नित्य

Hello, you have come here looking for the meaning of the word नित्य. In DICTIOUS you will not only get to know all the dictionary meanings for the word नित्य, but we will also tell you about its etymology, its characteristics and you will know how to say नित्य in singular and plural. Everything you need to know about the word नित्य you have here. The definition of the word नित्य will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofनित्य, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.
See also: नृत्य

Hindi

Etymology

Learned borrowing from Sanskrit नित्य (nitya).

Pronunciation

  • (Delhi) IPA(key): /nɪt̪.jᵊ/

Adjective

नित्य (nitya) (indeclinable, Urdu spelling نتیہ)

  1. eternal, everlasting, ceaseless
  2. unchanging, constant

Adverb

नित्य (nitya) (Urdu spelling نتیہ)

  1. continually, perpetually

Further reading

Marathi

Etymology

Borrowed from Sanskrit नित्य (nitya).

Adjective

नित्य (nitya)

  1. perpetual, everlasting
    Synonym: शाश्वत (śāśvat)

Adverb

नित्य (nitya)

  1. constantly, usually, regularly
    Synonym: सारखे (sārkhe)

References

  • Molesworth, James Thomas (1857) “नित्य”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press
  • Berntsen, Maxine (1982–1983) “नित्य”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies

Sanskrit

Alternative forms

Etymology

From Proto-Indo-European *nítyos (one's own). Cognate with Proto-Germanic *niþjaz (relative, kinsman) whence Gothic 𐌽𐌹𐌸𐌾𐌹𐍃 (niþjis, kinsman).

Pronunciation

Adjective

नित्य (nítya) stem

  1. one's own
  2. innate, native
  3. eternal
  4. everlasting, continual
  5. constantly dwelling or engaged in
  6. invariable, regular, fixed, ordained
  7. necessary, obligatory, peremptory

Declension

Masculine a-stem declension of नित्य
singular dual plural
nominative नित्यः (nítyaḥ) नित्यौ (nítyau)
नित्या¹ (nítyā¹)
नित्याः (nítyāḥ)
नित्यासः¹ (nítyāsaḥ¹)
accusative नित्यम् (nítyam) नित्यौ (nítyau)
नित्या¹ (nítyā¹)
नित्यान् (nítyān)
instrumental नित्येन (nítyena) नित्याभ्याम् (nítyābhyām) नित्यैः (nítyaiḥ)
नित्येभिः¹ (nítyebhiḥ¹)
dative नित्याय (nítyāya) नित्याभ्याम् (nítyābhyām) नित्येभ्यः (nítyebhyaḥ)
ablative नित्यात् (nítyāt) नित्याभ्याम् (nítyābhyām) नित्येभ्यः (nítyebhyaḥ)
genitive नित्यस्य (nítyasya) नित्ययोः (nítyayoḥ) नित्यानाम् (nítyānām)
locative नित्ये (nítye) नित्ययोः (nítyayoḥ) नित्येषु (nítyeṣu)
vocative नित्य (nítya) नित्यौ (nítyau)
नित्या¹ (nítyā¹)
नित्याः (nítyāḥ)
नित्यासः¹ (nítyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of नित्या
singular dual plural
nominative नित्या (nítyā) नित्ये (nítye) नित्याः (nítyāḥ)
accusative नित्याम् (nítyām) नित्ये (nítye) नित्याः (nítyāḥ)
instrumental नित्यया (nítyayā)
नित्या¹ (nítyā¹)
नित्याभ्याम् (nítyābhyām) नित्याभिः (nítyābhiḥ)
dative नित्यायै (nítyāyai) नित्याभ्याम् (nítyābhyām) नित्याभ्यः (nítyābhyaḥ)
ablative नित्यायाः (nítyāyāḥ)
नित्यायै² (nítyāyai²)
नित्याभ्याम् (nítyābhyām) नित्याभ्यः (nítyābhyaḥ)
genitive नित्यायाः (nítyāyāḥ)
नित्यायै² (nítyāyai²)
नित्ययोः (nítyayoḥ) नित्यानाम् (nítyānām)
locative नित्यायाम् (nítyāyām) नित्ययोः (nítyayoḥ) नित्यासु (nítyāsu)
vocative नित्ये (nítye) नित्ये (nítye) नित्याः (nítyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नित्य
singular dual plural
nominative नित्यम् (nítyam) नित्ये (nítye) नित्यानि (nítyāni)
नित्या¹ (nítyā¹)
accusative नित्यम् (nítyam) नित्ये (nítye) नित्यानि (nítyāni)
नित्या¹ (nítyā¹)
instrumental नित्येन (nítyena) नित्याभ्याम् (nítyābhyām) नित्यैः (nítyaiḥ)
नित्येभिः¹ (nítyebhiḥ¹)
dative नित्याय (nítyāya) नित्याभ्याम् (nítyābhyām) नित्येभ्यः (nítyebhyaḥ)
ablative नित्यात् (nítyāt) नित्याभ्याम् (nítyābhyām) नित्येभ्यः (nítyebhyaḥ)
genitive नित्यस्य (nítyasya) नित्ययोः (nítyayoḥ) नित्यानाम् (nítyānām)
locative नित्ये (nítye) नित्ययोः (nítyayoḥ) नित्येषु (nítyeṣu)
vocative नित्य (nítya) नित्ये (nítye) नित्यानि (nítyāni)
नित्या¹ (nítyā¹)
  • ¹Vedic

Descendants

References