तृतीय

Hello, you have come here looking for the meaning of the word तृतीय. In DICTIOUS you will not only get to know all the dictionary meanings for the word तृतीय, but we will also tell you about its etymology, its characteristics and you will know how to say तृतीय in singular and plural. Everything you need to know about the word तृतीय you have here. The definition of the word तृतीय will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofतृतीय, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Hindi numbers (edit)
30
[a], [b], [c] ←  2
3
4  → 
    Cardinal: तीन (tīn)
    Ordinal: तीसरा (tīsrā), तृतीय (tŕtīya)
    Adverbial: तिबारा (tibārā)
    Multiplier: तिगुना (tigunā)
    Collective: तीनों (tīnõ)
    Fractional: तिहाई (tihāī)

Etymology

Learned borrowing from Sanskrit तृतीय (tṛtī́ya).

Pronunciation

  • (Delhi Hindi) IPA(key): /t̪ɾɪ.t̪iː.jᵊ/

Adjective

तृतीय (tŕtīya) (indeclinable) (ordinal number)

  1. (literary, formal) third
    Synonym: तीसरा (tīsrā)

Sanskrit

Alternative scripts

Sanskrit numbers (edit)
 ←  2
3
4  → [a], [b]
    Cardinal: त्रि (tri)
    Ordinal: तृतीय (tṛtīya)
    Adverbial: त्रिस् (tris)
    Distributive: त्रिशस् (triśas)

Etymology

From त्रि (tri).

Pronunciation

Adjective

तृतीय (tṛtīya) stem

  1. the third

Declension

Masculine a-stem declension of तृतीय (tṛtī́ya)
Singular Dual Plural
Nominative तृतीयः
tṛtī́yaḥ
तृतीयौ / तृतीया¹
tṛtī́yau / tṛtī́yā¹
तृतीयाः / तृतीयासः¹
tṛtī́yāḥ / tṛtī́yāsaḥ¹
Vocative तृतीय
tṛ́tīya
तृतीयौ / तृतीया¹
tṛ́tīyau / tṛ́tīyā¹
तृतीयाः / तृतीयासः¹
tṛ́tīyāḥ / tṛ́tīyāsaḥ¹
Accusative तृतीयम्
tṛtī́yam
तृतीयौ / तृतीया¹
tṛtī́yau / tṛtī́yā¹
तृतीयान्
tṛtī́yān
Instrumental तृतीयेन
tṛtī́yena
तृतीयाभ्याम्
tṛtī́yābhyām
तृतीयैः / तृतीयेभिः¹
tṛtī́yaiḥ / tṛtī́yebhiḥ¹
Dative तृतीयाय
tṛtī́yāya
तृतीयाभ्याम्
tṛtī́yābhyām
तृतीयेभ्यः
tṛtī́yebhyaḥ
Ablative तृतीयात्
tṛtī́yāt
तृतीयाभ्याम्
tṛtī́yābhyām
तृतीयेभ्यः
tṛtī́yebhyaḥ
Genitive तृतीयस्य
tṛtī́yasya
तृतीययोः
tṛtī́yayoḥ
तृतीयानाम्
tṛtī́yānām
Locative तृतीये
tṛtī́ye
तृतीययोः
tṛtī́yayoḥ
तृतीयेषु
tṛtī́yeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of तृतीया (tṛtī́yā)
Singular Dual Plural
Nominative तृतीया
tṛtī́yā
तृतीये
tṛtī́ye
तृतीयाः
tṛtī́yāḥ
Vocative तृतीये
tṛ́tīye
तृतीये
tṛ́tīye
तृतीयाः
tṛ́tīyāḥ
Accusative तृतीयाम्
tṛtī́yām
तृतीये
tṛtī́ye
तृतीयाः
tṛtī́yāḥ
Instrumental तृतीयया / तृतीया¹
tṛtī́yayā / tṛtī́yā¹
तृतीयाभ्याम्
tṛtī́yābhyām
तृतीयाभिः
tṛtī́yābhiḥ
Dative तृतीयायै
tṛtī́yāyai
तृतीयाभ्याम्
tṛtī́yābhyām
तृतीयाभ्यः
tṛtī́yābhyaḥ
Ablative तृतीयायाः / तृतीयायै²
tṛtī́yāyāḥ / tṛtī́yāyai²
तृतीयाभ्याम्
tṛtī́yābhyām
तृतीयाभ्यः
tṛtī́yābhyaḥ
Genitive तृतीयायाः / तृतीयायै²
tṛtī́yāyāḥ / tṛtī́yāyai²
तृतीययोः
tṛtī́yayoḥ
तृतीयानाम्
tṛtī́yānām
Locative तृतीयायाम्
tṛtī́yāyām
तृतीययोः
tṛtī́yayoḥ
तृतीयासु
tṛtī́yāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of तृतीय (tṛtīya)
Singular Dual Plural
Nominative तृतीयम्
tṛtīyam
तृतीये
tṛtīye
तृतीयानि / तृतीया¹
tṛtīyāni / tṛtīyā¹
Vocative तृतीय
tṛtīya
तृतीये
tṛtīye
तृतीयानि / तृतीया¹
tṛtīyāni / tṛtīyā¹
Accusative तृतीयम्
tṛtīyam
तृतीये
tṛtīye
तृतीयानि / तृतीया¹
tṛtīyāni / tṛtīyā¹
Instrumental तृतीयेन
tṛtīyena
तृतीयाभ्याम्
tṛtīyābhyām
तृतीयैः / तृतीयेभिः¹
tṛtīyaiḥ / tṛtīyebhiḥ¹
Dative तृतीयाय
tṛtīyāya
तृतीयाभ्याम्
tṛtīyābhyām
तृतीयेभ्यः
tṛtīyebhyaḥ
Ablative तृतीयात्
tṛtīyāt
तृतीयाभ्याम्
tṛtīyābhyām
तृतीयेभ्यः
tṛtīyebhyaḥ
Genitive तृतीयस्य
tṛtīyasya
तृतीययोः
tṛtīyayoḥ
तृतीयानाम्
tṛtīyānām
Locative तृतीये
tṛtīye
तृतीययोः
tṛtīyayoḥ
तृतीयेषु
tṛtīyeṣu
Notes
  • ¹Vedic

Descendants

  • Pali: tatiya

Adverb

तृतीय (tṛtī́ya)

  1. thirdly, for the third time

Descendants