सर्वनामन्

Hello, you have come here looking for the meaning of the word सर्वनामन्. In DICTIOUS you will not only get to know all the dictionary meanings for the word सर्वनामन्, but we will also tell you about its etymology, its characteristics and you will know how to say सर्वनामन् in singular and plural. Everything you need to know about the word सर्वनामन् you have here. The definition of the word सर्वनामन् will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofसर्वनामन्, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From सर्व (sarva, all) +‎ नामन् (nāman, name), literally "a name for all".

Pronunciation

Noun

सर्वनामन् (sarvanāman) stemn

  1. (grammar) pronoun

Declension

Neuter an-stem declension of सर्वनामन् (sarvanāman)
Singular Dual Plural
Nominative सर्वनाम
sarvanāma
सर्वनाम्नी / सर्वनामनी
sarvanāmnī / sarvanāmanī
सर्वनामानि / सर्वनाम¹ / सर्वनामा¹
sarvanāmāni / sarvanāma¹ / sarvanāmā¹
Vocative सर्वनामन् / सर्वनाम
sarvanāman / sarvanāma
सर्वनाम्नी / सर्वनामनी
sarvanāmnī / sarvanāmanī
सर्वनामानि / सर्वनाम¹ / सर्वनामा¹
sarvanāmāni / sarvanāma¹ / sarvanāmā¹
Accusative सर्वनाम
sarvanāma
सर्वनाम्नी / सर्वनामनी
sarvanāmnī / sarvanāmanī
सर्वनामानि / सर्वनाम¹ / सर्वनामा¹
sarvanāmāni / sarvanāma¹ / sarvanāmā¹
Instrumental सर्वनाम्ना
sarvanāmnā
सर्वनामभ्याम्
sarvanāmabhyām
सर्वनामभिः
sarvanāmabhiḥ
Dative सर्वनाम्ने
sarvanāmne
सर्वनामभ्याम्
sarvanāmabhyām
सर्वनामभ्यः
sarvanāmabhyaḥ
Ablative सर्वनाम्नः
sarvanāmnaḥ
सर्वनामभ्याम्
sarvanāmabhyām
सर्वनामभ्यः
sarvanāmabhyaḥ
Genitive सर्वनाम्नः
sarvanāmnaḥ
सर्वनाम्नोः
sarvanāmnoḥ
सर्वनाम्नाम्
sarvanāmnām
Locative सर्वनाम्नि / सर्वनामनि / सर्वनामन्¹
sarvanāmni / sarvanāmani / sarvanāman¹
सर्वनाम्नोः
sarvanāmnoḥ
सर्वनामसु
sarvanāmasu
Notes
  • ¹Vedic