नग्न

Hello, you have come here looking for the meaning of the word नग्न. In DICTIOUS you will not only get to know all the dictionary meanings for the word नग्न, but we will also tell you about its etymology, its characteristics and you will know how to say नग्न in singular and plural. Everything you need to know about the word नग्न you have here. The definition of the word नग्न will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofनग्न, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From Proto-Indo-Iranian *nagnás, from Proto-Indo-European *negʷ- (naked). Cognate with Avestan 𐬨𐬀𐬕𐬥𐬀 (maġna), Latin nūdus, Ancient Greek γυμνός (gumnós), English naked.

Pronunciation

Adjective

नग्न (nagná) stem

  1. naked, bare
    • c. 1500 BCE – 1000 BCE, Ṛgveda 8.79.2:
      अभ्यूर्णोति यन् नग्नं भिषक्ति विश्वं यत्तुरम् ।
      प्रेमन्धः ख्यन्निः श्रोणो भूत् ॥
      abhyūrṇoti yan nagnaṃ bhiṣakti viśvaṃ yatturam.
      premandhaḥ khyanniḥ śroṇo bhūt.
      clothes everyone who is naked, he cures all that is sick;
      The blind man sees, the cripple walks.
  2. desolate, desert
  3. new

Declension

Masculine a-stem declension of नग्न
singular dual plural
nominative नग्नः (nagnáḥ) नग्नौ (nagnaú)
नग्ना¹ (nagnā́¹)
नग्नाः (nagnā́ḥ)
नग्नासः¹ (nagnā́saḥ¹)
accusative नग्नम् (nagnám) नग्नौ (nagnaú)
नग्ना¹ (nagnā́¹)
नग्नान् (nagnā́n)
instrumental नग्नेन (nagnéna) नग्नाभ्याम् (nagnā́bhyām) नग्नैः (nagnaíḥ)
नग्नेभिः¹ (nagnébhiḥ¹)
dative नग्नाय (nagnā́ya) नग्नाभ्याम् (nagnā́bhyām) नग्नेभ्यः (nagnébhyaḥ)
ablative नग्नात् (nagnā́t) नग्नाभ्याम् (nagnā́bhyām) नग्नेभ्यः (nagnébhyaḥ)
genitive नग्नस्य (nagnásya) नग्नयोः (nagnáyoḥ) नग्नानाम् (nagnā́nām)
locative नग्ने (nagné) नग्नयोः (nagnáyoḥ) नग्नेषु (nagnéṣu)
vocative नग्न (nágna) नग्नौ (nágnau)
नग्ना¹ (nágnā¹)
नग्नाः (nágnāḥ)
नग्नासः¹ (nágnāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of नग्ना
singular dual plural
nominative नग्ना (nagnā́) नग्ने (nagné) नग्नाः (nagnā́ḥ)
accusative नग्नाम् (nagnā́m) नग्ने (nagné) नग्नाः (nagnā́ḥ)
instrumental नग्नया (nagnáyā)
नग्ना¹ (nagnā́¹)
नग्नाभ्याम् (nagnā́bhyām) नग्नाभिः (nagnā́bhiḥ)
dative नग्नायै (nagnā́yai) नग्नाभ्याम् (nagnā́bhyām) नग्नाभ्यः (nagnā́bhyaḥ)
ablative नग्नायाः (nagnā́yāḥ)
नग्नायै² (nagnā́yai²)
नग्नाभ्याम् (nagnā́bhyām) नग्नाभ्यः (nagnā́bhyaḥ)
genitive नग्नायाः (nagnā́yāḥ)
नग्नायै² (nagnā́yai²)
नग्नयोः (nagnáyoḥ) नग्नानाम् (nagnā́nām)
locative नग्नायाम् (nagnā́yām) नग्नयोः (nagnáyoḥ) नग्नासु (nagnā́su)
vocative नग्ने (nágne) नग्ने (nágne) नग्नाः (nágnāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नग्न
singular dual plural
nominative नग्नम् (nagnám) नग्ने (nagné) नग्नानि (nagnā́ni)
नग्ना¹ (nagnā́¹)
accusative नग्नम् (nagnám) नग्ने (nagné) नग्नानि (nagnā́ni)
नग्ना¹ (nagnā́¹)
instrumental नग्नेन (nagnéna) नग्नाभ्याम् (nagnā́bhyām) नग्नैः (nagnaíḥ)
नग्नेभिः¹ (nagnébhiḥ¹)
dative नग्नाय (nagnā́ya) नग्नाभ्याम् (nagnā́bhyām) नग्नेभ्यः (nagnébhyaḥ)
ablative नग्नात् (nagnā́t) नग्नाभ्याम् (nagnā́bhyām) नग्नेभ्यः (nagnébhyaḥ)
genitive नग्नस्य (nagnásya) नग्नयोः (nagnáyoḥ) नग्नानाम् (nagnā́nām)
locative नग्ने (nagné) नग्नयोः (nagnáyoḥ) नग्नेषु (nagnéṣu)
vocative नग्न (nágna) नग्ने (nágne) नग्नानि (nágnāni)
नग्ना¹ (nágnā¹)
  • ¹Vedic

Noun

नग्न (nagná) stemm

  1. a naked mendicant (especially a बौद्ध, but also a mere hypocrite)

Declension

Masculine a-stem declension of नग्न
singular dual plural
nominative नग्नः (nagnáḥ) नग्नौ (nagnaú)
नग्ना¹ (nagnā́¹)
नग्नाः (nagnā́ḥ)
नग्नासः¹ (nagnā́saḥ¹)
accusative नग्नम् (nagnám) नग्नौ (nagnaú)
नग्ना¹ (nagnā́¹)
नग्नान् (nagnā́n)
instrumental नग्नेन (nagnéna) नग्नाभ्याम् (nagnā́bhyām) नग्नैः (nagnaíḥ)
नग्नेभिः¹ (nagnébhiḥ¹)
dative नग्नाय (nagnā́ya) नग्नाभ्याम् (nagnā́bhyām) नग्नेभ्यः (nagnébhyaḥ)
ablative नग्नात् (nagnā́t) नग्नाभ्याम् (nagnā́bhyām) नग्नेभ्यः (nagnébhyaḥ)
genitive नग्नस्य (nagnásya) नग्नयोः (nagnáyoḥ) नग्नानाम् (nagnā́nām)
locative नग्ने (nagné) नग्नयोः (nagnáyoḥ) नग्नेषु (nagnéṣu)
vocative नग्न (nágna) नग्नौ (nágnau)
नग्ना¹ (nágnā¹)
नग्नाः (nágnāḥ)
नग्नासः¹ (nágnāsaḥ¹)
  • ¹Vedic

Derived terms

Descendants

References