राम

Hello, you have come here looking for the meaning of the word राम. In DICTIOUS you will not only get to know all the dictionary meanings for the word राम, but we will also tell you about its etymology, its characteristics and you will know how to say राम in singular and plural. Everything you need to know about the word राम you have here. The definition of the word राम will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofराम, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Inherited from Sanskrit राम (rāma).

Pronunciation

  • (Delhi) IPA(key): /ɾɑːm/,
  • Audio:(file)

Proper noun

राम (rāmm (Urdu spelling رام)

  1. (Hinduism) Rama
    राम रामrām rāmhello (among Hindus)

Declension

Derived terms

References

  • McGregor, Ronald Stuart (1993) “राम”, in The Oxford Hindi-English Dictionary, London: Oxford University Press
  • Dāsa, Śyāmasundara (1965–1975) “राम”, in Hindī Śabdasāgara [lit. Sea of Hindi words] (in Hindi), Kashi : Nagari Pracarini Sabha
  • Bahri, Hardev (1989) “राम”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.
  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “राम”, in A practical Hindi-English dictionary, Delhi: National Publishing House
  • Hardev Bahri (2013) “राम”, in राजपाल हिंदी शब्दकोश [rājpāl hindī śabdakoś, Rajpal Hindi Dictionary], Rajpal and Sons, →ISBN
  • राम”, in ریخْتَہ لُغَت (rexta luġat) - Rekhta Dictionary , Noida, India: Rekhta Foundation, 2024.
  • Platts, John T. (1884) “राम”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & Co.

Pali

Alternative forms

Noun

राम m

  1. Devanagari script form of rāma (delight)

Declension

Sanskrit

Alternative scripts

Etymology

Unknown; possibly related to Old English rōmig (sooty), presuming Proto-Indo-European *HreH-mó-s.[1][2] Monier considers it to be a derivation from रम् (ram, to enjoy; to stay).

Pronunciation

Adjective

राम (rāma) stem

  1. dark, dark-coloured, black (compare रात्रि (rātri))
  2. white (?)
  3. pleasing, pleasant, charming, lovely, beautiful

Declension

Masculine a-stem declension of राम (rāma)
Singular Dual Plural
Nominative रामः
rāmaḥ
रामौ / रामा¹
rāmau / rāmā¹
रामाः / रामासः¹
rāmāḥ / rāmāsaḥ¹
Vocative राम
rāma
रामौ / रामा¹
rāmau / rāmā¹
रामाः / रामासः¹
rāmāḥ / rāmāsaḥ¹
Accusative रामम्
rāmam
रामौ / रामा¹
rāmau / rāmā¹
रामान्
rāmān
Instrumental रामेण
rāmeṇa
रामाभ्याम्
rāmābhyām
रामैः / रामेभिः¹
rāmaiḥ / rāmebhiḥ¹
Dative रामाय
rāmāya
रामाभ्याम्
rāmābhyām
रामेभ्यः
rāmebhyaḥ
Ablative रामात्
rāmāt
रामाभ्याम्
rāmābhyām
रामेभ्यः
rāmebhyaḥ
Genitive रामस्य
rāmasya
रामयोः
rāmayoḥ
रामाणाम्
rāmāṇām
Locative रामे
rāme
रामयोः
rāmayoḥ
रामेषु
rāmeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of रामा (rāmā)
Singular Dual Plural
Nominative रामा
rāmā
रामे
rāme
रामाः
rāmāḥ
Vocative रामे
rāme
रामे
rāme
रामाः
rāmāḥ
Accusative रामाम्
rāmām
रामे
rāme
रामाः
rāmāḥ
Instrumental रामया / रामा¹
rāmayā / rāmā¹
रामाभ्याम्
rāmābhyām
रामाभिः
rāmābhiḥ
Dative रामायै
rāmāyai
रामाभ्याम्
rāmābhyām
रामाभ्यः
rāmābhyaḥ
Ablative रामायाः / रामायै²
rāmāyāḥ / rāmāyai²
रामाभ्याम्
rāmābhyām
रामाभ्यः
rāmābhyaḥ
Genitive रामायाः / रामायै²
rāmāyāḥ / rāmāyai²
रामयोः
rāmayoḥ
रामाणाम्
rāmāṇām
Locative रामायाम्
rāmāyām
रामयोः
rāmayoḥ
रामासु
rāmāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of राम (rāma)
Singular Dual Plural
Nominative रामम्
rāmam
रामे
rāme
रामाणि / रामा¹
rāmāṇi / rāmā¹
Vocative राम
rāma
रामे
rāme
रामाणि / रामा¹
rāmāṇi / rāmā¹
Accusative रामम्
rāmam
रामे
rāme
रामाणि / रामा¹
rāmāṇi / rāmā¹
Instrumental रामेण
rāmeṇa
रामाभ्याम्
rāmābhyām
रामैः / रामेभिः¹
rāmaiḥ / rāmebhiḥ¹
Dative रामाय
rāmāya
रामाभ्याम्
rāmābhyām
रामेभ्यः
rāmebhyaḥ
Ablative रामात्
rāmāt
रामाभ्याम्
rāmābhyām
रामेभ्यः
rāmebhyaḥ
Genitive रामस्य
rāmasya
रामयोः
rāmayoḥ
रामाणाम्
rāmāṇām
Locative रामे
rāme
रामयोः
rāmayoḥ
रामेषु
rāmeṣu
Notes
  • ¹Vedic

