वायु

Hello, you have come here looking for the meaning of the word वायु. In DICTIOUS you will not only get to know all the dictionary meanings for the word वायु, but we will also tell you about its etymology, its characteristics and you will know how to say वायु in singular and plural. Everything you need to know about the word वायु you have here. The definition of the word वायु will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofवायु, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.
See also: वायू

Hindi

Etymology

Learned borrowing from Sanskrit वायु (vāyu).

Pronunciation

  • (Delhi) IPA(key): /ʋɑː.juː/,

Noun

वायु (vāyuf (Urdu spelling وایو)

  1. (formal) air
    Synonyms: हवा (havā), समीर (samīr)

Declension

Declension of वायु (fem u-stem)
singular plural
direct वायु
vāyu
वायुएँ
vāyuẽ
oblique वायु
vāyu
वायुओं
vāyuõ
vocative वायु
vāyu
वायुओ
vāyuo

Sanskrit

Alternative scripts

Etymology 1

    From Proto-Indo-Iranian *HwaHyúš, from Proto-Indo-European *h₂weh₁yús (wind, air), from *h₂weh₁- (to blow). Cognate with Avestan 𐬬𐬀𐬌𐬌𐬎 (vaiiu), Lithuanian vejas.

    Pronunciation

    Noun

    वायु (vāyú) stemm (root वा)

    1. wind
      • c. 1500 BCE – 1000 BCE, Ṛgveda 6.45.32:
        यस्य॑ वा॒योर्इव द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी॑।
        स॒द्यो दा॒नाय॒ मंह॑ते॥
        yásya vāyórívá dravádbhadrā́ rātíḥ sahasríṇī.
        sadyó dānā́ya máṃhate.
        Of whom, prompt as the wind, the liberal donation of thousands of cattle have been quickly given to me soliciting a gift.
    2. air (as one of the 5 elements)
    3. the wind of the body, a vital air
    4. (medicine) the windy humour or any morbid affection of it
    Declension
    Masculine u-stem declension of वायु
    singular dual plural
    nominative वायुः (vāyúḥ) वायू (vāyū́) वायवः (vāyávaḥ)
    accusative वायुम् (vāyúm) वायू (vāyū́) वायून् (vāyū́n)
    instrumental वायुना (vāyúnā)
    वाय्वा¹ (vāyvā́¹)
    वायुभ्याम् (vāyúbhyām) वायुभिः (vāyúbhiḥ)
    dative वायवे (vāyáve)
    वाय्वे¹ (vāyvé¹)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    ablative वायोः (vāyóḥ)
    वाय्वः¹ (vāyváḥ¹)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    genitive वायोः (vāyóḥ)
    वाय्वः¹ (vāyváḥ¹)
    वाय्वोः (vāyvóḥ) वायूनाम् (vāyūnā́m)
    locative वायौ (vāyaú) वाय्वोः (vāyvóḥ) वायुषु (vāyúṣu)
    vocative वायो (vā́yo) वायू (vā́yū) वायवः (vā́yavaḥ)
    • ¹Vedic

    Proper noun

    वायु (vāyú) stemm

    1. the god of the wind: Vayu
      • c. 1500 BCE – 1000 BCE, Ṛgveda 7.91.3:
        पीवो॑अन्नाँ रयि॒वृधः॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता॑मभि॒श्रीः ।
        ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः ॥
        pī́voannām̐ rayivṛ́dhaḥ sumedhā́ḥ śvetáḥ siṣakti niyútāmabhiśrī́ḥ.
        vāyáve sámanaso ví tasthurvíśvénnáraḥ svapatyā́ni cakruḥ.
        The white-complexioned Vāyu, intelligent, glorious with the Niyut steeds, favours those men who arewell fed, abounding in riches, for they with one mind stand everywhere, ready to worship him, and leaders of rites, they perform all the ceremonies, that are productive of excellent offspring.
    2. name of Vasu
    3. name of Daitya
    4. name of a Marut
    5. (in the plural) the Maruts
    Declension
    Masculine u-stem declension of वायु
    singular dual plural
    nominative वायुः (vāyúḥ) वायू (vāyū́) वायवः (vāyávaḥ)
    accusative वायुम् (vāyúm) वायू (vāyū́) वायून् (vāyū́n)
    instrumental वायुना (vāyúnā)
    वाय्वा¹ (vāyvā́¹)
    वायुभ्याम् (vāyúbhyām) वायुभिः (vāyúbhiḥ)
    dative वायवे (vāyáve)
    वाय्वे¹ (vāyvé¹)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    ablative वायोः (vāyóḥ)
    वाय्वः¹ (vāyváḥ¹)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    genitive वायोः (vāyóḥ)
    वाय्वः¹ (vāyváḥ¹)
    वाय्वोः (vāyvóḥ) वायूनाम् (vāyūnā́m)
    locative वायौ (vāyaú) वाय्वोः (vāyvóḥ) वायुषु (vāyúṣu)
    vocative वायो (vā́yo) वायू (vā́yū) वायवः (vā́yavaḥ)
    • ¹Vedic

    Derived terms

    Descendants

    Etymology 2

    From the root वै (vai).

