निरीक्षण

Hello, you have come here looking for the meaning of the word निरीक्षण. In DICTIOUS you will not only get to know all the dictionary meanings for the word निरीक्षण, but we will also tell you about its etymology, its characteristics and you will know how to say निरीक्षण in singular and plural. Everything you need to know about the word निरीक्षण you have here. The definition of the word निरीक्षण will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofनिरीक्षण, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit निरीक्षण (nirīkṣaṇa).

Pronunciation

  • (Delhi Hindi) IPA(key): /nɪ.ɾiːk.ʂəɳ/,

Noun

निरीक्षण (nirīkṣaṇm

  1. inspection
    हम इस भोजनालय का निरीक्षण करने आए हैं।
    ham is bhojnālay kā nirīkṣaṇ karne āe ha͠i.
    We are here to inspect this restaurant.

Declension

Derived terms

References

Sanskrit

Alternative scripts

Etymology

From निस् (nis) +‎ ईक्ष् (īkṣ).

Pronunciation

Adjective

निरीक्षण (nirīkṣaṇa) stem

  1. looking at, regarding

Declension

Masculine a-stem declension of निरीक्षण
Nom. sg. निरीक्षणः (nirīkṣaṇaḥ)
Gen. sg. निरीक्षणस्य (nirīkṣaṇasya)
Singular Dual Plural
Nominative निरीक्षणः (nirīkṣaṇaḥ) निरीक्षणौ (nirīkṣaṇau) निरीक्षणाः (nirīkṣaṇāḥ)
Vocative निरीक्षण (nirīkṣaṇa) निरीक्षणौ (nirīkṣaṇau) निरीक्षणाः (nirīkṣaṇāḥ)
Accusative निरीक्षणम् (nirīkṣaṇam) निरीक्षणौ (nirīkṣaṇau) निरीक्षणान् (nirīkṣaṇān)
Instrumental निरीक्षणेन (nirīkṣaṇena) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणैः (nirīkṣaṇaiḥ)
Dative निरीक्षणाय (nirīkṣaṇāya) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणेभ्यः (nirīkṣaṇebhyaḥ)
Ablative निरीक्षणात् (nirīkṣaṇāt) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणेभ्यः (nirīkṣaṇebhyaḥ)
Genitive निरीक्षणस्य (nirīkṣaṇasya) निरीक्षणयोः (nirīkṣaṇayoḥ) निरीक्षणानाम् (nirīkṣaṇānām)
Locative निरीक्षणे (nirīkṣaṇe) निरीक्षणयोः (nirīkṣaṇayoḥ) निरीक्षणेषु (nirīkṣaṇeṣu)
Feminine ā-stem declension of निरीक्षण
Nom. sg. निरीक्षणा (nirīkṣaṇā)
Gen. sg. निरीक्षणायाः (nirīkṣaṇāyāḥ)
Singular Dual Plural
Nominative निरीक्षणा (nirīkṣaṇā) निरीक्षणे (nirīkṣaṇe) निरीक्षणाः (nirīkṣaṇāḥ)
Vocative निरीक्षणे (nirīkṣaṇe) निरीक्षणे (nirīkṣaṇe) निरीक्षणाः (nirīkṣaṇāḥ)
Accusative निरीक्षणाम् (nirīkṣaṇām) निरीक्षणे (nirīkṣaṇe) निरीक्षणाः (nirīkṣaṇāḥ)
Instrumental निरीक्षणया (nirīkṣaṇayā) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणाभिः (nirīkṣaṇābhiḥ)
Dative निरीक्षणायै (nirīkṣaṇāyai) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणाभ्यः (nirīkṣaṇābhyaḥ)
Ablative निरीक्षणायाः (nirīkṣaṇāyāḥ) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणाभ्यः (nirīkṣaṇābhyaḥ)
Genitive निरीक्षणायाः (nirīkṣaṇāyāḥ) निरीक्षणयोः (nirīkṣaṇayoḥ) निरीक्षणानाम् (nirīkṣaṇānām)
Locative निरीक्षणायाम् (nirīkṣaṇāyām) निरीक्षणयोः (nirīkṣaṇayoḥ) निरीक्षणासु (nirīkṣaṇāsu)
Neuter a-stem declension of निरीक्षण
Nom. sg. निरीक्षणम् (nirīkṣaṇam)
Gen. sg. निरीक्षणस्य (nirīkṣaṇasya)
Singular Dual Plural
Nominative निरीक्षणम् (nirīkṣaṇam) निरीक्षणे (nirīkṣaṇe) निरीक्षणानि (nirīkṣaṇāni)
Vocative निरीक्षण (nirīkṣaṇa) निरीक्षणे (nirīkṣaṇe) निरीक्षणानि (nirīkṣaṇāni)
Accusative निरीक्षणम् (nirīkṣaṇam) निरीक्षणे (nirīkṣaṇe) निरीक्षणानि (nirīkṣaṇāni)
Instrumental निरीक्षणेन (nirīkṣaṇena) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणैः (nirīkṣaṇaiḥ)
Dative निरीक्षणाय (nirīkṣaṇāya) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणेभ्यः (nirīkṣaṇebhyaḥ)
Ablative निरीक्षणात् (nirīkṣaṇāt) निरीक्षणाभ्याम् (nirīkṣaṇābhyām) निरीक्षणेभ्यः (nirīkṣaṇebhyaḥ)
Genitive निरीक्षणस्य (nirīkṣaṇasya) निरीक्षणयोः (nirīkṣaṇayoḥ) निरीक्षणानाम् (nirīkṣaṇānām)
Locative निरीक्षणे (nirīkṣaṇe) निरीक्षणयोः (nirīkṣaṇayoḥ) निरीक्षणेषु (nirīkṣaṇeṣu)

