanebhiḥ¹) |
dative | भवनाय (bhavanāya) | भवनाभ्याम् (bhavanābhyām) | भवनेभ्यः (bhavanebhyaḥ) |
ablative | भवनात् (bhavanāt) | भवनाभ्याम् (bhavanābhyām) | भवनेभ्यः (bhavanebhyaḥ) |
genitive | भवनस्य (bhavanasya) | भवनयोः (bhavanayoḥ) | भवनानाम् (bhavanānām) |
locative | भवने (bhavane) | भवनयोः (bhavanayoḥ) | भवनेषु (bhavaneṣu) |
vocative | भवन (bhavana) | भवनौ (bhavanau) भवना¹ (bhavanā¹) |
भवनाः (bhavanāḥ) भवनासः¹ (bhavanāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | भवनम् (bhavanam) | भवने (bhavane) | भवनानि (bhavanāni) भवना¹ (bhavanā¹) |
accusative | भवनम् (bhavanam) | भवने (bhavane) | भवनानि (bhavanāni) भवना¹ (bhavanā¹) |
instrumental | भवनेन (bhavanena) | भवनाभ्याम् (bhavanābhyām) | भवनैः (bhavanaiḥ) भवनेभिः¹ (bhavanebhiḥ¹) |
dative | भवनाय (bhavanāya) | भवनाभ्याम् (bhavanābhyām) | भवनेभ्यः (bhavanebhyaḥ) |
ablative | भवनात् (bhavanāt) | भवनाभ्याम् (bhavanābhyām) | भवनेभ्यः (bhavanebhyaḥ) |
genitive | भवनस्य (bhavanasya) | भवनयोः (bhavanayoḥ) | भवनानाम् (bhavanānām) |
locative | भवने (bhavane) | भवनयोः (bhavanayoḥ) | भवनेषु (bhavaneṣu) |
vocative | भवन (bhavana) | भवने (bhavane) | भवनानि (bhavanāni) भवना¹ (bhavanā¹) |