बृहत्

Hello, you have come here looking for the meaning of the word बृहत्. In DICTIOUS you will not only get to know all the dictionary meanings for the word बृहत्, but we will also tell you about its etymology, its characteristics and you will know how to say बृहत् in singular and plural. Everything you need to know about the word बृहत् you have here. The definition of the word बृहत् will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofबृहत्, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.
See also: बहुत

Hindi

Alternative forms

Etymology

Learned borrowing from Sanskrit बृहत् (bṛhat). Doublet of बुलंद (buland).

Pronunciation

  • (Delhi Hindi) IPA(key): /bɾɪ.ɦət̪/,

Adjective

बृहत् (bŕhat) (indeclinable)

  1. (literary, in compounds) large, great, big; mighty, strong
    • 2006, Harendra Prasad Sinha, भारतीय दर्शन की रूपरेखा , Motilal Banarsidass, →ISBN, page 155, →ISBN:
      शरीर के आकार में अन्तर होने के कारण आत्मा के भी भिन्न-भिन्न आकार हो जाते हैं। हाथी में निवास करने वाली आत्मा का रूप बृहत् है।
      śarīr ke ākār mẽ antar hone ke kāraṇ ātmā ke bhī bhinn-bhinn ākār ho jāte ha͠i. hāthī mẽ nivās karne vālī ātmā kā rūp bŕhat hai.
      Due to the difference in the size of the body, the soul also has varying shapes. The form of the soul residing in the elephant is large.

References

Sanskrit

Alternative forms

Alternative scripts

Etymology

From Proto-Indo-Iranian *bʰr̥ȷ́ʰáns, from Proto-Indo-European *bʰérǵʰonts (high, lofty). Cognate with Avestan 𐬠𐬆𐬭𐬆𐬰𐬀𐬧𐬙 (bərəzaṇt), Persian بلند (boland). The Sanskrit root is बृह् (bṛh, to be thick, grow great or strong, increase, expand) .

Pronunciation

Adjective

बृहत् (bṛhát) stem

  1. large, great, big, bulky, lofty; long, tall; mighty, strong
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.52.9.1:
      बृहत्स्वश्चन्द्रममवद्यदुक्थ्यमकृण्वत भियसा रोहणं दिवः ।
      bṛhatsvaścandramamavadyadukthyamakṛṇvata bhiyasā rohaṇaṃ divaḥ .
      In fear they raised the lofty self-resplendent hymn, praise giving and effectual, leading up to heaven.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.27.7.2:
      बृहन्मित्रस्य वरुणस्य शर्मोप स्याम पुरुवीरा अरिष्टाः ॥
      bṛhanmitrasya varuṇasya śarmopa syāma puruvīrā ariṣṭāḥ .
      May we uninjured, girt by many heroes, win Varuna's and Mitra's great protection.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 9.108.9:
      अभि द्युम्नं बृहद्यश इषस्पते दिदीहि देव देवयुः । वि कोशं मध्यमं युव ॥
      abhi dyumnaṃ bṛhadyaśa iṣaspate didīhi deva devayuḥ . vi kośaṃ madhyamaṃ yuva .
      Make great glory shine on us, thou Lord of strengthening food, God, as the Friend of Gods: Unclose the fount of middle air.
    • c. 700 CE – 900 CE, Bhāgavata Purāṇa 5.12.10.1:
      एवं कृशं स्थूलमणुर्बृहद्यदसच्च सज्जीवमजीवमन्यत् ।
      evaṃ kṛśaṃ sthūlamaṇurbṛhadyadasacca sajjīvamajīvamanyat .
      Thus, that is skinny, fat, tiny, big is untrue and other true living things are lifeless.
    • c. 500 BCE – 100 BCE, Rāmāyaṇa 6.53.22:
      काञ्चनाङ्गदकेयूरो निष्काभरणभूषितः । कुम्भकर्णो बृहत्कर्णः सुहुतोऽग्निरिवाबभौ ॥
      kāñcanāṅgadakeyūro niṣkābharaṇabhūṣitaḥ . kumbhakarṇo bṛhatkarṇaḥ suhutoʼgnirivābabhau .
      Kumbhakarna with long ears, adorned with golden armlets and bracelets worn on his upper arms along with ornament for his breast, shone like fire, well-fed with oblations.
  2. clear, loud, hight (as sound)

