गम्य

Hello, you have come here looking for the meaning of the word गम्य. In DICTIOUS you will not only get to know all the dictionary meanings for the word गम्य, but we will also tell you about its etymology, its characteristics and you will know how to say गम्य in singular and plural. Everything you need to know about the word गम्य you have here. The definition of the word गम्य will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofगम्य, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Learned borrowing from Sanskrit गम्य (gamya).

Pronunciation

Adjective

गम्य (gamya) (indeclinable)

  1. accessible, reachable

Derived terms

References

Sanskrit

Alternative scripts

Etymology

From the root गम् (gam) +‎ -य (-ya).

Pronunciation

Participle

गम्य (gamya) future passive participle (root गम्)

  1. future passive of गम् (gam)
  2. to be gone or gone to, approachable, accessible, passable, attainable

Declension

Masculine a-stem declension of गम्य (gamya)
Singular Dual Plural
Nominative गम्यः
gamyaḥ
गम्यौ / गम्या¹
gamyau / gamyā¹
गम्याः / गम्यासः¹
gamyāḥ / gamyāsaḥ¹
Vocative गम्य
gamya
गम्यौ / गम्या¹
gamyau / gamyā¹
गम्याः / गम्यासः¹
gamyāḥ / gamyāsaḥ¹
Accusative गम्यम्
gamyam
गम्यौ / गम्या¹
gamyau / gamyā¹
गम्यान्
gamyān
Instrumental गम्येन
gamyena
गम्याभ्याम्
gamyābhyām
गम्यैः / गम्येभिः¹
gamyaiḥ / gamyebhiḥ¹
Dative गम्याय
gamyāya
गम्याभ्याम्
gamyābhyām
गम्येभ्यः
gamyebhyaḥ
Ablative गम्यात्
gamyāt
गम्याभ्याम्
gamyābhyām
गम्येभ्यः
gamyebhyaḥ
Genitive गम्यस्य
gamyasya
गम्ययोः
gamyayoḥ
गम्यानाम्
gamyānām
Locative गम्ये
gamye
गम्ययोः
gamyayoḥ
गम्येषु
gamyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of गम्या (gamyā)
Singular Dual Plural
Nominative गम्या
gamyā
गम्ये
gamye
गम्याः
gamyāḥ
Vocative गम्ये
gamye
गम्ये
gamye
गम्याः
gamyāḥ
Accusative गम्याम्
gamyām
गम्ये
gamye
गम्याः
gamyāḥ
Instrumental गम्यया / गम्या¹
gamyayā / gamyā¹
गम्याभ्याम्
gamyābhyām
गम्याभिः
gamyābhiḥ
Dative गम्यायै
gamyāyai
गम्याभ्याम्
gamyābhyām
गम्याभ्यः
gamyābhyaḥ
Ablative गम्यायाः / गम्यायै²
gamyāyāḥ / gamyāyai²
गम्याभ्याम्
gamyābhyām
गम्याभ्यः
gamyābhyaḥ
Genitive गम्यायाः / गम्यायै²
gamyāyāḥ / gamyāyai²
गम्ययोः
gamyayoḥ
गम्यानाम्
gamyānām
Locative गम्यायाम्
gamyāyām
गम्ययोः
gamyayoḥ
गम्यासु
gamyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गम्य (gamya)
Singular Dual Plural
Nominative गम्यम्
gamyam
गम्ये
gamye
गम्यानि / गम्या¹
gamyāni / gamyā¹
Vocative गम्य
gamya
गम्ये
gamye
गम्यानि / गम्या¹
gamyāni / gamyā¹
Accusative गम्यम्
gamyam
गम्ये
gamye
गम्यानि / गम्या¹
gamyāni / gamyā¹
Instrumental गम्येन
gamyena
गम्याभ्याम्
gamyābhyām
गम्यैः / गम्येभिः¹
gamyaiḥ / gamyebhiḥ¹
Dative गम्याय
gamyāya
गम्याभ्याम्
gamyābhyām
गम्येभ्यः
gamyebhyaḥ
Ablative गम्यात्
gamyāt
गम्याभ्याम्
gamyābhyām
गम्येभ्यः
gamyebhyaḥ
Genitive गम्यस्य
gamyasya
गम्ययोः
gamyayoḥ
गम्यानाम्
gamyānām
Locative गम्ये
gamye
गम्ययोः
gamyayoḥ
गम्येषु
gamyeṣu
Notes
  • ¹Vedic

Derived terms

References