पागल

Hello, you have come here looking for the meaning of the word पागल. In DICTIOUS you will not only get to know all the dictionary meanings for the word पागल, but we will also tell you about its etymology, its characteristics and you will know how to say पागल in singular and plural. Everything you need to know about the word पागल you have here. The definition of the word पागल will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofपागल, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Inherited from Prakrit 𑀧𑀕𑁆𑀕𑀮 (paggala).

Pronunciation

Adjective

पागल (pāgal) (indeclinable, Urdu spelling پاگل)

  1. mad
  2. insane
  3. crazy
    Synonym: सनकी (sankī)
  4. demented
  5. nuts
  6. daft
  7. moonstruck
  8. frantic
  9. loco
  10. possessed

Noun

पागल (pāgalm (feminine पगली, Urdu spelling پاگل)

  1. madman
  2. lunatic

Declension

Declension of पागल (masc cons-stem)
singular plural
direct पागल
pāgal
पागल
pāgal
oblique पागल
pāgal
पागलों
pāgalõ
vocative पागल
pāgal
पागलो
pāgalo

Derived terms

References

  • Turner, Ralph Lilley (1969–1985) “paggala”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Sanskrit

Alternative scripts

Etymology

Probably a borrowing from a late Middle Indo-Aryan Apabhramsha, ultimately from an earlier Prakrit *𑀧𑀕𑁆𑀕𑀮 (*paggala​), from a substrate. Possibly related to पङ्गु (paṅgu), फक्क (phakka), and Santali (pãk, to bend).

Pronunciation

Adjective

पागल (pāgala) stem

  1. mad, deranged, demented

Declension

Masculine a-stem declension of पागल
singular dual plural
nominative पागलः (pāgalaḥ) पागलौ (pāgalau)
पागला¹ (pāgalā¹)
पागलाः (pāgalāḥ)
पागलासः¹ (pāgalāsaḥ¹)
accusative पागलम् (pāgalam) पागलौ (pāgalau)
पागला¹ (pāgalā¹)
पागलान् (pāgalān)
instrumental पागलेन (pāgalena) पागलाभ्याम् (pāgalābhyām) पागलैः (pāgalaiḥ)
पागलेभिः¹ (pāgalebhiḥ¹)
dative पागलाय (pāgalāya) पागलाभ्याम् (pāgalābhyām) पागलेभ्यः (pāgalebhyaḥ)
ablative पागलात् (pāgalāt) पागलाभ्याम् (pāgalābhyām) पागलेभ्यः (pāgalebhyaḥ)
genitive पागलस्य (pāgalasya) पागलयोः (pāgalayoḥ) पागलानाम् (pāgalānām)
locative पागले (pāgale) पागलयोः (pāgalayoḥ) पागलेषु (pāgaleṣu)
vocative पागल (pāgala) पागलौ (pāgalau)
पागला¹ (pāgalā¹)
पागलाः (pāgalāḥ)
पागलासः¹ (pāgalāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of पागला
singular dual plural
nominative पागला (pāgalā) पागले (pāgale) पागलाः (pāgalāḥ)
accusative पागलाम् (pāgalām) पागले (pāgale) पागलाः (pāgalāḥ)
instrumental पागलया (pāgalayā)
पागला¹ (pāgalā¹)
पागलाभ्याम् (pāgalābhyām) पागलाभिः (pāgalābhiḥ)
dative पागलायै (pāgalāyai) पागलाभ्याम् (pāgalābhyām) पागलाभ्यः (pāgalābhyaḥ)
ablative पागलायाः (pāgalāyāḥ)
पागलायै² (pāgalāyai²)
पागलाभ्याम् (pāgalābhyām) पागलाभ्यः (pāgalābhyaḥ)
genitive पागलायाः (pāgalāyāḥ)
पागलायै² (pāgalāyai²)
पागलयोः (pāgalayoḥ) पागलानाम् (pāgalānām)
locative पागलायाम् (pāgalāyām) पागलयोः (pāgalayoḥ) पागलासु (pāgalāsu)
vocative पागले (pāgale) पागले (pāgale) पागलाः (pāgalāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of पागल
singular dual plural
nominative पागलम् (pāgalam) पागले (pāgale) पागलानि (pāgalāni)
पागला¹ (pāgalā¹)
accusative पागलम् (pāgalam) पागले (pāgale) पागलानि (pāgalāni)
पागला¹ (pāgalā¹)
instrumental पागलेन (pāgalena) पागलाभ्याम् (pāgalābhyām) पागलैः (pāgalaiḥ)
पागलेभिः¹ (pāgalebhiḥ¹)
dative पागलाय (pāgalāya) पागलाभ्याम् (pāgalābhyām) पागलेभ्यः (pāgalebhyaḥ)
ablative पागलात् (pāgalāt) पागलाभ्याम् (pāgalābhyām) पागलेभ्यः (pāgalebhyaḥ)
genitive पागलस्य (pāgalasya) पागलयोः (pāgalayoḥ) पागलानाम् (pāgalānām)
locative पागले (pāgale) पागलयोः (pāgalayoḥ) पागलेषु (pāgaleṣu)
vocative पागल (pāgala) पागले (pāgale) पागलानि (pāgalāni)
पागला¹ (pāgalā¹)
  • ¹Vedic

Noun

पागल (pāgala) stemm

  1. a particular mixed caste

Declension

Masculine a-stem declension of पागल
singular dual plural
nominative पागलः (pāgalaḥ) पागलौ (pāgalau)
पागला¹ (pāgalā¹)
पागलाः (pāgalāḥ)
पागलासः¹ (pāgalāsaḥ¹)
accusative पागलम् (pāgalam) पागलौ (pāgalau)
पागला¹ (pāgalā¹)
पागलान् (pāgalān)
instrumental पागलेन (pāgalena) पागलाभ्याम् (pāgalābhyām) पागलैः (pāgalaiḥ)
पागलेभिः¹ (pāgalebhiḥ¹)
dative पागलाय (pāgalāya) पागलाभ्याम् (pāgalābhyām) पागलेभ्यः (pāgalebhyaḥ)
ablative पागलात् (pāgalāt) पागलाभ्याम् (pāgalābhyām) पागलेभ्यः (pāgalebhyaḥ)
genitive पागलस्य (pāgalasya) पागलयोः (pāgalayoḥ) पागलानाम् (pāgalānām)
locative पागले (pāgale) पागलयोः (pāgalayoḥ) पागलेषु (pāgaleṣu)
vocative पागल (pāgala) पागलौ (pāgalau)
पागला¹ (pāgalā¹)
पागलाः (pāgalāḥ)
पागलासः¹ (pāgalāsaḥ¹)
  • ¹Vedic

References