अपस्

Hello, you have come here looking for the meaning of the word अपस्. In DICTIOUS you will not only get to know all the dictionary meanings for the word अपस्, but we will also tell you about its etymology, its characteristics and you will know how to say अपस् in singular and plural. Everything you need to know about the word अपस् you have here. The definition of the word अपस् will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअपस्, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-European *h₃ép-os (work), from *h₃ep- (to work). Cognate with Latin opus (work), whence also ops and omnis.

Pronunciation

Noun

अपस् (ápas) stemn

  1. work, action (especially sacred act)
  2. sacrificial act
  3. body of water
Declension
Neuter as-stem declension of अपस् (ápas)
Singular Dual Plural
Nominative अपः
ápaḥ
अपसी
ápasī
अपांसि
ápāṃsi
Vocative अपः
ápaḥ
अपसी
ápasī
अपांसि
ápāṃsi
Accusative अपः
ápaḥ
अपसी
ápasī
अपांसि
ápāṃsi
Instrumental अपसा
ápasā
अपोभ्याम्
ápobhyām
अपोभिः
ápobhiḥ
Dative अपसे
ápase
अपोभ्याम्
ápobhyām
अपोभ्यः
ápobhyaḥ
Ablative अपसः
ápasaḥ
अपोभ्याम्
ápobhyām
अपोभ्यः
ápobhyaḥ
Genitive अपसः
ápasaḥ
अपसोः
ápasoḥ
अपसाम्
ápasām
Locative अपसि
ápasi
अपसोः
ápasoḥ
अपःसु
ápaḥsu
Derived terms

Etymology 2

From 'Etymology 1', with change of accent.

Pronunciation

Adjective

अपस् (apás) stem

  1. active, skilful
Declension
Masculine as-stem declension of अपस् (apás)
Singular Dual Plural
Nominative अपाः
apā́ḥ
अपसौ / अपसा¹
apásau / apásā¹
अपसः / अपाः¹
apásaḥ / apā́ḥ¹
Vocative अपः
ápaḥ
अपसौ / अपसा¹
ápasau / ápasā¹
अपसः / अपाः¹
ápasaḥ / ápāḥ¹
Accusative अपसम् / अपाम्¹
apásam / apā́m¹
अपसौ / अपसा¹
apásau / apásā¹
अपसः / अपाः¹
apásaḥ / apā́ḥ¹
Instrumental अपसा
apásā
अपोभ्याम्
apóbhyām
अपोभिः
apóbhiḥ
Dative अपसे
apáse
अपोभ्याम्
apóbhyām
अपोभ्यः
apóbhyaḥ
Ablative अपसः
apásaḥ
अपोभ्याम्
apóbhyām
अपोभ्यः
apóbhyaḥ
Genitive अपसः
apásaḥ
अपसोः
apásoḥ
अपसाम्
apásām
Locative अपसि
apási
अपसोः
apásoḥ
अपःसु
apáḥsu
Notes
  • ¹Vedic
Feminine as-stem declension of अपस् (apás)
Singular Dual Plural
Nominative अपाः
apā́ḥ
अपसौ / अपसा¹
apásau / apásā¹
अपसः / अपाः¹
apásaḥ / apā́ḥ¹
Vocative अपः
ápaḥ
अपसौ / अपसा¹
ápasau / ápasā¹
अपसः / अपाः¹
ápasaḥ / ápāḥ¹
Accusative अपसम् / अपाम्¹
apásam / apā́m¹
अपसौ / अपसा¹
apásau / apásā¹
अपसः / अपाः¹
apásaḥ / apā́ḥ¹
Instrumental अपसा
apásā
अपोभ्याम्
apóbhyām
अपोभिः
apóbhiḥ
Dative अपसे
apáse
अपोभ्याम्
apóbhyām
अपोभ्यः
apóbhyaḥ
Ablative अपसः
apásaḥ
अपोभ्याम्
apóbhyām
अपोभ्यः
apóbhyaḥ
Genitive अपसः
apásaḥ
अपसोः
apásoḥ
अपसाम्
apásām
Locative अपसि
apási
अपसोः
apásoḥ
अपःसु
apáḥsu
Notes
  • ¹Vedic
Neuter as-stem declension of अपस् (apás)
Singular Dual Plural
Nominative अपः
apáḥ
अपसी
apásī
अपांसि
apā́ṃsi
Vocative अपः
ápaḥ
अपसी
ápasī
अपांसि
ápāṃsi
Accusative अपः
apáḥ
अपसी
apásī
अपांसि
apā́ṃsi
Instrumental अपसा
apásā
अपोभ्याम्
apóbhyām
अपोभिः
apóbhiḥ
Dative अपसे
apáse
अपोभ्याम्
apóbhyām
अपोभ्यः
apóbhyaḥ
Ablative अपसः
apásaḥ
अपोभ्याम्
apóbhyām
अपोभ्यः
apóbhyaḥ
Genitive अपसः
apásaḥ
अपसोः
apásoḥ
अपसाम्
apásām
Locative अपसि
apási
अपसोः
apásoḥ
अपःसु
apáḥsu

