From Proto-Indo-Aryan *ubʰnáHti, Proto-Indo-Iranian *ubʰnáHti, from Proto-Indo-European *ubʰ-néH-ti, from *webʰ-.
उभ्नाति • (ubhnā́ti) third-singular indicative (class 9, type P, root उभ्)
Present: उभ्नाति (ubhnā́ti), उभ्नीते (ubhnīté) | |||||||
---|---|---|---|---|---|---|---|
Active | Mediopassive | ||||||
Singular | Dual | Plural | Singular | Dual | Plural | ||
Indicative | |||||||
Third | उभ्नाति ubhnā́ti |
उभ्नीतः ubhnītáḥ |
उभ्नन्ति ubhnánti |
उभ्नीते ubhnīté |
उभ्नाते ubhnā́te |
उभ्नते ubhnáte | |
Second | उभ्नासि ubhnā́si |
उभ्नीथः ubhnītháḥ |
उभ्नीथ ubhnīthá |
उभ्नीषे ubhnīṣé |
उभ्नाथे ubhnā́the |
उभ्नीध्वे ubhnīdhvé | |
First | उभ्नामि ubhnā́mi |
उभ्नीवः ubhnīváḥ |
उभ्नीमः / उभ्नीमसि¹ ubhnīmáḥ / ubhnīmási¹ |
उभ्ने ubhné |
उभ्नीवहे ubhnīváhe |
उभ्नीमहे ubhnīmáhe | |
Imperative | |||||||
Third | उभ्नातु ubhnā́tu |
उभ्नीताम् ubhnītā́m |
उभ्नन्तु ubhnántu |
उभ्नीताम् ubhnītā́m |
उभ्नाताम् ubhnā́tām |
उभ्नताम् ubhnátām | |
Second | उभान ubhāná |
उभ्नीतम् ubhnītám |
उभ्नीत ubhnītá |
उभ्नीष्व ubhnīṣvá |
उभ्नाथाम् ubhnā́thām |
उभ्नीध्वम् ubhnīdhvám | |
First | उभ्नानि ubhnā́ni |
उभ्नाव ubhnā́va |
उभ्नाम ubhnā́ma |
उभ्नै ubhnaí |
उभ्नावहै ubhnā́vahai |
उभ्नामहै ubhnā́mahai | |
Optative/Potential | |||||||
Third | उभ्नीयात् ubhnīyā́t |
उभ्नीयाताम् ubhnīyā́tām |
उभ्नीयुः ubhnīyúḥ |
उभ्नीत ubhnītá |
उभ्नीयाताम् ubhnīyā́tām |
उभ्नीरन् ubhnīrán | |
Second | उभ्नीयाः ubhnīyā́ḥ |
उभ्नीयातम् ubhnīyā́tam |
उभ्नीयात ubhnīyā́ta |
उभ्नीथाः ubhnīthā́ḥ |
उभ्नीयाथाम् ubhnīyā́thām |
उभ्नीध्वम् ubhnīdhvám | |
First | उभ्नीयाम् ubhnīyā́m |
उभ्नीयाव ubhnīyā́va |
उभ्नीयाम ubhnīyā́ma |
उभ्नीय ubhnīyá |
उभ्नीवहि ubhnīváhi |
उभ्नीमहि ubhnīmáhi | |
Subjunctive | |||||||
Third | उभ्नात् / उभ्नाति ubhnā́t / ubhnā́ti |
उभ्नातः ubhnā́taḥ |
उभ्नान् ubhnā́n |
उभ्नाते / उभ्नातै ubhnā́te / ubhnā́tai |
उभ्नैते ubhnaíte |
उभ्नान्त / उभ्नान्तै ubhnā́nta / ubhnā́ntai | |
Second | उभ्नाः / उभ्नासि ubhnā́ḥ / ubhnā́si |
उभ्नाथः ubhnā́thaḥ |
उभ्नाथ ubhnā́tha |
उभ्नासे / उभ्नासै ubhnā́se / ubhnā́sai |
उभ्नैथे ubhnaíthe |
उभ्नाध्वे / उभ्नाध्वै ubhnā́dhve / ubhnā́dhvai | |
First | उभ्नानि / उभ्ना ubhnā́ni / ubhnā́ |
उभ्नाव ubhnā́va |
उभ्नाम ubhnā́ma |
उभ्नै ubhnaí |
उभ्नावहै ubhnā́vahai |
उभ्नामहै ubhnā́mahai | |
Participles | |||||||
उभ्नत् ubhnát |
उभ्नान ubhnāná | ||||||
Notes |
|
Imperfect: औभ्नात् (aúbhnāt), औभ्नीत (aúbhnīta) | ||||||
---|---|---|---|---|---|---|
Active | Mediopassive | |||||
Singular | Dual | Plural | Singular | Dual | Plural | |
Indicative | ||||||
Third | औभ्नात् aúbhnāt |
औभ्नीताम् aúbhnītām |
औभ्नन् aúbhnan |
औभ्नीत aúbhnīta |
औभ्नाताम् aúbhnātām |
औभ्नत aúbhnata |
Second | औभ्नाः aúbhnāḥ |
औभ्नीतम् aúbhnītam |
औभ्नीत aúbhnīta |
औभ्नीथाः aúbhnīthāḥ |
औभ्नाथाम् aúbhnāthām |
औभ्नीध्वम् aúbhnīdhvam |
First | औभ्नाम् aúbhnām |
औभ्नीव aúbhnīva |
औभ्नीम aúbhnīma |
औभ्नि aúbhni |
औभ्नीवहि aúbhnīvahi |
औभ्नीमहि aúbhnīmahi |