कनीयस्

Hello, you have come here looking for the meaning of the word कनीयस्. In DICTIOUS you will not only get to know all the dictionary meanings for the word कनीयस्, but we will also tell you about its etymology, its characteristics and you will know how to say कनीयस् in singular and plural. Everything you need to know about the word कनीयस् you have here. The definition of the word कनीयस् will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofकनीयस्, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *kanī́Hyas, from Proto-Indo-Iranian *kanī́Hyas, from Proto-Indo-European *ken-.

Pronunciation

Adjective

कनीयस् (kanī́yas) stem

  1. younger (like a younger brother or sister, younger son or daughter)
  2. smaller, less, inferior, very small or insignificant

Declension

Masculine as-stem declension of कनीयस् (kanī́yas)
Singular Dual Plural
Nominative कनीयान्
kanī́yān
कनीयांसौ / कनीयांसा¹
kanī́yāṃsau / kanī́yāṃsā¹
कनीयांसः
kanī́yāṃsaḥ
Vocative कनीयन् / कनीयः²
kánīyan / kánīyaḥ²
कनीयांसौ / कनीयांसा¹
kánīyāṃsau / kánīyāṃsā¹
कनीयांसः
kánīyāṃsaḥ
Accusative कनीयांसम्
kanī́yāṃsam
कनीयांसौ / कनीयांसा¹
kanī́yāṃsau / kanī́yāṃsā¹
कनीयसः
kanī́yasaḥ
Instrumental कनीयसा
kanī́yasā
कनीयोभ्याम्
kanī́yobhyām
कनीयोभिः
kanī́yobhiḥ
Dative कनीयसे
kanī́yase
कनीयोभ्याम्
kanī́yobhyām
कनीयोभ्यः
kanī́yobhyaḥ
Ablative कनीयसः
kanī́yasaḥ
कनीयोभ्याम्
kanī́yobhyām
कनीयोभ्यः
kanī́yobhyaḥ
Genitive कनीयसः
kanī́yasaḥ
कनीयसोः
kanī́yasoḥ
कनीयसाम्
kanī́yasām
Locative कनीयसि
kanī́yasi
कनीयसोः
kanī́yasoḥ
कनीयःसु
kanī́yaḥsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine as-stem declension of कनीयस् (kanīyas)
Singular Dual Plural
Nominative कनीयाः
kanīyāḥ
कनीयसौ / कनीयसा¹
kanīyasau / kanīyasā¹
कनीयसः / कनीयाः¹
kanīyasaḥ / kanīyāḥ¹
Vocative कनीयः
kanīyaḥ
कनीयसौ / कनीयसा¹
kanīyasau / kanīyasā¹
कनीयसः / कनीयाः¹
kanīyasaḥ / kanīyāḥ¹
Accusative कनीयसम् / कनीयाम्¹
kanīyasam / kanīyām¹
कनीयसौ / कनीयसा¹
kanīyasau / kanīyasā¹
कनीयसः / कनीयाः¹
kanīyasaḥ / kanīyāḥ¹
Instrumental कनीयसा
kanīyasā
कनीयोभ्याम्
kanīyobhyām
कनीयोभिः
kanīyobhiḥ
Dative कनीयसे
kanīyase
कनीयोभ्याम्
kanīyobhyām
कनीयोभ्यः
kanīyobhyaḥ
Ablative कनीयसः
kanīyasaḥ
कनीयोभ्याम्
kanīyobhyām
कनीयोभ्यः
kanīyobhyaḥ
Genitive कनीयसः
kanīyasaḥ
कनीयसोः
kanīyasoḥ
कनीयसाम्
kanīyasām
Locative कनीयसि
kanīyasi
कनीयसोः
kanīyasoḥ
कनीयःसु
kanīyaḥsu
Notes
  • ¹Vedic
Neuter as-stem declension of कनीयस् (kanīyas)
Singular Dual Plural
Nominative कनीयः
kanīyaḥ
कनीयसी
kanīyasī
कनीयांसि
kanīyāṃsi
Vocative कनीयः
kanīyaḥ
कनीयसी
kanīyasī
कनीयांसि
kanīyāṃsi
Accusative कनीयः
kanīyaḥ
कनीयसी
kanīyasī
कनीयांसि
kanīyāṃsi
Instrumental कनीयसा
kanīyasā
कनीयोभ्याम्
kanīyobhyām
कनीयोभिः
kanīyobhiḥ
Dative कनीयसे
kanīyase
कनीयोभ्याम्
kanīyobhyām
कनीयोभ्यः
kanīyobhyaḥ
Ablative कनीयसः
kanīyasaḥ
कनीयोभ्याम्
kanīyobhyām
कनीयोभ्यः
kanīyobhyaḥ
Genitive कनीयसः
kanīyasaḥ
कनीयसोः
kanīyasoḥ
कनीयसाम्
kanīyasām
Locative कनीयसि
kanīyasi
कनीयसोः
kanīyasoḥ
कनीयःसु
kanīyaḥsu

References

  • Monier Williams (1899) “कनीयस्”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, pages 248/3, 249/1.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎ (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 297