Declension

Masculine at-stem declension of बृहत् (bṛhát)
Singular Dual Plural
Nominative बृहन्
bṛhán
बृहन्तौ / बृहन्ता¹
bṛhántau / bṛhántā¹
बृहन्तः
bṛhántaḥ
Vocative बृहन्
bṛ́han
बृहन्तौ / बृहन्ता¹
bṛ́hantau / bṛ́hantā¹
बृहन्तः
bṛ́hantaḥ
Accusative बृहन्तम्
bṛhántam
बृहन्तौ / बृहन्ता¹
bṛhántau / bṛhántā¹
बृहतः
bṛhatáḥ
Instrumental बृहता
bṛhatā́
बृहद्भ्याम्
bṛhádbhyām
बृहद्भिः
bṛhádbhiḥ
Dative बृहते
bṛhaté
बृहद्भ्याम्
bṛhádbhyām
बृहद्भ्यः
bṛhádbhyaḥ
Ablative बृहतः
bṛhatáḥ
बृहद्भ्याम्
bṛhádbhyām
बृहद्भ्यः
bṛhádbhyaḥ
Genitive बृहतः
bṛhatáḥ
बृहतोः
bṛhatóḥ
बृहताम्
bṛhatā́m
Locative बृहति
bṛhatí
बृहतोः
bṛhatóḥ
बृहत्सु
bṛhátsu
Notes
  • ¹Vedic
Feminine ī-stem declension of बृहती (bṛhatī́)
Singular Dual Plural
Nominative बृहती
bṛhatī́
बृहत्यौ / बृहती¹
bṛhatyaù / bṛhatī́¹
बृहत्यः / बृहतीः¹
bṛhatyàḥ / bṛhatī́ḥ¹
Vocative बृहति
bṛ́hati
बृहत्यौ / बृहती¹
bṛ́hatyau / bṛ́hatī¹
बृहत्यः / बृहतीः¹
bṛ́hatyaḥ / bṛ́hatīḥ¹
Accusative बृहतीम्
bṛhatī́m
बृहत्यौ / बृहती¹
bṛhatyaù / bṛhatī́¹
बृहतीः
bṛhatī́ḥ
Instrumental बृहत्या
bṛhatyā́
बृहतीभ्याम्
bṛhatī́bhyām
बृहतीभिः
bṛhatī́bhiḥ
Dative बृहत्यै
bṛhatyaí
बृहतीभ्याम्
bṛhatī́bhyām
बृहतीभ्यः
bṛhatī́bhyaḥ
Ablative बृहत्याः / बृहत्यै²
bṛhatyā́ḥ / bṛhatyaí²
बृहतीभ्याम्
bṛhatī́bhyām
बृहतीभ्यः
bṛhatī́bhyaḥ
Genitive बृहत्याः / बृहत्यै²
bṛhatyā́ḥ / bṛhatyaí²
बृहत्योः
bṛhatyóḥ
बृहतीनाम्
bṛhatī́nām
Locative बृहत्याम्
bṛhatyā́m
बृहत्योः
bṛhatyóḥ
बृहतीषु
bṛhatī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of बृहत् (bṛhát)
Singular Dual Plural
Nominative बृहत्
bṛhát
बृहन्ती
bṛhántī
बृहन्ति
bṛhánti
Vocative बृहत्
bṛ́hat
बृहन्ती
bṛ́hantī
बृहन्ति
bṛ́hanti
Accusative बृहत्
bṛhát
बृहन्ती
bṛhántī
बृहन्ति
bṛhánti
Instrumental बृहता
bṛhatā́
बृहद्भ्याम्
bṛhádbhyām
बृहद्भिः
bṛhádbhiḥ
Dative बृहते
bṛhaté
बृहद्भ्याम्
bṛhádbhyām
बृहद्भ्यः
bṛhádbhyaḥ
Ablative बृहतः
bṛhatáḥ
बृहद्भ्याम्
bṛhádbhyām
बृहद्भ्यः
bṛhádbhyaḥ
Genitive बृहतः
bṛhatáḥ
बृहतोः
bṛhatóḥ
बृहताम्
bṛhatā́m
Locative बृहति
bṛhatí
बृहतोः
bṛhatóḥ
बृहत्सु
bṛhátsu

Descendants

Noun

बृहत् (bṛhát) stemn

  1. height
  2. sky, heaven

Declension

Neuter at-stem declension of बृहत् (bṛhát)
Singular Dual Plural
Nominative बृहत्
bṛhát
बृहन्ती
bṛhántī
बृहन्ति
bṛhánti
Vocative बृहत्
bṛ́hat
बृहन्ती
bṛ́hantī
बृहन्ति
bṛ́hanti
Accusative बृहत्
bṛhát
बृहन्ती
bṛhántī
बृहन्ति
bṛhánti
Instrumental बृहता
bṛhatā́
बृहद्भ्याम्
bṛhádbhyām
बृहद्भिः
bṛhádbhiḥ
Dative बृहते
bṛhaté
बृहद्भ्याम्
bṛhádbhyām
बृहद्भ्यः
bṛhádbhyaḥ
Ablative बृहतः
bṛhatáḥ
बृहद्भ्याम्
bṛhádbhyām
बृहद्भ्यः
bṛhádbhyaḥ
Genitive बृहतः
bṛhatáḥ
बृहतोः
bṛhatóḥ
बृहताम्
bṛhatā́m
Locative बृहति
bṛhatí
बृहतोः
bṛhatóḥ
बृहत्सु
bṛhátsu

Adverb

बृहत् (bṛhat)

  1. greatly, much, highly
  2. mightily
  3. aloud, loudly

References