    Adjective

    वायु (vāyú) stem

    1. tired, languid
    Declension
    Masculine u-stem declension of वायु
    singular dual plural
    nominative वायुः (vāyúḥ) वायू (vāyū́) वायवः (vāyávaḥ)
    accusative वायुम् (vāyúm) वायू (vāyū́) वायून् (vāyū́n)
    instrumental वायुना (vāyúnā)
    वाय्वा¹ (vāyvā́¹)
    वायुभ्याम् (vāyúbhyām) वायुभिः (vāyúbhiḥ)
    dative वायवे (vāyáve)
    वाय्वे¹ (vāyvé¹)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    ablative वायोः (vāyóḥ)
    वाय्वः¹ (vāyváḥ¹)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    genitive वायोः (vāyóḥ)
    वाय्वः¹ (vāyváḥ¹)
    वाय्वोः (vāyvóḥ) वायूनाम् (vāyūnā́m)
    locative वायौ (vāyaú) वाय्वोः (vāyvóḥ) वायुषु (vāyúṣu)
    vocative वायो (vā́yo) वायू (vā́yū) वायवः (vā́yavaḥ)
    • ¹Vedic
    Feminine u-stem declension of वायु
    singular dual plural
    nominative वायुः (vāyúḥ) वायू (vāyū́) वायवः (vāyávaḥ)
    accusative वायुम् (vāyúm) वायू (vāyū́) वायूः (vāyū́ḥ)
    instrumental वाय्वा (vāyvā́) वायुभ्याम् (vāyúbhyām) वायुभिः (vāyúbhiḥ)
    dative वायवे (vāyáve)
    वाय्वै¹ (vāyvaí¹)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    ablative वायोः (vāyóḥ)
    वाय्वाः¹ (vāyvā́ḥ¹)
    वाय्वै² (vāyvaí²)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    genitive वायोः (vāyóḥ)
    वाय्वाः¹ (vāyvā́ḥ¹)
    वाय्वै² (vāyvaí²)
    वाय्वोः (vāyvóḥ) वायूनाम् (vāyūnā́m)
    locative वायौ (vāyaú)
    वाय्वाम्¹ (vāyvā́m¹)
    वाय्वोः (vāyvóḥ) वायुषु (vāyúṣu)
    vocative वायो (vā́yo) वायू (vā́yū) वायवः (vā́yavaḥ)
    • ¹Later Sanskrit
    • ²Brāhmaṇas
    Neuter u-stem declension of वायु
    singular dual plural
    nominative वायु (vāyú) वायुनी (vāyúnī) वायूनि (vāyū́ni)
    वायु¹ (vāyú¹)
    वायू¹ (vāyū́¹)
    accusative वायु (vāyú) वायुनी (vāyúnī) वायूनि (vāyū́ni)
    वायु¹ (vāyú¹)
    वायू¹ (vāyū́¹)
    instrumental वायुना (vāyúnā)
    वाय्वा¹ (vāyvā́¹)
    वायुभ्याम् (vāyúbhyām) वायुभिः (vāyúbhiḥ)
    dative वायुने (vāyúne)
    वायवे (vāyáve)
    वाय्वे¹ (vāyvé¹)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    ablative वायुनः (vāyúnaḥ)
    वायोः (vāyóḥ)
    वाय्वः¹ (vāyváḥ¹)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    genitive वायुनः (vāyúnaḥ)
    वायोः (vāyóḥ)
    वाय्वः¹ (vāyváḥ¹)
    वायुनोः (vāyúnoḥ)
    वाय्वोः (vāyvóḥ)
    वायूनाम् (vāyūnā́m)
    locative वायुनि (vāyúni)
    वायौ (vāyaú)
    वायुनोः (vāyúnoḥ)
    वाय्वोः (vāyvóḥ)
    वायुषु (vāyúṣu)
    vocative वायु (vā́yu)
    वायो (vā́yo)
    वायुनी (vā́yunī) वायूनि (vā́yūni)
    वायु¹ (vā́yu¹)
    वायू¹ (vā́yū¹)
    • ¹Vedic

    Etymology 3

    From the root वी ().