Etymology 3

From अप् (áp, water).

Pronunciation

Adjective

अपस् (apás) stem

  1. watery
Declension
Masculine as-stem declension of अपस् (apás)
Singular Dual Plural
Nominative अपाः
apā́ḥ
अपसौ / अपसा¹
apásau / apásā¹
अपसः / अपाः¹
apásaḥ / apā́ḥ¹
Vocative अपः
ápaḥ
अपसौ / अपसा¹
ápasau / ápasā¹
अपसः / अपाः¹
ápasaḥ / ápāḥ¹
Accusative अपसम् / अपाम्¹
apásam / apā́m¹
अपसौ / अपसा¹
apásau / apásā¹
अपसः / अपाः¹
apásaḥ / apā́ḥ¹
Instrumental अपसा
apásā
अपोभ्याम्
apóbhyām
अपोभिः
apóbhiḥ
Dative अपसे
apáse
अपोभ्याम्
apóbhyām
अपोभ्यः
apóbhyaḥ
Ablative अपसः
apásaḥ
अपोभ्याम्
apóbhyām
अपोभ्यः
apóbhyaḥ
Genitive अपसः
apásaḥ
अपसोः
apásoḥ
अपसाम्
apásām
Locative अपसि
apási
अपसोः
apásoḥ
अपःसु
apáḥsu
Notes
  • ¹Vedic
Feminine as-stem declension of अपस् (apás)
Singular Dual Plural
Nominative अपाः
apā́ḥ
अपसौ / अपसा¹
apásau / apásā¹
अपसः / अपाः¹
apásaḥ / apā́ḥ¹
Vocative अपः
ápaḥ
अपसौ / अपसा¹
ápasau / ápasā¹
अपसः / अपाः¹
ápasaḥ / ápāḥ¹
Accusative अपसम् / अपाम्¹
apásam / apā́m¹
अपसौ / अपसा¹
apásau / apásā¹
अपसः / अपाः¹
apásaḥ / apā́ḥ¹
Instrumental अपसा
apásā
अपोभ्याम्
apóbhyām
अपोभिः
apóbhiḥ
Dative अपसे
apáse
अपोभ्याम्
apóbhyām
अपोभ्यः
apóbhyaḥ
Ablative अपसः
apásaḥ
अपोभ्याम्
apóbhyām
अपोभ्यः
apóbhyaḥ
Genitive अपसः
apásaḥ
अपसोः
apásoḥ
अपसाम्
apásām
Locative अपसि
apási
अपसोः
apásoḥ
अपःसु
apáḥsu
Notes
  • ¹Vedic
Neuter as-stem declension of अपस् (apás)
Singular Dual Plural
Nominative अपः
apáḥ
अपसी
apásī
अपांसि
apā́ṃsi
Vocative अपः
ápaḥ
अपसी
ápasī
अपांसि
ápāṃsi
Accusative अपः
apáḥ
अपसी
apásī
अपांसि
apā́ṃsi
Instrumental अपसा
apásā
अपोभ्याम्
apóbhyām
अपोभिः
apóbhiḥ
Dative अपसे
apáse
अपोभ्याम्
apóbhyām
अपोभ्यः
apóbhyaḥ
Ablative अपसः
apásaḥ
अपोभ्याम्
apóbhyām
अपोभ्यः
apóbhyaḥ
Genitive अपसः
apásaḥ
अपसोः
apásoḥ
अपसाम्
apásām
Locative अपसि
apási
अपसोः
apásoḥ
अपःसु
apáḥsu

References

  • Monier Williams (1899) “अपस्”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 53, column 1.
  • Hellwig, Oliver (2010-2024) “apas”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.