अज

Hello, you have come here looking for the meaning of the word अज. In DICTIOUS you will not only get to know all the dictionary meanings for the word अज, but we will also tell you about its etymology, its characteristics and you will know how to say अज in singular and plural. Everything you need to know about the word अज you have here. The definition of the word अज will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअज, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Pali

Alternative forms

Noun

अज m

  1. Devanagari script form of aja

Declension

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From the root अज् (aj, to drive).

Noun

अज (aja) stemm

  1. troop
  2. beam of the sun
  3. driver
  4. mover
  5. instigator
  6. leader
Declension
Masculine a-stem declension of अज (ajá)
Singular Dual Plural
Nominative अजः
ajáḥ
अजौ / अजा¹
ajaú / ajā́¹
अजाः / अजासः¹
ajā́ḥ / ajā́saḥ¹
Vocative अज
ája
अजौ / अजा¹
ájau / ájā¹
अजाः / अजासः¹
ájāḥ / ájāsaḥ¹
Accusative अजम्
ajám
अजौ / अजा¹
ajaú / ajā́¹
अजान्
ajā́n
Instrumental अजेन
ajéna
अजाभ्याम्
ajā́bhyām
अजैः / अजेभिः¹
ajaíḥ / ajébhiḥ¹
Dative अजाय
ajā́ya
अजाभ्याम्
ajā́bhyām
अजेभ्यः
ajébhyaḥ
Ablative अजात्
ajā́t
अजाभ्याम्
ajā́bhyām
अजेभ्यः
ajébhyaḥ
Genitive अजस्य
ajásya
अजयोः
ajáyoḥ
अजानाम्
ajā́nām
Locative अजे
ajé
अजयोः
ajáyoḥ
अजेषु
ajéṣu
Notes
  • ¹Vedic

Etymology 2

From Proto-Indo-Aryan *Haȷ́ás, from Proto-Indo-Iranian *Haȷ́ás, possibly from the same origin as Etymology 1. Cognate with Persian نهاز (noh-âz), Avestan 𐬀𐬰𐬀 (aza), Lithuanian ožỹs.

Noun

अज (ajá) stemm

  1. goat, ram
Declension
Masculine a-stem declension of अज (ajá)
Singular Dual Plural
Nominative अजः
ajáḥ
अजौ / अजा¹
ajaú / ajā́¹
अजाः / अजासः¹
ajā́ḥ / ajā́saḥ¹
Vocative अज
ája
अजौ / अजा¹
ájau / ájā¹
अजाः / अजासः¹
ájāḥ / ájāsaḥ¹
Accusative अजम्
ajám
अजौ / अजा¹
ajaú / ajā́¹
अजान्
ajā́n
Instrumental अजेन
ajéna
अजाभ्याम्
ajā́bhyām
अजैः / अजेभिः¹
ajaíḥ / ajébhiḥ¹
Dative अजाय
ajā́ya
अजाभ्याम्
ajā́bhyām
अजेभ्यः
ajébhyaḥ
Ablative अजात्
ajā́t
अजाभ्याम्
ajā́bhyām
अजेभ्यः
ajébhyaḥ
Genitive अजस्य
ajásya
अजयोः
ajáyoḥ
अजानाम्
ajā́nām
Locative अजे
ajé
अजयोः
ajáyoḥ
अजेषु
ajéṣu
Notes
  • ¹Vedic

Etymology 3

अ- (a-, not, un-) +‎ (ja, born).

Adjective

अज (ajá) stem

  1. unborn, not born
Declension
Masculine a-stem declension of अज
Nom. sg. अजः (ajaḥ)
Gen. sg. अजस्य (ajasya)
Singular Dual Plural
Nominative अजः (ajaḥ) अजौ (ajau) अजाः (ajāḥ)
Vocative अज (aja) अजौ (ajau) अजाः (ajāḥ)
Accusative अजम् (ajam) अजौ (ajau) अजान् (ajān)
Instrumental अजेन (ajena) अजाभ्याम् (ajābhyām) अजैः (ajaiḥ)
Dative अजाय (ajāya) अजाभ्याम् (ajābhyām) अजेभ्यः (ajebhyaḥ)
Ablative अजात् (ajāt) अजाभ्याम् (ajābhyām) अजेभ्यः (ajebhyaḥ)
Genitive अजस्य (ajasya) अजयोः (ajayoḥ) अजानाम् (ajānām)
Locative अजे (aje) अजयोः (ajayoḥ) अजेषु (ajeṣu)
Feminine ā-stem declension of अज
Nom. sg. अजा (ajā)
Gen. sg. अजायाः (ajāyāḥ)
Singular Dual Plural
Nominative अजा (ajā) अजे (aje) अजाः (ajāḥ)
Vocative अजे (aje) अजे (aje) अजाः (ajāḥ)
Accusative अजाम् (ajām) अजे (aje) अजाः (ajāḥ)
Instrumental अजया (ajayā) अजाभ्याम् (ajābhyām) अजाभिः (ajābhiḥ)
Dative अजायै (ajāyai) अजाभ्याम् (ajābhyām) अजाभ्यः (ajābhyaḥ)
Ablative अजायाः (ajāyāḥ) अजाभ्याम् (ajābhyām) अजाभ्यः (ajābhyaḥ)
Genitive अजायाः (ajāyāḥ) अजयोः (ajayoḥ) अजानाम् (ajānām)
Locative अजायाम् (ajāyām) अजयोः (ajayoḥ) अजासु (ajāsu)
Neuter a-stem declension of अज
Nom. sg. अजम् (ajam)
Gen. sg. अजस्य (ajasya)
Singular Dual Plural
Nominative अजम् (ajam) अजे (aje) अजानि (ajāni)
Vocative अज (aja) अजे (aje) अजानि (ajāni)
Accusative अजम् (ajam) अजे (aje) अजानि (ajāni)
Instrumental अजेन (ajena) अजाभ्याम् (ajābhyām) अजैः (ajaiḥ)
Dative अजाय (ajāya) अजाभ्याम् (ajābhyām) अजेभ्यः (ajebhyaḥ)
Ablative अजात् (ajāt) अजाभ्याम् (ajābhyām) अजेभ्यः (ajebhyaḥ)
Genitive अजस्य (ajasya) अजयोः (ajayoḥ) अजानाम् (ajānām)
Locative अजे (aje) अजयोः (ajayoḥ) अजेषु (ajeṣu)

References

  • Monier Williams (1899) “अज”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, pages 9/2-3.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎ (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, pages 50-1