Learned borrowing from Sanskrit नित्य (nitya).
नित्य • (nitya) (indeclinable, Urdu spelling نتیہ)
नित्य • (nitya) (Urdu spelling نتیہ)
Borrowed from Sanskrit नित्य (nitya).
नित्य • (nitya)
नित्य • (nitya)
From Proto-Indo-European *nítyos (“one's own”). Cognate with Proto-Germanic *niþjaz (“relative, kinsman”) whence Gothic 𐌽𐌹𐌸𐌾𐌹𐍃 (niþjis, “kinsman”).
नित्य • (nítya) stem
singular | dual | plural | |
---|---|---|---|
nominative | नित्यः (nítyaḥ) | नित्यौ (nítyau) नित्या¹ (nítyā¹) |
नित्याः (nítyāḥ) नित्यासः¹ (nítyāsaḥ¹) |
accusative | नित्यम् (nítyam) | नित्यौ (nítyau) नित्या¹ (nítyā¹) |
नित्यान् (nítyān) |
instrumental | नित्येन (nítyena) | नित्याभ्याम् (nítyābhyām) | नित्यैः (nítyaiḥ) नित्येभिः¹ (nítyebhiḥ¹) |
dative | नित्याय (nítyāya) | नित्याभ्याम् (nítyābhyām) | नित्येभ्यः (nítyebhyaḥ) |
ablative | नित्यात् (nítyāt) | नित्याभ्याम् (nítyābhyām) | नित्येभ्यः (nítyebhyaḥ) |
genitive | नित्यस्य (nítyasya) | नित्ययोः (nítyayoḥ) | नित्यानाम् (nítyānām) |
locative | नित्ये (nítye) | नित्ययोः (nítyayoḥ) | नित्येषु (nítyeṣu) |
vocative | नित्य (nítya) | नित्यौ (nítyau) नित्या¹ (nítyā¹) |
नित्याः (nítyāḥ) नित्यासः¹ (nítyāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | नित्या (nítyā) | नित्ये (nítye) | नित्याः (nítyāḥ) |
accusative | नित्याम् (nítyām) | नित्ये (nítye) | नित्याः (nítyāḥ) |
instrumental | नित्यया (nítyayā) नित्या¹ (nítyā¹) |
नित्याभ्याम् (nítyābhyām) | नित्याभिः (nítyābhiḥ) |
dative | नित्यायै (nítyāyai) | नित्याभ्याम् (nítyābhyām) | नित्याभ्यः (nítyābhyaḥ) |
ablative | नित्यायाः (nítyāyāḥ) नित्यायै² (nítyāyai²) |
नित्याभ्याम् (nítyābhyām) | नित्याभ्यः (nítyābhyaḥ) |
genitive | नित्यायाः (nítyāyāḥ) नित्यायै² (nítyāyai²) |
नित्ययोः (nítyayoḥ) | नित्यानाम् (nítyānām) |
locative | नित्यायाम् (nítyāyām) | नित्ययोः (nítyayoḥ) | नित्यासु (nítyāsu) |
vocative | नित्ये (nítye) | नित्ये (nítye) | नित्याः (nítyāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | नित्यम् (nítyam) | नित्ये (nítye) | नित्यानि (nítyāni) नित्या¹ (nítyā¹) |
accusative | नित्यम् (nítyam) | नित्ये (nítye) | नित्यानि (nítyāni) नित्या¹ (nítyā¹) |
instrumental | नित्येन (nítyena) | नित्याभ्याम् (nítyābhyām) | नित्यैः (nítyaiḥ) नित्येभिः¹ (nítyebhiḥ¹) |
dative | नित्याय (nítyāya) | नित्याभ्याम् (nítyābhyām) | नित्येभ्यः (nítyebhyaḥ) |
ablative | नित्यात् (nítyāt) | नित्याभ्याम् (nítyābhyām) | नित्येभ्यः (nítyebhyaḥ) |
genitive | नित्यस्य (nítyasya) | नित्ययोः (nítyayoḥ) | नित्यानाम् (nítyānām) |
locative | नित्ये (nítye) | नित्ययोः (nítyayoḥ) | नित्येषु (nítyeṣu) |
vocative | नित्य (nítya) | नित्ये (nítye) | नित्यानि (nítyāni) नित्या¹ (nítyā¹) |