Borrowed from Sanskrit निर्वाण (nirvāṇa, “blown or put out, extinguished”).
निर्वाण • (nirvāṇ) (indeclinable)
निर्वाण • (nirvāṇ) m
singular | plural | |
---|---|---|
direct | निर्वाण nirvāṇ |
निर्वाण nirvāṇ |
oblique | निर्वाण nirvāṇ |
निर्वाणों nirvāṇõ |
vocative | निर्वाण nirvāṇ |
निर्वाणो nirvāṇo |
From निर्- (nir-, “out”) + वान (vāna, “blown”).
निर्वाण • (nirvāṇa) stem, n (Classical Sanskrit)
singular | dual | plural | |
---|---|---|---|
nominative | निर्वाणम् (nirvāṇam) | निर्वाणे (nirvāṇe) | निर्वाणानि (nirvāṇāni) |
accusative | निर्वाणम् (nirvāṇam) | निर्वाणे (nirvāṇe) | निर्वाणानि (nirvāṇāni) |
instrumental | निर्वाणेन (nirvāṇena) | निर्वाणाभ्याम् (nirvāṇābhyām) | निर्वाणैः (nirvāṇaiḥ) |
dative | निर्वाणाय (nirvāṇāya) | निर्वाणाभ्याम् (nirvāṇābhyām) | निर्वाणेभ्यः (nirvāṇebhyaḥ) |
ablative | निर्वाणात् (nirvāṇāt) | निर्वाणाभ्याम् (nirvāṇābhyām) | निर्वाणेभ्यः (nirvāṇebhyaḥ) |
genitive | निर्वाणस्य (nirvāṇasya) | निर्वाणयोः (nirvāṇayoḥ) | निर्वाणानाम् (nirvāṇānām) |
locative | निर्वाणे (nirvāṇe) | निर्वाणयोः (nirvāṇayoḥ) | निर्वाणेषु (nirvāṇeṣu) |
vocative | निर्वाण (nirvāṇa) | निर्वाणे (nirvāṇe) | निर्वाणानि (nirvāṇāni) |
निर्वाण • (nirvāṇa) stem
singular | dual | plural | |
---|---|---|---|
nominative | निर्वाणः (nirvāṇaḥ) | निर्वाणौ (nirvāṇau) निर्वाणा¹ (nirvāṇā¹) |
निर्वाणाः (nirvāṇāḥ) निर्वाणासः¹ (nirvāṇāsaḥ¹) |
accusative | निर्वाणम् (nirvāṇam) | निर्वाणौ (nirvāṇau) निर्वाणा¹ (nirvāṇā¹) |
निर्वाणान् (nirvāṇān) |
instrumental | निर्वाणेन (nirvāṇena) | निर्वाणाभ्याम् (nirvāṇābhyām) | निर्वाणैः (nirvāṇaiḥ) निर्वाणेभिः¹ (nirvāṇebhiḥ¹) |
dative | निर्वाणाय (nirvāṇāya) | निर्वाणाभ्याम् (nirvāṇābhyām) | निर्वाणेभ्यः (nirvāṇebhyaḥ) |
ablative | निर्वाणात् (nirvāṇāt) | निर्वाणाभ्याम् (nirvāṇābhyām) | निर्वाणेभ्यः (nirvāṇebhyaḥ) |
genitive | निर्वाणस्य (nirvāṇasya) | निर्वाणयोः (nirvāṇayoḥ) | निर्वाणानाम् (nirvāṇānām) |
locative | निर्वाणे (nirvāṇe) | निर्वाणयोः (nirvāṇayoḥ) | निर्वाणेषु (nirvāṇeṣu) |
vocative | निर्वाण (nirvāṇa) | निर्वाणौ (nirvāṇau) निर्वाणा¹ (nirvāṇā¹) |
निर्वाणाः (nirvāṇāḥ) निर्वाणासः¹ (nirvāṇāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | निर्वाणा (nirvāṇā) | निर्वाणे (nirvāṇe) | निर्वाणाः (nirvāṇāḥ) |
accusative | निर्वाणाम् (nirvāṇām) | निर्वाणे (nirvāṇe) | निर्वाणाः (nirvāṇāḥ) |
instrumental | निर्वाणया (nirvāṇayā) निर्वाणा¹ (nirvāṇā¹) |
निर्वाणाभ्याम् (nirvāṇābhyām) | निर्वाणाभिः (nirvāṇābhiḥ) |
dative | निर्वाणायै (nirvāṇāyai) | निर्वाणाभ्याम् (nirvāṇābhyām) | निर्वाणाभ्यः (nirvāṇābhyaḥ) |
ablative | निर्वाणायाः (nirvāṇāyāḥ) निर्वाणायै² (nirvāṇāyai²) |
निर्वाणाभ्याम् (nirvāṇābhyām) | निर्वाणाभ्यः (nirvāṇābhyaḥ) |
genitive | निर्वाणायाः (nirvāṇāyāḥ) निर्वाणायै² (nirvāṇāyai²) |
निर्वाणयोः (nirvāṇayoḥ) | निर्वाणानाम् (nirvāṇānām) |
locative | निर्वाणायाम् (nirvāṇāyām) | निर्वाणयोः (nirvāṇayoḥ) | निर्वाणासु (nirvāṇāsu) |
vocative | निर्वाणे (nirvāṇe) | निर्वाणे (nirvāṇe) | निर्वाणाः (nirvāṇāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | निर्वाणम् (nirvāṇam) | निर्वाणे (nirvāṇe) | निर्वाणानि (nirvāṇāni) निर्वाणा¹ (nirvāṇā¹) |
accusative | निर्वाणम् (nirvāṇam) | निर्वाणे (nirvāṇe) | निर्वाणानि (nirvāṇāni) निर्वाणा¹ (nirvāṇā¹) |
instrumental | निर्वाणेन (nirvāṇena) | निर्वाणाभ्याम् (nirvāṇābhyām) | निर्वाणैः (nirvāṇaiḥ) निर्वाणेभिः¹ (nirvāṇebhiḥ¹) |
dative | निर्वाणाय (nirvāṇāya) | निर्वाणाभ्याम् (nirvāṇābhyām) | निर्वाणेभ्यः (nirvāṇebhyaḥ) |
ablative | निर्वाणात् (nirvāṇāt) | निर्वाणाभ्याम् (nirvāṇābhyām) | निर्वाणेभ्यः (nirvāṇebhyaḥ) |
genitive | निर्वाणस्य (nirvāṇasya) | निर्वाणयोः (nirvāṇayoḥ) | निर्वाणानाम् (nirvāṇānām) |
locative | निर्वाणे (nirvāṇe) | निर्वाणयोः (nirvāṇayoḥ) | निर्वाणेषु (nirvāṇeṣu) |
vocative | निर्वाण (nirvāṇa) | निर्वाणे (nirvāṇe) | निर्वाणानि (nirvāṇāni) निर्वाणा¹ (nirvāṇā¹) |