भुरति

Hello, you have come here looking for the meaning of the word भुरति. In DICTIOUS you will not only get to know all the dictionary meanings for the word भुरति, but we will also tell you about its etymology, its characteristics and you will know how to say भुरति in singular and plural. Everything you need to know about the word भुरति you have here. The definition of the word भुरति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofभुरति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *bʰewr-. Compare Latin furo, Latvian baũr̨uôt, and Proto-Slavic *buřa.

Pronunciation

Verb

भुरति (bhuráti) third-singular present indicative (root भुर्, class 6, type P)

  1. to palpitate
  2. to quiver
  3. to stir

Conjugation

 Present: भुरति (bhurati), भुरते (bhurate), भुर्यते (bhuryate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third भुरति
bhurati
भुरतः
bhurataḥ
भुरन्ति
bhuranti
भुरते
bhurate
भुरेते
bhurete
भुरन्ते
bhurante
भुर्यते
bhuryate
भुर्येते
bhuryete
भुर्यन्ते
bhuryante
Second भुरसि
bhurasi
भुरथः
bhurathaḥ
भुरथ
bhuratha
भुरसे
bhurase
भुरेथे
bhurethe
भुरध्वे
bhuradhve
भुर्यसे
bhuryase
भुर्येथे
bhuryethe
भुर्यध्वे
bhuryadhve
First भुरामि
bhurāmi
भुरावः
bhurāvaḥ
भुरामः
bhurāmaḥ
भुरे
bhure
भुरावहे
bhurāvahe
भुरामहे
bhurāmahe
भुर्ये
bhurye
भुर्यावहे
bhuryāvahe
भुर्यामहे
bhuryāmahe
Imperative Mood
Third भुरतु
bhuratu
भुरताम्
bhuratām
भुरन्तु
bhurantu
भुरताम्
bhuratām
भुरेताम्
bhuretām
भुरन्ताम्
bhurantām
भुर्यताम्
bhuryatām
भुर्येताम्
bhuryetām
भुर्यन्ताम्
bhuryantām
Second भुर
bhura
भुरतम्
bhuratam
भुरत
bhurata
भुरस्व
bhurasva
भुरेथाम्
bhurethām
भुरध्वम्
bhuradhvam
भुर्यस्व
bhuryasva
भुर्येथाम्
bhuryethām
भुर्यध्वम्
bhuryadhvam
First भुरानि
bhurāni
भुराव
bhurāva
भुराम
bhurāma
भुरै
bhurai
भुरावहै
bhurāvahai
भुरामहै
bhurāmahai
भुर्यै
bhuryai
भुर्यावहै
bhuryāvahai
भुर्यामहै
bhuryāmahai
Optative Mood
Third भुरेत्
bhuret
भुरेताम्
bhuretām
भुरेयुः
bhureyuḥ
भुरेत
bhureta
भुरेयाताम्
bhureyātām
भुरेरन्
bhureran
भुर्येत
bhuryeta
भुर्येयाताम्
bhuryeyātām
भुर्येरन्
bhuryeran
Second भुरेः
bhureḥ
भुरेतम्
bhuretam
भुरेत
bhureta
भुरेथाः
bhurethāḥ
भुरेयाथाम्
bhureyāthām
भुरेध्वम्
bhuredhvam
भुर्येथाः
bhuryethāḥ
भुर्येयाथाम्
bhuryeyāthām
भुर्येध्वम्
bhuryedhvam
First भुरेयम्
bhureyam
भुरेव
bhureva
भुरेमः
bhuremaḥ
भुरेय
bhureya
भुरेवहि
bhurevahi
भुरेमहि
bhuremahi
भुर्येय
bhuryeya
भुर्येवहि
bhuryevahi
भुर्येमहि
bhuryemahi
Participles
भुरत्
bhurat
or भुरन्त्
bhurant
भुरमान
bhuramāna
भुर्यमान
bhuryamāna
 Imperfect: अभुरत् (abhurat), अभुरत (abhurata), अभुर्यत (abhuryata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अभुरत्
abhurat
अभुरताम्
abhuratām
अभुरन्
abhuran
अभुरत
abhurata
अभुरेताम्
abhuretām
अभुरन्त
abhuranta
अभुर्यत
abhuryata
अभुर्येताम्
abhuryetām
अभुर्यन्त
abhuryanta
Second अभुरः
abhuraḥ
अभुरतम्
abhuratam
अभुरत
abhurata
अभुरथाः
abhurathāḥ
अभुरेथाम्
abhurethām
अभुरध्वम्
abhuradhvam
अभुर्यथाः
abhuryathāḥ
अभुर्येथाम्
abhuryethām
अभुर्यध्वम्
abhuryadhvam
First अभुरम्
abhuram
अभुराव
abhurāva
अभुराम
abhurāma
अभुरे
abhure
अभुरावहि
abhurāvahi
अभुरामहि
abhurāmahi
अभुर्ये
abhurye
अभुर्यावहि
abhuryāvahi
अभुर्यामहि
abhuryāmahi
Future conjugation of भुरति (bhurati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person भुरिष्यति
bhuriṣyati
भुरिष्यतः
bhuriṣyataḥ
भुरिष्यन्ति
bhuriṣyanti
भुरिष्यते
bhuriṣyate
भुरिष्येते
bhuriṣyete
भुरिष्यन्ते
bhuriṣyante
] [
] [
] [
2nd person भुरिष्यसि
bhuriṣyasi
भुरिष्यथः
bhuriṣyathaḥ
भुरिष्यथ
bhuriṣyatha
भुरिष्यसे
bhuriṣyase
भुरिष्येथे
bhuriṣyethe
भुरिष्यध्वे
bhuriṣyadhve
] [
] [
] [
1st person भुरिष्यामि
bhuriṣyāmi
भुरिष्यावः
bhuriṣyāvaḥ
भुरिष्यामः
bhuriṣyāmaḥ
भुरिष्ये
bhuriṣye
भुरिष्यावहे
bhuriṣyāvahe
भुरिष्यामहे
bhuriṣyāmahe
] [
] [
] [
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person भुर्ता
bhurtā
भुर्तारौ
bhurtārau
भुर्तारः
bhurtāraḥ
] [
] [
] [
] [
] [
] [
2nd person भुर्तासि
bhurtāsi
भुर्तास्थः
bhurtāsthaḥ
भुर्तास्थ
bhurtāstha
] [
] [
] [
] [
] [
] [
1st person भुर्तास्मि
bhurtāsmi
भुर्तास्वः
bhurtāsvaḥ
भुर्तास्मः
bhurtāsmaḥ
] [
] [
] [
] [
] [
] [