Vṛddhi derivative of हृद् (hṛd).
हार्द • (hā́rda) stem
singular | dual | plural | |
---|---|---|---|
nominative | हार्दः (hā́rdaḥ) | हार्दौ (hā́rdau) हार्दा¹ (hā́rdā¹) |
हार्दाः (hā́rdāḥ) हार्दासः¹ (hā́rdāsaḥ¹) |
accusative | हार्दम् (hā́rdam) | हार्दौ (hā́rdau) हार्दा¹ (hā́rdā¹) |
हार्दान् (hā́rdān) |
instrumental | हार्देन (hā́rdena) | हार्दाभ्याम् (hā́rdābhyām) | हार्दैः (hā́rdaiḥ) हार्देभिः¹ (hā́rdebhiḥ¹) |
dative | हार्दाय (hā́rdāya) | हार्दाभ्याम् (hā́rdābhyām) | हार्देभ्यः (hā́rdebhyaḥ) |
ablative | हार्दात् (hā́rdāt) | हार्दाभ्याम् (hā́rdābhyām) | हार्देभ्यः (hā́rdebhyaḥ) |
genitive | हार्दस्य (hā́rdasya) | हार्दयोः (hā́rdayoḥ) | हार्दानाम् (hā́rdānām) |
locative | हार्दे (hā́rde) | हार्दयोः (hā́rdayoḥ) | हार्देषु (hā́rdeṣu) |
vocative | हार्द (hā́rda) | हार्दौ (hā́rdau) हार्दा¹ (hā́rdā¹) |
हार्दाः (hā́rdāḥ) हार्दासः¹ (hā́rdāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | हार्दा (hā́rdā) | हार्दे (hā́rde) | हार्दाः (hā́rdāḥ) |
accusative | हार्दाम् (hā́rdām) | हार्दे (hā́rde) | हार्दाः (hā́rdāḥ) |
instrumental | हार्दया (hā́rdayā) हार्दा¹ (hā́rdā¹) |
हार्दाभ्याम् (hā́rdābhyām) | हार्दाभिः (hā́rdābhiḥ) |
dative | हार्दायै (hā́rdāyai) | हार्दाभ्याम् (hā́rdābhyām) | हार्दाभ्यः (hā́rdābhyaḥ) |
ablative | हार्दायाः (hā́rdāyāḥ) हार्दायै² (hā́rdāyai²) |
हार्दाभ्याम् (hā́rdābhyām) | हार्दाभ्यः (hā́rdābhyaḥ) |
genitive | हार्दायाः (hā́rdāyāḥ) हार्दायै² (hā́rdāyai²) |
हार्दयोः (hā́rdayoḥ) | हार्दानाम् (hā́rdānām) |
locative | हार्दायाम् (hā́rdāyām) | हार्दयोः (hā́rdayoḥ) | हार्दासु (hā́rdāsu) |
vocative | हार्दे (hā́rde) | हार्दे (hā́rde) | हार्दाः (hā́rdāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | हार्दम् (hā́rdam) | हार्दे (hā́rde) | हार्दानि (hā́rdāni) हार्दा¹ (hā́rdā¹) |
accusative | हार्दम् (hā́rdam) | हार्दे (hā́rde) | हार्दानि (hā́rdāni) हार्दा¹ (hā́rdā¹) |
instrumental | हार्देन (hā́rdena) | हार्दाभ्याम् (hā́rdābhyām) | हार्दैः (hā́rdaiḥ) हार्देभिः¹ (hā́rdebhiḥ¹) |
dative | हार्दाय (hā́rdāya) | हार्दाभ्याम् (hā́rdābhyām) | हार्देभ्यः (hā́rdebhyaḥ) |
ablative | हार्दात् (hā́rdāt) | हार्दाभ्याम् (hā́rdābhyām) | हार्देभ्यः (hā́rdebhyaḥ) |
genitive | हार्दस्य (hā́rdasya) | हार्दयोः (hā́rdayoḥ) | हार्दानाम् (hā́rdānām) |
locative | हार्दे (hā́rde) | हार्दयोः (hā́rdayoḥ) | हार्देषु (hā́rdeṣu) |
vocative | हार्द (hā́rda) | हार्दे (hā́rde) | हार्दानि (hā́rdāni) हार्दा¹ (hā́rdā¹) |
हार्द • (hā́rda) stem, n
singular | dual | plural | |
---|---|---|---|
nominative | हार्दम् (hārdam) | हार्दे (hārde) | हार्दानि (hārdāni) हार्दा¹ (hārdā¹) |
accusative | हार्दम् (hārdam) | हार्दे (hārde) | हार्दानि (hārdāni) हार्दा¹ (hārdā¹) |
instrumental | हार्देन (hārdena) | हार्दाभ्याम् (hārdābhyām) | हार्दैः (hārdaiḥ) हार्देभिः¹ (hārdebhiḥ¹) |
dative | हार्दाय (hārdāya) | हार्दाभ्याम् (hārdābhyām) | हार्देभ्यः (hārdebhyaḥ) |
ablative | हार्दात् (hārdāt) | हार्दाभ्याम् (hārdābhyām) | हार्देभ्यः (hārdebhyaḥ) |
genitive | हार्दस्य (hārdasya) | हार्दयोः (hārdayoḥ) | हार्दानाम् (hārdānām) |
locative | हार्दे (hārde) | हार्दयोः (hārdayoḥ) | हार्देषु (hārdeṣu) |
vocative | हार्द (hārda) | हार्दे (hārde) | हार्दानि (hārdāni) हार्दा¹ (hārdā¹) |