निर्वाण

Hello, you have come here looking for the meaning of the word निर्वाण. In DICTIOUS you will not only get to know all the dictionary meanings for the word निर्वाण, but we will also tell you about its etymology, its characteristics and you will know how to say निर्वाण in singular and plural. Everything you need to know about the word निर्वाण you have here. The definition of the word निर्वाण will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofनिर्वाण, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit निर्वाण (nirvāṇa, blown or put out, extinguished).

Adjective

निर्वाण (nirvāṇ) (indeclinable)

  1. extinguished, blown out

Noun

निर्वाण (nirvāṇm

  1. (Buddhism) nirvana

Declension

Declension of निर्वाण (masc cons-stem)
singular plural
direct निर्वाण
nirvāṇ
निर्वाण
nirvāṇ
oblique निर्वाण
nirvāṇ
निर्वाणों
nirvāṇõ
vocative निर्वाण
nirvāṇ
निर्वाणो
nirvāṇo

Sanskrit

Alternative forms

Etymology

From निर्- (nir-, out) +‎ वान (vāna, blown).

Pronunciation

Noun

निर्वाण (nirvāṇa) stemn (Classical Sanskrit)

  1. blowing out, extinction, cessation, setting, vanishing, disappearance
    निर्वाणं कृnirvāṇaṃ kṛto blow out, extinguish
  2. (Hinduism) extinction of the flame of life, dissolution, death or final emancipation from matter and re-union with the Supreme Spirit
  3. (Buddhism, Jainism) absolute extinction or annihilation (= शून्य (śūnya)) of individual existence or of all desires and passions
  4. (figuratively) perfect calm or repose or happiness, highest bliss or beatitude

Declension

Neuter a-stem declension of निर्वाण
singular dual plural
nominative निर्वाणम् (nirvāṇam) निर्वाणे (nirvāṇe) निर्वाणानि (nirvāṇāni)
accusative निर्वाणम् (nirvāṇam) निर्वाणे (nirvāṇe) निर्वाणानि (nirvāṇāni)
instrumental निर्वाणेन (nirvāṇena) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणैः (nirvāṇaiḥ)
dative निर्वाणाय (nirvāṇāya) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणेभ्यः (nirvāṇebhyaḥ)
ablative निर्वाणात् (nirvāṇāt) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणेभ्यः (nirvāṇebhyaḥ)
genitive निर्वाणस्य (nirvāṇasya) निर्वाणयोः (nirvāṇayoḥ) निर्वाणानाम् (nirvāṇānām)
locative निर्वाणे (nirvāṇe) निर्वाणयोः (nirvāṇayoḥ) निर्वाणेषु (nirvāṇeṣu)
vocative निर्वाण (nirvāṇa) निर्वाणे (nirvāṇe) निर्वाणानि (nirvāṇāni)

Descendants

Adjective

निर्वाण (nirvāṇa) stem

  1. blown or put out, extinguished (as a lamp or fire), set (as the sun), calmed, quieted, tamed, dead, deceased (lit. having the fire of life extinguished), lost, disappeared
  2. immersed, plunged
  3. immovable

Declension

Masculine a-stem declension of निर्वाण
singular dual plural
nominative निर्वाणः (nirvāṇaḥ) निर्वाणौ (nirvāṇau)
निर्वाणा¹ (nirvāṇā¹)
निर्वाणाः (nirvāṇāḥ)
निर्वाणासः¹ (nirvāṇāsaḥ¹)
accusative निर्वाणम् (nirvāṇam) निर्वाणौ (nirvāṇau)
निर्वाणा¹ (nirvāṇā¹)
निर्वाणान् (nirvāṇān)
instrumental निर्वाणेन (nirvāṇena) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणैः (nirvāṇaiḥ)
निर्वाणेभिः¹ (nirvāṇebhiḥ¹)
dative निर्वाणाय (nirvāṇāya) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणेभ्यः (nirvāṇebhyaḥ)
ablative निर्वाणात् (nirvāṇāt) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणेभ्यः (nirvāṇebhyaḥ)
genitive निर्वाणस्य (nirvāṇasya) निर्वाणयोः (nirvāṇayoḥ) निर्वाणानाम् (nirvāṇānām)
locative निर्वाणे (nirvāṇe) निर्वाणयोः (nirvāṇayoḥ) निर्वाणेषु (nirvāṇeṣu)
vocative निर्वाण (nirvāṇa) निर्वाणौ (nirvāṇau)
निर्वाणा¹ (nirvāṇā¹)
निर्वाणाः (nirvāṇāḥ)
निर्वाणासः¹ (nirvāṇāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of निर्वाणा
singular dual plural
nominative निर्वाणा (nirvāṇā) निर्वाणे (nirvāṇe) निर्वाणाः (nirvāṇāḥ)
accusative निर्वाणाम् (nirvāṇām) निर्वाणे (nirvāṇe) निर्वाणाः (nirvāṇāḥ)
instrumental निर्वाणया (nirvāṇayā)
निर्वाणा¹ (nirvāṇā¹)
निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणाभिः (nirvāṇābhiḥ)
dative निर्वाणायै (nirvāṇāyai) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणाभ्यः (nirvāṇābhyaḥ)
ablative निर्वाणायाः (nirvāṇāyāḥ)
निर्वाणायै² (nirvāṇāyai²)
निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणाभ्यः (nirvāṇābhyaḥ)
genitive निर्वाणायाः (nirvāṇāyāḥ)
निर्वाणायै² (nirvāṇāyai²)
निर्वाणयोः (nirvāṇayoḥ) निर्वाणानाम् (nirvāṇānām)
locative निर्वाणायाम् (nirvāṇāyām) निर्वाणयोः (nirvāṇayoḥ) निर्वाणासु (nirvāṇāsu)
vocative निर्वाणे (nirvāṇe) निर्वाणे (nirvāṇe) निर्वाणाः (nirvāṇāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निर्वाण
singular dual plural
nominative निर्वाणम् (nirvāṇam) निर्वाणे (nirvāṇe) निर्वाणानि (nirvāṇāni)
निर्वाणा¹ (nirvāṇā¹)
accusative निर्वाणम् (nirvāṇam) निर्वाणे (nirvāṇe) निर्वाणानि (nirvāṇāni)
निर्वाणा¹ (nirvāṇā¹)
instrumental निर्वाणेन (nirvāṇena) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणैः (nirvāṇaiḥ)
निर्वाणेभिः¹ (nirvāṇebhiḥ¹)
dative निर्वाणाय (nirvāṇāya) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणेभ्यः (nirvāṇebhyaḥ)
ablative निर्वाणात् (nirvāṇāt) निर्वाणाभ्याम् (nirvāṇābhyām) निर्वाणेभ्यः (nirvāṇebhyaḥ)
genitive निर्वाणस्य (nirvāṇasya) निर्वाणयोः (nirvāṇayoḥ) निर्वाणानाम् (nirvāṇānām)
locative निर्वाणे (nirvāṇe) निर्वाणयोः (nirvāṇayoḥ) निर्वाणेषु (nirvāṇeṣu)
vocative निर्वाण (nirvāṇa) निर्वाणे (nirvāṇe) निर्वाणानि (nirvāṇāni)
निर्वाणा¹ (nirvāṇā¹)
  • ¹Vedic

References

  • Collins, Steven (2010) Nirvana: Concept, Imagery, Narrative. Cambridge University Press, pages 63-64.
  • Monier Williams (1899) “निर्वाण”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 0557.