मन्त्र

Hello, you have come here looking for the meaning of the word मन्त्र. In DICTIOUS you will not only get to know all the dictionary meanings for the word मन्त्र, but we will also tell you about its etymology, its characteristics and you will know how to say मन्त्र in singular and plural. Everything you need to know about the word मन्त्र you have here. The definition of the word मन्त्र will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofमन्त्र, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Nepali

Etymology

Borrowed from Sanskrit मन्त्र (mantra).

Pronunciation

  • IPA(key):
  • Phonetic Devanagari: मन्त्र

Noun

मन्त्र (mantra)

  1. mantra, chant

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *mántras, from Proto-Indo-Iranian *mántras, ultimately from Proto-Indo-European *men- (to think). Cognate with Avestan 𐬨𐬄𐬚𐬭𐬀 (mąθra). The Sanskrit root is मन् (man).

Pronunciation

Noun

मन्त्र (mántra) stemm or n

  1. sacred text or speech
  2. a prayer or song of praise (RV. AV. TS.), a sacred formula addressed to any individual deity; a mantra
  3. a Vedic hymn or sacrificial formula, that portion of the Veda which contains the texts called ऋच् (ṛc-) or यजुस् (yajus-) or सामन् (sāman) or अथर्वन् (atharvan) (as opposed to the Brahmana or Upanishad portions); a mantra
  4. a mystical verse or magical formula (sometimes personified), incantation, charm, spell; a mantra
  5. consultation, resolution, counsel, advice, plan, design, secret

Declension

Masculine a-stem declension of मन्त्र
singular dual plural
nominative मन्त्रः (mántraḥ) मन्त्रौ (mántrau)
मन्त्रा¹ (mántrā¹)
मन्त्राः (mántrāḥ)
मन्त्रासः¹ (mántrāsaḥ¹)
accusative मन्त्रम् (mántram) मन्त्रौ (mántrau)
मन्त्रा¹ (mántrā¹)
मन्त्रान् (mántrān)
instrumental मन्त्रेण (mántreṇa) मन्त्राभ्याम् (mántrābhyām) मन्त्रैः (mántraiḥ)
मन्त्रेभिः¹ (mántrebhiḥ¹)
dative मन्त्राय (mántrāya) मन्त्राभ्याम् (mántrābhyām) मन्त्रेभ्यः (mántrebhyaḥ)
ablative मन्त्रात् (mántrāt) मन्त्राभ्याम् (mántrābhyām) मन्त्रेभ्यः (mántrebhyaḥ)
genitive मन्त्रस्य (mántrasya) मन्त्रयोः (mántrayoḥ) मन्त्राणाम् (mántrāṇām)
locative मन्त्रे (mántre) मन्त्रयोः (mántrayoḥ) मन्त्रेषु (mántreṣu)
vocative मन्त्र (mántra) मन्त्रौ (mántrau)
मन्त्रा¹ (mántrā¹)
मन्त्राः (mántrāḥ)
मन्त्रासः¹ (mántrāsaḥ¹)
  • ¹Vedic
Neuter a-stem declension of मन्त्र
singular dual plural
nominative मन्त्रम् (mántram) मन्त्रे (mántre) मन्त्राणि (mántrāṇi)
मन्त्रा¹ (mántrā¹)
accusative मन्त्रम् (mántram) मन्त्रे (mántre) मन्त्राणि (mántrāṇi)
मन्त्रा¹ (mántrā¹)
instrumental मन्त्रेण (mántreṇa) मन्त्राभ्याम् (mántrābhyām) मन्त्रैः (mántraiḥ)
मन्त्रेभिः¹ (mántrebhiḥ¹)
dative मन्त्राय (mántrāya) मन्त्राभ्याम् (mántrābhyām) मन्त्रेभ्यः (mántrebhyaḥ)
ablative मन्त्रात् (mántrāt) मन्त्राभ्याम् (mántrābhyām) मन्त्रेभ्यः (mántrebhyaḥ)
genitive मन्त्रस्य (mántrasya) मन्त्रयोः (mántrayoḥ) मन्त्राणाम् (mántrāṇām)
locative मन्त्रे (mántre) मन्त्रयोः (mántrayoḥ) मन्त्रेषु (mántreṣu)
vocative मन्त्र (mántra) मन्त्रे (mántre) मन्त्राणि (mántrāṇi)
मन्त्रा¹ (mántrā¹)
  • ¹Vedic

Derived terms

Descendants

References