Noun

राम (rāma) stemm

  1. a kind of deer
  2. horse
  3. lover
  4. pleasure, joy, delight

Declension

Masculine a-stem declension of राम (rāma)
Singular Dual Plural
Nominative रामः
rāmaḥ
रामौ / रामा¹
rāmau / rāmā¹
रामाः / रामासः¹
rāmāḥ / rāmāsaḥ¹
Vocative राम
rāma
रामौ / रामा¹
rāmau / rāmā¹
रामाः / रामासः¹
rāmāḥ / rāmāsaḥ¹
Accusative रामम्
rāmam
रामौ / रामा¹
rāmau / rāmā¹
रामान्
rāmān
Instrumental रामेण
rāmeṇa
रामाभ्याम्
rāmābhyām
रामैः / रामेभिः¹
rāmaiḥ / rāmebhiḥ¹
Dative रामाय
rāmāya
रामाभ्याम्
rāmābhyām
रामेभ्यः
rāmebhyaḥ
Ablative रामात्
rāmāt
रामाभ्याम्
rāmābhyām
रामेभ्यः
rāmebhyaḥ
Genitive रामस्य
rāmasya
रामयोः
rāmayoḥ
रामाणाम्
rāmāṇām
Locative रामे
rāme
रामयोः
rāmayoḥ
रामेषु
rāmeṣu
Notes
  • ¹Vedic

Noun

राम (rāma) stemn

  1. same meanings as masculine gender
  2. the leaf of Laurus cassia
  3. Chenopodium album
  4. = कुष्ठ (kuṣṭha)

Declension

Neuter a-stem declension of राम (rāma)
Singular Dual Plural
Nominative रामम्
rāmam
रामे
rāme
रामाणि / रामा¹
rāmāṇi / rāmā¹
Vocative राम
rāma
रामे
rāme
रामाणि / रामा¹
rāmāṇi / rāmā¹
Accusative रामम्
rāmam
रामे
rāme
रामाणि / रामा¹
rāmāṇi / rāmā¹
Instrumental रामेण
rāmeṇa
रामाभ्याम्
rāmābhyām
रामैः / रामेभिः¹
rāmaiḥ / rāmebhiḥ¹
Dative रामाय
rāmāya
रामाभ्याम्
rāmābhyām
रामेभ्यः
rāmebhyaḥ
Ablative रामात्
rāmāt
रामाभ्याम्
rāmābhyām
रामेभ्यः
rāmebhyaḥ
Genitive रामस्य
rāmasya
रामयोः
rāmayoḥ
रामाणाम्
rāmāṇām
Locative रामे
rāme
रामयोः
rāmayoḥ
रामेषु
rāmeṣu
Notes
  • ¹Vedic

Proper noun

राम (rāma) stemm

  1. (Hinduism) Rāma, son of Dasharatha and Kausalya, an avatar of Vishnu.
    Synonyms: दाशरथ (dāśaratha), पीताम्बर (pītāmbara), राघव (rāghava)
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 1.29.24:
      अद्य गच्छामहे राम सिद्धाश्रममनुत्तमम्।
      तदाश्रमपदं तात तवाप्येतद्यथा मम॥
      adya gacchāmahe rāma siddhāśramamanuttamam.
      tadāśramapadaṃ tāta tavāpyetadyathā mama.
      O Rāma, now let's go to the unparalleled Siddhashrama.
      O child this asrama is the same to you as it is to me (treat this as your own).
  2. an epithet of Varuna
  3. name of various mythical personages in the Vedas.

Declension

Masculine a-stem declension of राम (rāma)
Singular Dual Plural
Nominative रामः
rāmaḥ
रामौ
rāmau
रामाः
rāmāḥ
Vocative राम
rāma
रामौ
rāmau
रामाः
rāmāḥ
Accusative रामम्
rāmam
रामौ
rāmau
रामान्
rāmān
Instrumental रामेण
rāmeṇa
रामाभ्याम्
rāmābhyām
रामैः
rāmaiḥ
Dative रामाय
rāmāya
रामाभ्याम्
rāmābhyām
रामेभ्यः
rāmebhyaḥ
Ablative रामात्
rāmāt
रामाभ्याम्
rāmābhyām
रामेभ्यः
rāmebhyaḥ
Genitive रामस्य
rāmasya
रामयोः
rāmayoḥ
रामाणाम्
rāmāṇām
Locative रामे
rāme
रामयोः
rāmayoḥ
रामेषु
rāmeṣu

Derived terms

Descendants

References

  1. ^ Mayrhofer, Manfred (1992–2001) “rāmá-”, in Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎ (in German), Heidelberg: Carl Winter Universitätsverlag, page 449
  2. ^ Mallory, J. P., Adams, D. Q., editors (1997), “*rēmós”, in Encyclopedia of Indo-European culture, London, Chicago: Fitzroy Dearborn Publishers, page 160