सु (su, “good”) + ब्रह्मण्य (brahmaṇya, “friendly to Brahmins”).
सुब्रह्मण्य • (subrahmaṇyá) stem
singular | dual | plural | |
---|---|---|---|
nominative | सुब्रह्मण्यः (subrahmaṇyáḥ) | सुब्रह्मण्यौ (subrahmaṇyaú) सुब्रह्मण्या¹ (subrahmaṇyā́¹) |
सुब्रह्मण्याः (subrahmaṇyā́ḥ) सुब्रह्मण्यासः¹ (subrahmaṇyā́saḥ¹) |
accusative | सुब्रह्मण्यम् (subrahmaṇyám) | सुब्रह्मण्यौ (subrahmaṇyaú) सुब्रह्मण्या¹ (subrahmaṇyā́¹) |
सुब्रह्मण्यान् (subrahmaṇyā́n) |
instrumental | सुब्रह्मण्येन (subrahmaṇyéna) | सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) | सुब्रह्मण्यैः (subrahmaṇyaíḥ) सुब्रह्मण्येभिः¹ (subrahmaṇyébhiḥ¹) |
dative | सुब्रह्मण्याय (subrahmaṇyā́ya) | सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) | सुब्रह्मण्येभ्यः (subrahmaṇyébhyaḥ) |
ablative | सुब्रह्मण्यात् (subrahmaṇyā́t) | सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) | सुब्रह्मण्येभ्यः (subrahmaṇyébhyaḥ) |
genitive | सुब्रह्मण्यस्य (subrahmaṇyásya) | सुब्रह्मण्ययोः (subrahmaṇyáyoḥ) | सुब्रह्मण्यानाम् (subrahmaṇyā́nām) |
locative | सुब्रह्मण्ये (subrahmaṇyé) | सुब्रह्मण्ययोः (subrahmaṇyáyoḥ) | सुब्रह्मण्येषु (subrahmaṇyéṣu) |
vocative | सुब्रह्मण्य (súbrahmaṇya) | सुब्रह्मण्यौ (súbrahmaṇyau) सुब्रह्मण्या¹ (súbrahmaṇyā¹) |
सुब्रह्मण्याः (súbrahmaṇyāḥ) सुब्रह्मण्यासः¹ (súbrahmaṇyāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | सुब्रह्मण्या (subrahmaṇyā́) | सुब्रह्मण्ये (subrahmaṇyé) | सुब्रह्मण्याः (subrahmaṇyā́ḥ) |
accusative | सुब्रह्मण्याम् (subrahmaṇyā́m) | सुब्रह्मण्ये (subrahmaṇyé) | सुब्रह्मण्याः (subrahmaṇyā́ḥ) |
instrumental | सुब्रह्मण्यया (subrahmaṇyáyā) सुब्रह्मण्या¹ (subrahmaṇyā́¹) |
सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) | सुब्रह्मण्याभिः (subrahmaṇyā́bhiḥ) |
dative | सुब्रह्मण्यायै (subrahmaṇyā́yai) | सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) | सुब्रह्मण्याभ्यः (subrahmaṇyā́bhyaḥ) |
ablative | सुब्रह्मण्यायाः (subrahmaṇyā́yāḥ) सुब्रह्मण्यायै² (subrahmaṇyā́yai²) |
सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) | सुब्रह्मण्याभ्यः (subrahmaṇyā́bhyaḥ) |
genitive | सुब्रह्मण्यायाः (subrahmaṇyā́yāḥ) सुब्रह्मण्यायै² (subrahmaṇyā́yai²) |
सुब्रह्मण्ययोः (subrahmaṇyáyoḥ) | सुब्रह्मण्यानाम् (subrahmaṇyā́nām) |
locative | सुब्रह्मण्यायाम् (subrahmaṇyā́yām) | सुब्रह्मण्ययोः (subrahmaṇyáyoḥ) | सुब्रह्मण्यासु (subrahmaṇyā́su) |
vocative | सुब्रह्मण्ये (súbrahmaṇye) | सुब्रह्मण्ये (súbrahmaṇye) | सुब्रह्मण्याः (súbrahmaṇyāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | सुब्रह्मण्यम् (subrahmaṇyám) | सुब्रह्मण्ये (subrahmaṇyé) | सुब्रह्मण्यानि (subrahmaṇyā́ni) सुब्रह्मण्या¹ (subrahmaṇyā́¹) |
accusative | सुब्रह्मण्यम् (subrahmaṇyám) | सुब्रह्मण्ये (subrahmaṇyé) | सुब्रह्मण्यानि (subrahmaṇyā́ni) सुब्रह्मण्या¹ (subrahmaṇyā́¹) |
instrumental | सुब्रह्मण्येन (subrahmaṇyéna) | सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) | सुब्रह्मण्यैः (subrahmaṇyaíḥ) सुब्रह्मण्येभिः¹ (subrahmaṇyébhiḥ¹) |
dative | सुब्रह्मण्याय (subrahmaṇyā́ya) | सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) | सुब्रह्मण्येभ्यः (subrahmaṇyébhyaḥ) |
ablative | सुब्रह्मण्यात् (subrahmaṇyā́t) | सुब्रह्मण्याभ्याम् (subrahmaṇyā́bhyām) | सुब्रह्मण्येभ्यः (subrahmaṇyébhyaḥ) |
genitive | सुब्रह्मण्यस्य (subrahmaṇyásya) | सुब्रह्मण्ययोः (subrahmaṇyáyoḥ) | सुब्रह्मण्यानाम् (subrahmaṇyā́nām) |
locative | सुब्रह्मण्ये (subrahmaṇyé) | सुब्रह्मण्ययोः (subrahmaṇyáyoḥ) | सुब्रह्मण्येषु (subrahmaṇyéṣu) |
vocative | सुब्रह्मण्य (súbrahmaṇya) | सुब्रह्मण्ये (súbrahmaṇye) | सुब्रह्मण्यानि (súbrahmaṇyāni) सुब्रह्मण्या¹ (súbrahmaṇyā¹) |
सुब्रह्मण्य • (subrahmaṇya) stem, m