उदात्त

Hello, you have come here looking for the meaning of the word उदात्त. In DICTIOUS you will not only get to know all the dictionary meanings for the word उदात्त, but we will also tell you about its etymology, its characteristics and you will know how to say उदात्त in singular and plural. Everything you need to know about the word उदात्त you have here. The definition of the word उदात्त will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofउदात्त, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Adjective

उदात्त (ud-ātta)

  1. lifted, upraised, lofty, elevated, high
  2. arisen, come forth
  3. highly or acutely accented
  4. high, great, illustrious
  5. generous, gentle, bountiful
  6. giving, a donor
  7. haughty, pompous
  8. dear, beloved

Declension

Masculine a-stem declension of उदात्त
Nom. sg. उदात्तः (udāttaḥ)
Gen. sg. उदात्तस्य (udāttasya)
Singular Dual Plural
Nominative उदात्तः (udāttaḥ) उदात्तौ (udāttau) उदात्ताः (udāttāḥ)
Vocative उदात्त (udātta) उदात्तौ (udāttau) उदात्ताः (udāttāḥ)
Accusative उदात्तम् (udāttam) उदात्तौ (udāttau) उदात्तान् (udāttān)
Instrumental उदात्तेन (udāttena) उदात्ताभ्याम् (udāttābhyām) उदात्तैः (udāttaiḥ)
Dative उदात्ताय (udāttāya) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
Ablative उदात्तात् (udāttāt) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
Genitive उदात्तस्य (udāttasya) उदात्तयोः (udāttayoḥ) उदात्तानाम् (udāttānām)
Locative उदात्ते (udātte) उदात्तयोः (udāttayoḥ) उदात्तेषु (udātteṣu)
Feminine ā-stem declension of उदात्त
Nom. sg. उदात्ता (udāttā)
Gen. sg. उदात्तायाः (udāttāyāḥ)
Singular Dual Plural
Nominative उदात्ता (udāttā) उदात्ते (udātte) उदात्ताः (udāttāḥ)
Vocative उदात्ते (udātte) उदात्ते (udātte) उदात्ताः (udāttāḥ)
Accusative उदात्ताम् (udāttām) उदात्ते (udātte) उदात्ताः (udāttāḥ)
Instrumental उदात्तया (udāttayā) उदात्ताभ्याम् (udāttābhyām) उदात्ताभिः (udāttābhiḥ)
Dative उदात्तायै (udāttāyai) उदात्ताभ्याम् (udāttābhyām) उदात्ताभ्यः (udāttābhyaḥ)
Ablative उदात्तायाः (udāttāyāḥ) उदात्ताभ्याम् (udāttābhyām) उदात्ताभ्यः (udāttābhyaḥ)
Genitive उदात्तायाः (udāttāyāḥ) उदात्तयोः (udāttayoḥ) उदात्तानाम् (udāttānām)
Locative उदात्तायाम् (udāttāyām) उदात्तयोः (udāttayoḥ) उदात्तासु (udāttāsu)
Neuter a-stem declension of उदात्त
Nom. sg. उदात्तम् (udāttam)
Gen. sg. उदात्तस्य (udāttasya)
Singular Dual Plural
Nominative उदात्तम् (udāttam) उदात्ते (udātte) उदात्तानि (udāttāni)
Vocative उदात्त (udātta) उदात्ते (udātte) उदात्तानि (udāttāni)
Accusative उदात्तम् (udāttam) उदात्ते (udātte) उदात्तानि (udāttāni)
Instrumental उदात्तेन (udāttena) उदात्ताभ्याम् (udāttābhyām) उदात्तैः (udāttaiḥ)
Dative उदात्ताय (udāttāya) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
Ablative उदात्तात् (udāttāt) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
Genitive उदात्तस्य (udāttasya) उदात्तयोः (udāttayoḥ) उदात्तानाम् (udāttānām)
Locative उदात्ते (udātte) उदात्तयोः (udāttayoḥ) उदात्तेषु (udātteṣu)

Noun

उदात्त (ud-ātta) stemm

  1. udātta
  2. a gift, donation
  3. a kind of musical instrument
  4. a large drum
  5. an ornament or figure of speech in rhetoric
  6. work, business

Declension

Masculine a-stem declension of उदात्त
Nom. sg. उदात्तः (udāttaḥ)
Gen. sg. उदात्तस्य (udāttasya)
Singular Dual Plural
Nominative उदात्तः (udāttaḥ) उदात्तौ (udāttau) उदात्ताः (udāttāḥ)
Vocative उदात्त (udātta) उदात्तौ (udāttau) उदात्ताः (udāttāḥ)
Accusative उदात्तम् (udāttam) उदात्तौ (udāttau) उदात्तान् (udāttān)
Instrumental उदात्तेन (udāttena) उदात्ताभ्याम् (udāttābhyām) उदात्तैः (udāttaiḥ)
Dative उदात्ताय (udāttāya) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
Ablative उदात्तात् (udāttāt) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
Genitive उदात्तस्य (udāttasya) उदात्तयोः (udāttayoḥ) उदात्तानाम् (udāttānām)
Locative उदात्ते (udātte) उदात्तयोः (udāttayoḥ) उदात्तेषु (udātteṣu)

Noun

उदात्त (ud-ātta) stemn

  1. pompous or showy speech

Declension

Neuter a-stem declension of उदात्त
Nom. sg. उदात्तम् (udāttam)
Gen. sg. उदात्तस्य (udāttasya)
Singular Dual Plural
Nominative उदात्तम् (udāttam) उदात्ते (udātte) उदात्तानि (udāttāni)
Vocative उदात्त (udātta) उदात्ते (udātte) उदात्तानि (udāttāni)
Accusative उदात्तम् (udāttam) उदात्ते (udātte) उदात्तानि (udāttāni)
Instrumental उदात्तेन (udāttena) उदात्ताभ्याम् (udāttābhyām) उदात्तैः (udāttaiḥ)
Dative उदात्ताय (udāttāya) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
Ablative उदात्तात् (udāttāt) उदात्ताभ्याम् (udāttābhyām) उदात्तेभ्यः (udāttebhyaḥ)
Genitive उदात्तस्य (udāttasya) उदात्तयोः (udāttayoḥ) उदात्तानाम् (udāttānām)
Locative उदात्ते (udātte) उदात्तयोः (udāttayoḥ) उदात्तेषु (udātteṣu)