अर्हति

Hello, you have come here looking for the meaning of the word अर्हति. In DICTIOUS you will not only get to know all the dictionary meanings for the word अर्हति, but we will also tell you about its etymology, its characteristics and you will know how to say अर्हति in singular and plural. Everything you need to know about the word अर्हति you have here. The definition of the word अर्हति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअर्हति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-Aryan *Hárźʰati, from Proto-Indo-Iranian *Hárǰʰati, from Proto-Indo-European *h₂elgʷʰ- (to be worth; value; gain). Cognate with Avestan 𐬀𐬭𐬆𐬘𐬀𐬌𐬙𐬌 (arəjaiti, to be worth), Persian ارزیدن (arzidan, be of value, to be worth), Ancient Greek ἀλφάνω (alphánō, to have value; to fetch a price). Related to अर्घ (arghá, price, value).

Pronunciation

Verb

अर्हति (árhati) third-singular indicative (class 1, type P, root अर्ह्)

  1. to be worth
  2. to merit, to be worthy of, to deserve
  3. to be entitled to, to have a claim

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: अर्हितुम् (árhitum)
Undeclinable
Infinitive अर्हितुम्
árhitum
Gerund अर्हित्वा
arhitvā́
Participles
Masculine/Neuter Gerundive अर्ह्य / अर्हितव्य / अर्हणीय
árhya / arhitavya / arhaṇīya
Feminine Gerundive अर्ह्या / अर्हितव्या / अर्हणीया
árhyā / arhitavyā / arhaṇīyā
Masculine/Neuter Past Passive Participle अर्हित
arhitá
Feminine Past Passive Participle अर्हिता
arhitā́
Masculine/Neuter Past Active Participle अर्हितवत्
arhitávat
Feminine Past Active Participle अर्हितवती
arhitávatī
Present: अर्हति (árhati)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अर्हति
árhati
अर्हतः
árhataḥ
अर्हन्ति
árhanti
-
-
-
-
-
-
Second अर्हसि
árhasi
अर्हथः
árhathaḥ
अर्हथ
árhatha
-
-
-
-
-
-
First अर्हामि
árhāmi
अर्हावः
árhāvaḥ
अर्हामः / अर्हामसि¹
árhāmaḥ / árhāmasi¹
-
-
-
-
-
-
Imperative
Third अर्हतु
árhatu
अर्हताम्
árhatām
अर्हन्तु
árhantu
-
-
-
-
-
-
Second अर्ह
árha
अर्हतम्
árhatam
अर्हत
árhata
-
-
-
-
-
-
First अर्हाणि
árhāṇi
अर्हाव
árhāva
अर्हाम
árhāma
-
-
-
-
-
-
Optative/Potential
Third अर्हेत्
árhet
अर्हेताम्
árhetām
अर्हेयुः
árheyuḥ
-
-
-
-
-
-
Second अर्हेः
árheḥ
अर्हेतम्
árhetam
अर्हेत