Noun

निरीक्षण (nirīkṣaṇa) stemn

  1. look, looking at, observing
  2. sight, view
  3. the aspect of the planets

Declension

Neuter a-stem declension of निरीक्षण (nirīkṣaṇa)
Singular Dual Plural
Nominative निरीक्षणम्
nirīkṣaṇam
निरीक्षणे
nirīkṣaṇe
निरीक्षणानि / निरीक्षणा¹
nirīkṣaṇāni / nirīkṣaṇā¹
Vocative निरीक्षण
nirīkṣaṇa
निरीक्षणे
nirīkṣaṇe
निरीक्षणानि / निरीक्षणा¹
nirīkṣaṇāni / nirīkṣaṇā¹
Accusative निरीक्षणम्
nirīkṣaṇam
निरीक्षणे
nirīkṣaṇe
निरीक्षणानि / निरीक्षणा¹
nirīkṣaṇāni / nirīkṣaṇā¹
Instrumental निरीक्षणेन
nirīkṣaṇena
निरीक्षणाभ्याम्
nirīkṣaṇābhyām
निरीक्षणैः / निरीक्षणेभिः¹
nirīkṣaṇaiḥ / nirīkṣaṇebhiḥ¹
Dative निरीक्षणाय
nirīkṣaṇāya
निरीक्षणाभ्याम्
nirīkṣaṇābhyām
निरीक्षणेभ्यः
nirīkṣaṇebhyaḥ
Ablative निरीक्षणात्
nirīkṣaṇāt
निरीक्षणाभ्याम्
nirīkṣaṇābhyām
निरीक्षणेभ्यः
nirīkṣaṇebhyaḥ
Genitive निरीक्षणस्य
nirīkṣaṇasya
निरीक्षणयोः
nirīkṣaṇayoḥ
निरीक्षणानाम्
nirīkṣaṇānām
Locative निरीक्षणे
nirīkṣaṇe
निरीक्षणयोः
nirīkṣaṇayoḥ
निरीक्षणेषु
nirīkṣaṇeṣu
Notes
  • ¹Vedic

References