तप्त

Hello, you have come here looking for the meaning of the word तप्त. In DICTIOUS you will not only get to know all the dictionary meanings for the word तप्त, but we will also tell you about its etymology, its characteristics and you will know how to say तप्त in singular and plural. Everything you need to know about the word तप्त you have here. The definition of the word तप्त will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofतप्त, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *taptás (hot, heated, warm), from Proto-Indo-European *tₔp-tó-s, from *tep- (to be hot, warm). Cognate with Avestan (𐬵𐬄𐬨-)𐬙𐬀𐬞𐬙𐬀 ((hąm-)tapta, hot), Middle Persian (tʾpt /⁠tāft⁠/), Pashto توده (tawda), Sogdian ܬܒܬܐܟ (tβtʾk), Bactrian ταβδο (tabdo), Ossetian тӕвдӕ (tævdæ). By surface analysis, तप् (tap) +‎ -त (-ta).

Pronunciation

Participle

तप्त (taptá) past passive participle (root तप्)

  1. past participle of तप् (tap)
  2. hot, heated, warm
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.30.15:
      घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी॑दय॒स्मय॒स्तम्वादा॑म॒ विप्राः॑ ॥
      gharmáścittaptáḥ pravṛ́je yá ā́sīdayasmáyastámvā́dāma víprāḥ
      And we, the singers, have received the metal cauldron which was heated for the Soma-ritual
  3. inflamed, made red hot, molten, refined (of metals)
  4. distressed, afflicted, worn
  5. practiced (said of austerities)
  6. incensed, furious, inflamed with anger

Declension

Masculine a-stem declension of तप्त (taptá)
Singular Dual Plural
Nominative तप्तः
taptáḥ
तप्तौ / तप्ता¹
taptaú / taptā́¹
तप्ताः / तप्तासः¹
taptā́ḥ / taptā́saḥ¹
Vocative तप्त
tápta
तप्तौ / तप्ता¹
táptau / táptā¹
तप्ताः / तप्तासः¹
táptāḥ / táptāsaḥ¹
Accusative तप्तम्
taptám
तप्तौ / तप्ता¹
taptaú / taptā́¹
तप्तान्
taptā́n
Instrumental तप्तेन
tapténa
तप्ताभ्याम्
taptā́bhyām
तप्तैः / तप्तेभिः¹
taptaíḥ / taptébhiḥ¹
Dative तप्ताय
taptā́ya
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Ablative तप्तात्
taptā́t
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Genitive तप्तस्य
taptásya
तप्तयोः
taptáyoḥ
तप्तानाम्
taptā́nām
Locative तप्ते
tapté
तप्तयोः
taptáyoḥ
तप्तेषु
taptéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तप्ता (taptā́)
Singular Dual Plural
Nominative तप्ता
taptā́
तप्ते
tapté
तप्ताः
taptā́ḥ
Vocative तप्ते
tápte
तप्ते
tápte
तप्ताः
táptāḥ
Accusative तप्ताम्
taptā́m
तप्ते
tapté
तप्ताः
taptā́ḥ
Instrumental तप्तया / तप्ता¹
taptáyā / taptā́¹
तप्ताभ्याम्
taptā́bhyām
तप्ताभिः
taptā́bhiḥ
Dative तप्तायै
taptā́yai
तप्ताभ्याम्
taptā́bhyām
तप्ताभ्यः
taptā́bhyaḥ
Ablative तप्तायाः / तप्तायै²
taptā́yāḥ / taptā́yai²
तप्ताभ्याम्
taptā́bhyām
तप्ताभ्यः
taptā́bhyaḥ
Genitive तप्तायाः / तप्तायै²
taptā́yāḥ / taptā́yai²
तप्तयोः
taptáyoḥ
तप्तानाम्
taptā́nām
Locative तप्तायाम्
taptā́yām
तप्तयोः
taptáyoḥ
तप्तासु
taptā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तप्त (taptá)
Singular Dual Plural
Nominative तप्तम्
taptám
तप्ते
tapté
तप्तानि / तप्ता¹
taptā́ni / taptā́¹
Vocative तप्त
tápta
तप्ते
tápte
तप्तानि / तप्ता¹
táptāni / táptā¹
Accusative तप्तम्
taptám
तप्ते
tapté
तप्तानि / तप्ता¹
taptā́ni / taptā́¹
Instrumental तप्तेन
tapténa
तप्ताभ्याम्
taptā́bhyām
तप्तैः / तप्तेभिः¹
taptaíḥ / taptébhiḥ¹
Dative तप्ताय
taptā́ya
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Ablative तप्तात्
taptā́t
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Genitive तप्तस्य
taptásya
तप्तयोः
taptáyoḥ
तप्तानाम्
taptā́nām
Locative तप्ते
tapté
तप्तयोः
taptáyoḥ
तप्तेषु
taptéṣu
Notes
  • ¹Vedic

Descendants

  • Dardic:
    • Kashmiri: tot
      Arabic script: تۆت
      Devanagari script: तॊत
    • Phalura: táatu
    • Shina: taáto
      Arabic script: تاتو
      Devanagari script: ततॊ
  • Gandhari: 𐨟𐨟 (tata)
  • Pali: tatta
  • Prakrit: 𑀢𑀢𑁆𑀢 (tatta) (see there for further descendants)

Noun

तप्त (taptá) stemn

  1. hot water

Declension

Neuter a-stem declension of तप्त (taptá)
Singular Dual Plural
Nominative तप्तम्
taptám
तप्ते
tapté
तप्तानि / तप्ता¹
taptā́ni / taptā́¹
Vocative तप्त
tápta
तप्ते
tápte
तप्तानि / तप्ता¹
táptāni / táptā¹
Accusative तप्तम्
taptám
तप्ते
tapté
तप्तानि / तप्ता¹
taptā́ni / taptā́¹
Instrumental तप्तेन
tapténa
तप्ताभ्याम्
taptā́bhyām
तप्तैः / तप्तेभिः¹
taptaíḥ / taptébhiḥ¹
Dative तप्ताय
taptā́ya
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Ablative तप्तात्
taptā́t
तप्ताभ्याम्
taptā́bhyām
तप्तेभ्यः
taptébhyaḥ
Genitive तप्तस्य
taptásya
तप्तयोः
taptáyoḥ
तप्तानाम्
taptā́nām
Locative तप्ते
tapté
तप्तयोः
taptáyoḥ
तप्तेषु
taptéṣu
Notes
  • ¹Vedic

Related terms

Further reading