árheta
-
-
-
-
-
-
First अर्हेयम्
árheyam
अर्हेव
árheva
अर्हेम
árhema
-
-
-
-
-
-
Subjunctive
Third अर्हात् / अर्हाति
árhāt / árhāti
अर्हातः
árhātaḥ
अर्हान्
árhān
-
-
-
-
-
-
Second अर्हाः / अर्हासि
árhāḥ / árhāsi
अर्हाथः
árhāthaḥ
अर्हाथ
árhātha
-
-
-
-
-
-
First अर्हाणि
árhāṇi
अर्हाव
árhāva
अर्हाम
árhāma
-
-
-
-
-
-
Participles
अर्हत्
árhat
-
-
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: आर्हत् (ā́rhat)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर्हत्
ā́rhat
आर्हताम्
ā́rhatām
आर्हन्
ā́rhan
-
-
-
-
-
-
Second आर्हः
ā́rhaḥ
आर्हतम्
ā́rhatam
आर्हत
ā́rhata
-
-
-
-
-
-
First आर्हम्
ā́rham
आर्हाव
ā́rhāva
आर्हाम
ā́rhāma
-
-
-
-
-
-
Future: अर्हिष्यति (arhiṣyáti), अर्हिष्यते (arhiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अर्हिष्यति
arhiṣyáti
अर्हिष्यतः
arhiṣyátaḥ
अर्हिष्यन्ति
arhiṣyánti
अर्हिष्यते
arhiṣyáte
अर्हिष्येते
arhiṣyéte
अर्हिष्यन्ते
arhiṣyánte
Second अर्हिष्यसि
arhiṣyási
अर्हिष्यथः
arhiṣyáthaḥ
अर्हिष्यथ
arhiṣyátha
अर्हिष्यसे
arhiṣyáse
अर्हिष्येथे
arhiṣyéthe
अर्हिष्यध्वे
arhiṣyádhve
First अर्हिष्यामि
arhiṣyā́mi
अर्हिष्यावः
arhiṣyā́vaḥ
अर्हिष्यामः / अर्हिष्यामसि¹
arhiṣyā́maḥ / arhiṣyā́masi¹
अर्हिष्ये
arhiṣyé
अर्हिष्यावहे
arhiṣyā́vahe
अर्हिष्यामहे
arhiṣyā́mahe
Participles
अर्हिष्यत्
arhiṣyát
अर्हिष्यमाण
arhiṣyámāṇa
Notes
  • ¹Vedic
Conditional: आर्हिष्यत् (ā́rhiṣyat), आर्हिष्यत (ā́rhiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर्हिष्यत्
ā́rhiṣyat
आर्हिष्यताम्
ā́rhiṣyatām
आर्हिष्यन्
ā́rhiṣyan
आर्हिष्यत
ā́rhiṣyata
आर्हिष्येताम्
ā́rhiṣyetām
आर्हिष्यन्त
ā́rhiṣyanta
Second आर्हिष्यः
ā́rhiṣyaḥ
आर्हिष्यतम्
ā́rhiṣyatam
आर्हिष्यत
ā́rhiṣyata
आर्हिष्यथाः
ā́rhiṣyathāḥ
आर्हिष्येथाम्
ā́rhiṣyethām
आर्हिष्यध्वम्
ā́rhiṣyadhvam
First आर्हिष्यम्
ā́rhiṣyam
आर्हिष्याव
ā́rhiṣyāva
आर्हिष्याम
ā́rhiṣyāma
आर्हिष्ये
ā́rhiṣye
आर्हिष्यावहि
ā́rhiṣyāvahi
आर्हिष्यामहि
ā́rhiṣyāmahi
Aorist: आर्हीत् (ā́rhīt), आर्हिष्ट (ā́rhiṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर्हीत्
ā́rhīt
आर्हिष्टाम्
ā́rhiṣṭām
आर्हिषुः
ā́rhiṣuḥ
आर्हिष्ट
ā́rhiṣṭa
आर्हिषाताम्
ā́rhiṣātām
आर्हिषत
ā́rhiṣata
Second आर्हीः
ā́rhīḥ
आर्हिष्टम्
ā́rhiṣṭam
आर्हिष्ट
ā́rhiṣṭa
आर्हिष्ठाः
ā́rhiṣṭhāḥ
आर्हिषाथाम्
ā́rhiṣāthām
आर्हिढ्वम्
ā́rhiḍhvam
First आर्हिषम्
ā́rhiṣam
