हार्द

Hello, you have come here looking for the meaning of the word हार्द. In DICTIOUS you will not only get to know all the dictionary meanings for the word हार्द, but we will also tell you about its etymology, its characteristics and you will know how to say हार्द in singular and plural. Everything you need to know about the word हार्द you have here. The definition of the word हार्द will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofहार्द, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

Vṛddhi derivative of हृद् (hṛd).

Pronunciation

Adjective

हार्द (hā́rda) stem

  1. relating to or being in the heart

Declension

Masculine a-stem declension of हार्द
singular dual plural
nominative हार्दः (hā́rdaḥ) हार्दौ (hā́rdau)
हार्दा¹ (hā́rdā¹)
हार्दाः (hā́rdāḥ)
हार्दासः¹ (hā́rdāsaḥ¹)
accusative हार्दम् (hā́rdam) हार्दौ (hā́rdau)
हार्दा¹ (hā́rdā¹)
हार्दान् (hā́rdān)
instrumental हार्देन (hā́rdena) हार्दाभ्याम् (hā́rdābhyām) हार्दैः (hā́rdaiḥ)
हार्देभिः¹ (hā́rdebhiḥ¹)
dative हार्दाय (hā́rdāya) हार्दाभ्याम् (hā́rdābhyām) हार्देभ्यः (hā́rdebhyaḥ)
ablative हार्दात् (hā́rdāt) हार्दाभ्याम् (hā́rdābhyām) हार्देभ्यः (hā́rdebhyaḥ)
genitive हार्दस्य (hā́rdasya) हार्दयोः (hā́rdayoḥ) हार्दानाम् (hā́rdānām)
locative हार्दे (hā́rde) हार्दयोः (hā́rdayoḥ) हार्देषु (hā́rdeṣu)
vocative हार्द (hā́rda) हार्दौ (hā́rdau)
हार्दा¹ (hā́rdā¹)
हार्दाः (hā́rdāḥ)
हार्दासः¹ (hā́rdāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of हार्दा
singular dual plural
nominative हार्दा (hā́rdā) हार्दे (hā́rde) हार्दाः (hā́rdāḥ)
accusative हार्दाम् (hā́rdām) हार्दे (hā́rde) हार्दाः (hā́rdāḥ)
instrumental हार्दया (hā́rdayā)
हार्दा¹ (hā́rdā¹)
हार्दाभ्याम् (hā́rdābhyām) हार्दाभिः (hā́rdābhiḥ)
dative हार्दायै (hā́rdāyai) हार्दाभ्याम् (hā́rdābhyām) हार्दाभ्यः (hā́rdābhyaḥ)
ablative हार्दायाः (hā́rdāyāḥ)
हार्दायै² (hā́rdāyai²)
हार्दाभ्याम् (hā́rdābhyām) हार्दाभ्यः (hā́rdābhyaḥ)
genitive हार्दायाः (hā́rdāyāḥ)
हार्दायै² (hā́rdāyai²)
हार्दयोः (hā́rdayoḥ) हार्दानाम् (hā́rdānām)
locative हार्दायाम् (hā́rdāyām) हार्दयोः (hā́rdayoḥ) हार्दासु (hā́rdāsu)
vocative हार्दे (hā́rde) हार्दे (hā́rde) हार्दाः (hā́rdāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of हार्द
singular dual plural
nominative हार्दम् (hā́rdam) हार्दे (hā́rde) हार्दानि (hā́rdāni)
हार्दा¹ (hā́rdā¹)
accusative हार्दम् (hā́rdam) हार्दे (hā́rde) हार्दानि (hā́rdāni)
हार्दा¹ (hā́rdā¹)
instrumental हार्देन (hā́rdena) हार्दाभ्याम् (hā́rdābhyām) हार्दैः (hā́rdaiḥ)
हार्देभिः¹ (hā́rdebhiḥ¹)
dative हार्दाय (hā́rdāya) हार्दाभ्याम् (hā́rdābhyām) हार्देभ्यः (hā́rdebhyaḥ)
ablative हार्दात् (hā́rdāt) हार्दाभ्याम् (hā́rdābhyām) हार्देभ्यः (hā́rdebhyaḥ)
genitive हार्दस्य (hā́rdasya) हार्दयोः (hā́rdayoḥ) हार्दानाम् (hā́rdānām)
locative हार्दे (hā́rde) हार्दयोः (hā́rdayoḥ) हार्देषु (hā́rdeṣu)
vocative हार्द (hā́rda) हार्दे (hā́rde) हार्दानि (hā́rdāni)
हार्दा¹ (hā́rdā¹)
  • ¹Vedic

Noun

हार्द (hā́rda) stemn

  1. love, kindness, affection for
  2. meaning, intention, purpose

Declension

Neuter a-stem declension of हार्द
singular dual plural
nominative हार्दम् (hārdam) हार्दे (hārde) हार्दानि (hārdāni)
हार्दा¹ (hārdā¹)
accusative हार्दम् (hārdam) हार्दे (hārde) हार्दानि (hārdāni)
हार्दा¹ (hārdā¹)
instrumental हार्देन (hārdena) हार्दाभ्याम् (hārdābhyām) हार्दैः (hārdaiḥ)
हार्देभिः¹ (hārdebhiḥ¹)
dative हार्दाय (hārdāya) हार्दाभ्याम् (hārdābhyām) हार्देभ्यः (hārdebhyaḥ)
ablative हार्दात् (hārdāt) हार्दाभ्याम् (hārdābhyām) हार्देभ्यः (hārdebhyaḥ)
genitive हार्दस्य (hārdasya) हार्दयोः (hārdayoḥ) हार्दानाम् (hārdānām)
locative हार्दे (hārde) हार्दयोः (hārdayoḥ) हार्देषु (hārdeṣu)
vocative हार्द (hārda) हार्दे (hārde) हार्दानि (hārdāni)
हार्दा¹ (hārdā¹)
  • ¹Vedic

References