    Adjective

    वायु (vāyú) stem

    1. desirous, covetous, greedy (for food, applied to calves)
    2. desirable, desired by the appetite
    Declension
    Masculine u-stem declension of वायु
    singular dual plural
    nominative वायुः (vāyúḥ) वायू (vāyū́) वायवः (vāyávaḥ)
    accusative वायुम् (vāyúm) वायू (vāyū́) वायून् (vāyū́n)
    instrumental वायुना (vāyúnā)
    वाय्वा¹ (vāyvā́¹)
    वायुभ्याम् (vāyúbhyām) वायुभिः (vāyúbhiḥ)
    dative वायवे (vāyáve)
    वाय्वे¹ (vāyvé¹)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    ablative वायोः (vāyóḥ)
    वाय्वः¹ (vāyváḥ¹)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    genitive वायोः (vāyóḥ)
    वाय्वः¹ (vāyváḥ¹)
    वाय्वोः (vāyvóḥ) वायूनाम् (vāyūnā́m)
    locative वायौ (vāyaú) वाय्वोः (vāyvóḥ) वायुषु (vāyúṣu)
    vocative वायो (vā́yo) वायू (vā́yū) वायवः (vā́yavaḥ)
    • ¹Vedic
    Feminine u-stem declension of वायु
    singular dual plural
    nominative वायुः (vāyúḥ) वायू (vāyū́) वायवः (vāyávaḥ)
    accusative वायुम् (vāyúm) वायू (vāyū́) वायूः (vāyū́ḥ)
    instrumental वाय्वा (vāyvā́) वायुभ्याम् (vāyúbhyām) वायुभिः (vāyúbhiḥ)
    dative वायवे (vāyáve)
    वाय्वै¹ (vāyvaí¹)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    ablative वायोः (vāyóḥ)
    वाय्वाः¹ (vāyvā́ḥ¹)
    वाय्वै² (vāyvaí²)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    genitive वायोः (vāyóḥ)
    वाय्वाः¹ (vāyvā́ḥ¹)
    वाय्वै² (vāyvaí²)
    वाय्वोः (vāyvóḥ) वायूनाम् (vāyūnā́m)
    locative वायौ (vāyaú)
    वाय्वाम्¹ (vāyvā́m¹)
    वाय्वोः (vāyvóḥ) वायुषु (vāyúṣu)
    vocative वायो (vā́yo) वायू (vā́yū) वायवः (vā́yavaḥ)
    • ¹Later Sanskrit
    • ²Brāhmaṇas
    Neuter u-stem declension of वायु
    singular dual plural
    nominative वायु (vāyú) वायुनी (vāyúnī) वायूनि (vāyū́ni)
    वायु¹ (vāyú¹)
    वायू¹ (vāyū́¹)
    accusative वायु (vāyú) वायुनी (vāyúnī) वायूनि (vāyū́ni)
    वायु¹ (vāyú¹)
    वायू¹ (vāyū́¹)
    instrumental वायुना (vāyúnā)
    वाय्वा¹ (vāyvā́¹)
    वायुभ्याम् (vāyúbhyām) वायुभिः (vāyúbhiḥ)
    dative वायुने (vāyúne)
    वायवे (vāyáve)
    वाय्वे¹ (vāyvé¹)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    ablative वायुनः (vāyúnaḥ)
    वायोः (vāyóḥ)
    वाय्वः¹ (vāyváḥ¹)
    वायुभ्याम् (vāyúbhyām) वायुभ्यः (vāyúbhyaḥ)
    genitive वायुनः (vāyúnaḥ)
    वायोः (vāyóḥ)
    वाय्वः¹ (vāyváḥ¹)
    वायुनोः (vāyúnoḥ)
    वाय्वोः (vāyvóḥ)
    वायूनाम् (vāyūnā́m)
    locative वायुनि (vāyúni)
    वायौ (vāyaú)
    वायुनोः (vāyúnoḥ)
    वाय्वोः (vāyvóḥ)
    वायुषु (vāyúṣu)
    vocative वायु (vā́yu)
    वायो (vā́yo)
    वायुनी (vā́yunī) वायूनि (vā́yūni)
    वायु¹ (vā́yu¹)
    वायू¹ (vā́yū¹)
    • ¹Vedic

    References

    • वायु” in Carl Cappeller, A Sanskrit–English Dictionary: Based upon the St. Petersburg Lexicons, Strasbourg: Karl J. Trübner, 1891, →OCLC, page 485.
    • Monier Williams (1899) “वायु”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 0942.
    • Arthur Anthony Macdonell (1893) “वायु”, in A practical Sanskrit dictionary with transliteration, accentuation, and etymological analysis throughout, London: Oxford University Press, page 277
    • Horace Hayman Wilson, A dictionary in Sanscrit and English, 2nd ed., Calcutta: Education Press, Circular Road, 1832, page 752