आर्हिष्व
ā́rhiṣva
आर्हिष्म
ā́rhiṣma
आर्हिषि
ā́rhiṣi
आर्हिष्वहि
ā́rhiṣvahi
आर्हिष्महि
ā́rhiṣmahi
Injunctive
Third अर्हीत्
árhīt
अर्हिष्टाम्
árhiṣṭām
अर्हिषुः
árhiṣuḥ
अर्हिष्ट
árhiṣṭa
अर्हिषाताम्
árhiṣātām
अर्हिषत
árhiṣata
Second अर्हीः
árhīḥ
अर्हिष्टम्
árhiṣṭam
अर्हिष्ट
árhiṣṭa
अर्हिष्ठाः
árhiṣṭhāḥ
अर्हिषाथाम्
árhiṣāthām
अर्हिढ्वम्
árhiḍhvam
First अर्हिषम्
árhiṣam
अर्हिष्व
árhiṣva
अर्हिष्म
árhiṣma
अर्हिषि
árhiṣi
अर्हिष्वहि
árhiṣvahi
अर्हिष्महि
árhiṣmahi
Subjunctive
Third अर्हिषत् / अर्हिषति
árhiṣat / árhiṣati
अर्हिषतः
árhiṣataḥ
अर्हिषन्
árhiṣan
अर्हिषते / अर्हिषातै
árhiṣate / árhiṣātai
अर्हिषैते
árhiṣaite
अर्हिषन्त
árhiṣanta
Second अर्हिषः / अर्हिषसि
árhiṣaḥ / árhiṣasi
अर्हिषथः
árhiṣathaḥ
अर्हिषथ
árhiṣatha
अर्हिषसे / अर्हिषासै
árhiṣase / árhiṣāsai
अर्हिषैथे
árhiṣaithe
अर्हिषध्वे / अर्हिषाध्वै
árhiṣadhve / árhiṣādhvai
First अर्हिषाणि
árhiṣāṇi
अर्हिषाव
árhiṣāva
अर्हिषाम
árhiṣāma
अर्हिषै
árhiṣai
अर्हिषावहे
árhiṣāvahe
अर्हिषामहे / अर्हिषामहै
árhiṣāmahe / árhiṣāmahai
Notes
  • The subjunctive is only used in Vedic Sanskrit.
Benedictive/Precative: अर्ह्यात् (arhyā́t) or अर्ह्याः (arhyā́ḥ), अर्हिषीष्ट (arhiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third अर्ह्यात् / अर्ह्याः¹
arhyā́t / arhyā́ḥ¹
अर्ह्यास्ताम्
arhyā́stām
अर्ह्यासुः
arhyā́suḥ
अर्हिषीष्ट
arhiṣīṣṭá
अर्हिषीयास्ताम्²
arhiṣīyā́stām²
अर्हिषीरन्
arhiṣīrán
Second अर्ह्याः
arhyā́ḥ
अर्ह्यास्तम्
arhyā́stam
अर्ह्यास्त
arhyā́sta
अर्हिषीष्ठाः
arhiṣīṣṭhā́ḥ
अर्हिषीयास्थाम्²
arhiṣīyā́sthām²
अर्हिषीढ्वम्
arhiṣīḍhvám
First अर्ह्यासम्
arhyā́sam
अर्ह्यास्व
arhyā́sva
अर्ह्यास्म
arhyā́sma
अर्हिषीय
arhiṣīyá
अर्हिषीवहि
arhiṣīváhi
अर्हिषीमहि
arhiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: आनर्ह (ānárha), आनर्हे (ānarhé)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आनर्ह
ānárha
आनर्हतुः
ānarhátuḥ
आनर्हुः
ānarhúḥ
आनर्हे
ānarhé
आनर्हाते
ānarhā́te
आनर्हिरे
ānarhiré
Second आनर्हिथ
ānárhitha
आनर्हथुः
ānarháthuḥ
आनर्ह
ānarhá
आनर्हिषे
ānarhiṣé
आनर्हाथे
ānarhā́the
आनर्हिध्वे
ānarhidhvé
First आनर्ह
ānárha
आनर्हिव
ānarhivá
आनर्हिम
ānarhimá
आनर्हे
ānarhé
आनर्हिवहे
ānarhiváhe
आनर्हिमहे
ānarhimáhe
Participles
आनर्ह्वांस्
ānarhvā́ṃs
आनर्हाण
ānarhāṇá

Descendants

  • Pali: arahati

References