Learned borrowing from Sanskrit तृप्त (tṛpta).
तृप्त • (tŕpt) (indeclinable)
From Proto-Indo-European *tr̥p-tó-s; synchronically analysable as तृप् (tṛp, root) + -त (-ta).
तृप्त • (tṛptá) stem
singular | dual | plural | |
---|---|---|---|
nominative | तृप्तः (tṛptáḥ) | तृप्तौ (tṛptaú) तृप्ता¹ (tṛptā́¹) |
तृप्ताः (tṛptā́ḥ) तृप्तासः¹ (tṛptā́saḥ¹) |
accusative | तृप्तम् (tṛptám) | तृप्तौ (tṛptaú) तृप्ता¹ (tṛptā́¹) |
तृप्तान् (tṛptā́n) |
instrumental | तृप्तेन (tṛpténa) | तृप्ताभ्याम् (tṛptā́bhyām) | तृप्तैः (tṛptaíḥ) तृप्तेभिः¹ (tṛptébhiḥ¹) |
dative | तृप्ताय (tṛptā́ya) | तृप्ताभ्याम् (tṛptā́bhyām) | तृप्तेभ्यः (tṛptébhyaḥ) |
ablative | तृप्तात् (tṛptā́t) | तृप्ताभ्याम् (tṛptā́bhyām) | तृप्तेभ्यः (tṛptébhyaḥ) |
genitive | तृप्तस्य (tṛptásya) | तृप्तयोः (tṛptáyoḥ) | तृप्तानाम् (tṛptā́nām) |
locative | तृप्ते (tṛpté) | तृप्तयोः (tṛptáyoḥ) | तृप्तेषु (tṛptéṣu) |
vocative | तृप्त (tṛ́pta) | तृप्तौ (tṛ́ptau) तृप्ता¹ (tṛ́ptā¹) |
तृप्ताः (tṛ́ptāḥ) तृप्तासः¹ (tṛ́ptāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | तृप्ता (tṛptā́) | तृप्ते (tṛpté) | तृप्ताः (tṛptā́ḥ) |
accusative | तृप्ताम् (tṛptā́m) | तृप्ते (tṛpté) | तृप्ताः (tṛptā́ḥ) |
instrumental | तृप्तया (tṛptáyā) तृप्ता¹ (tṛptā́¹) |
तृप्ताभ्याम् (tṛptā́bhyām) | तृप्ताभिः (tṛptā́bhiḥ) |
dative | तृप्तायै (tṛptā́yai) | तृप्ताभ्याम् (tṛptā́bhyām) | तृप्ताभ्यः (tṛptā́bhyaḥ) |
ablative | तृप्तायाः (tṛptā́yāḥ) तृप्तायै² (tṛptā́yai²) |
तृप्ताभ्याम् (tṛptā́bhyām) | तृप्ताभ्यः (tṛptā́bhyaḥ) |
genitive | तृप्तायाः (tṛptā́yāḥ) तृप्तायै² (tṛptā́yai²) |
तृप्तयोः (tṛptáyoḥ) | तृप्तानाम् (tṛptā́nām) |
locative | तृप्तायाम् (tṛptā́yām) | तृप्तयोः (tṛptáyoḥ) | तृप्तासु (tṛptā́su) |
vocative | तृप्ते (tṛ́pte) | तृप्ते (tṛ́pte) | तृप्ताः (tṛ́ptāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | तृप्तम् (tṛptám) | तृप्ते (tṛpté) | तृप्तानि (tṛptā́ni) तृप्ता¹ (tṛptā́¹) |
accusative | तृप्तम् (tṛptám) | तृप्ते (tṛpté) | तृप्तानि (tṛptā́ni) तृप्ता¹ (tṛptā́¹) |
instrumental | तृप्तेन (tṛpténa) | तृप्ताभ्याम् (tṛptā́bhyām) | तृप्तैः (tṛptaíḥ) तृप्तेभिः¹ (tṛptébhiḥ¹) |
dative | तृप्ताय (tṛptā́ya) | तृप्ताभ्याम् (tṛptā́bhyām) | तृप्तेभ्यः (tṛptébhyaḥ) |
ablative | तृप्तात् (tṛptā́t) | तृप्ताभ्याम् (tṛptā́bhyām) | तृप्तेभ्यः (tṛptébhyaḥ) |
genitive | तृप्तस्य (tṛptásya) | तृप्तयोः (tṛptáyoḥ) | तृप्तानाम् (tṛptā́nām) |
locative | तृप्ते (tṛpté) | तृप्तयोः (tṛptáyoḥ) | तृप्तेषु (tṛptéṣu) |
vocative | तृप्त (tṛ́pta) | तृप्ते (tṛ́pte) | तृप्तानि (tṛ́ptāni) तृप्ता¹ (tṛ́ptā¹) |