Borrowed from Sanskrit विभाग (vibhāga)
विभाग • (vibhāg) m (Urdu spelling وِبھاگ)
singular | plural | |
---|---|---|
direct | विभाग vibhāg |
विभाग vibhāg |
oblique | विभाग vibhāg |
विभागों vibhāgõ |
vocative | विभाग vibhāg |
विभागो vibhāgo |
Compound of वि- (vi-) + भाग (bhāga).
विभाग • (vibhāga) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | विभागः (vibhāgaḥ) | विभागौ (vibhāgau) विभागा¹ (vibhāgā¹) |
विभागाः (vibhāgāḥ) विभागासः¹ (vibhāgāsaḥ¹) |
accusative | विभागम् (vibhāgam) | विभागौ (vibhāgau) विभागा¹ (vibhāgā¹) |
विभागान् (vibhāgān) |
instrumental | विभागेन (vibhāgena) | विभागाभ्याम् (vibhāgābhyām) | विभागैः (vibhāgaiḥ) विभागेभिः¹ (vibhāgebhiḥ¹) |
dative | विभागाय (vibhāgāya) | विभागाभ्याम् (vibhāgābhyām) | विभागेभ्यः (vibhāgebhyaḥ) |
ablative | विभागात् (vibhāgāt) | विभागाभ्याम् (vibhāgābhyām) | विभागेभ्यः (vibhāgebhyaḥ) |
genitive | विभागस्य (vibhāgasya) | विभागयोः (vibhāgayoḥ) | विभागानाम् (vibhāgānām) |
locative | विभागे (vibhāge) | विभागयोः (vibhāgayoḥ) | विभागेषु (vibhāgeṣu) |
vocative | विभाग (vibhāga) | विभागौ (vibhāgau) विभागा¹ (vibhāgā¹) |
विभागाः (vibhāgāḥ) विभागासः¹ (vibhāgāsaḥ¹) |