अतल

Hello, you have come here looking for the meaning of the word अतल. In DICTIOUS you will not only get to know all the dictionary meanings for the word अतल, but we will also tell you about its etymology, its characteristics and you will know how to say अतल in singular and plural. Everything you need to know about the word अतल you have here. The definition of the word अतल will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअतल, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From अ- (a-, without) +‎ तल (tala, bottoml).

Pronunciation

Adjective

अतल (atala) stem

  1. bottomless

Declension

Masculine a-stem declension of अतल
singular dual plural
nominative अतलः (atalaḥ) अतलौ (atalau)
अतला¹ (atalā¹)
अतलाः (atalāḥ)
अतलासः¹ (atalāsaḥ¹)
accusative अतलम् (atalam) अतलौ (atalau)
अतला¹ (atalā¹)
अतलान् (atalān)
instrumental अतलेन (atalena) अतलाभ्याम् (atalābhyām) अतलैः (atalaiḥ)
अतलेभिः¹ (atalebhiḥ¹)
dative अतलाय (atalāya) अतलाभ्याम् (atalābhyām) अतलेभ्यः (atalebhyaḥ)
ablative अतलात् (atalāt) अतलाभ्याम् (atalābhyām) अतलेभ्यः (atalebhyaḥ)
genitive अतलस्य (atalasya) अतलयोः (atalayoḥ) अतलानाम् (atalānām)
locative अतले (atale) अतलयोः (atalayoḥ) अतलेषु (ataleṣu)
vocative अतल (atala) अतलौ (atalau)
अतला¹ (atalā¹)
अतलाः (atalāḥ)
अतलासः¹ (atalāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of अतला
singular dual plural
nominative अतला (atalā) अतले (atale) अतलाः (atalāḥ)
accusative अतलाम् (atalām) अतले (atale) अतलाः (atalāḥ)
instrumental अतलया (atalayā)
अतला¹ (atalā¹)
अतलाभ्याम् (atalābhyām) अतलाभिः (atalābhiḥ)
dative अतलायै (atalāyai) अतलाभ्याम् (atalābhyām) अतलाभ्यः (atalābhyaḥ)
ablative अतलायाः (atalāyāḥ)
अतलायै² (atalāyai²)
अतलाभ्याम् (atalābhyām) अतलाभ्यः (atalābhyaḥ)
genitive अतलायाः (atalāyāḥ)
अतलायै² (atalāyai²)
अतलयोः (atalayoḥ) अतलानाम् (atalānām)
locative अतलायाम् (atalāyām) अतलयोः (atalayoḥ) अतलासु (atalāsu)
vocative अतले (atale) अतले (atale) अतलाः (atalāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अतल
singular dual plural
nominative अतलम् (atalam) अतले (atale) अतलानि (atalāni)
अतला¹ (atalā¹)
accusative अतलम् (atalam) अतले (atale) अतलानि (atalāni)
अतला¹ (atalā¹)
instrumental अतलेन (atalena) अतलाभ्याम् (atalābhyām) अतलैः (atalaiḥ)
अतलेभिः¹ (atalebhiḥ¹)
dative अतलाय (atalāya) अतलाभ्याम् (atalābhyām) अतलेभ्यः (atalebhyaḥ)
ablative अतलात् (atalāt) अतलाभ्याम् (atalābhyām) अतलेभ्यः (atalebhyaḥ)
genitive अतलस्य (atalasya) अतलयोः (atalayoḥ) अतलानाम् (atalānām)
locative अतले (atale) अतलयोः (atalayoḥ) अतलेषु (ataleṣu)
vocative अतल (atala) अतले (atale) अतलानि (atalāni)
अतला¹ (atalā¹)
  • ¹Vedic

Noun

अतल (atala) stemn

  1. name of a hell, beneath the earth
  2. a name of śiva

Declension

Neuter a-stem declension of अतल
singular dual plural
nominative अतलम् (atalam) अतले (atale) अतलानि (atalāni)
अतला¹ (atalā¹)
accusative अतलम् (atalam) अतले (atale) अतलानि (atalāni)
अतला¹ (atalā¹)
instrumental अतलेन (atalena) अतलाभ्याम् (atalābhyām) अतलैः (atalaiḥ)
अतलेभिः¹ (atalebhiḥ¹)
dative अतलाय (atalāya) अतलाभ्याम् (atalābhyām) अतलेभ्यः (atalebhyaḥ)
ablative अतलात् (atalāt) अतलाभ्याम् (atalābhyām) अतलेभ्यः (atalebhyaḥ)
genitive अतलस्य (atalasya) अतलयोः (atalayoḥ) अतलानाम् (atalānām)
locative अतले (atale) अतलयोः (atalayoḥ) अतलेषु (ataleṣu)
vocative अतल (atala) अतले (atale) अतलानि (atalāni)
अतला¹ (atalā¹)
  • ¹Vedic

References