त्राण

Hello, you have come here looking for the meaning of the word त्राण. In DICTIOUS you will not only get to know all the dictionary meanings for the word त्राण, but we will also tell you about its etymology, its characteristics and you will know how to say त्राण in singular and plural. Everything you need to know about the word त्राण you have here. The definition of the word त्राण will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofत्राण, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Marathi

Etymology

Inherited from Old Marathi त्राण (trāṇa), from Sanskrit त्राण (trāṇa).

Pronunciation

Noun

त्राण (trāṇn

  1. strength, stamina
    Synonyms: शक्ती (śaktī), बळ (baḷ)
  2. (obsolete) protection, preservation

Declension

Declension of त्राण (neut cons-stem)
direct
singular
त्राण
trāṇ
direct
plural
त्राणे, त्राणं
trāṇe, trāṇa
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
त्राण
trāṇ
त्राणे, त्राणं
trāṇe, trāṇa
oblique
सामान्यरूप
त्राणा
trāṇā
त्राणां-
trāṇān-
acc. / dative
द्वितीया / चतुर्थी
त्राणाला
trāṇālā
त्राणांना
trāṇānnā
ergative त्राणाने, त्राणानं
trāṇāne, trāṇāna
त्राणांनी
trāṇānnī
instrumental त्राणाशी
trāṇāśī
त्राणांशी
trāṇānśī
locative
सप्तमी
त्राणात
trāṇāt
त्राणांत
trāṇāt
vocative
संबोधन
त्राणा
trāṇā
त्राणांनो
trāṇānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of त्राण (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
त्राणाचा
trāṇāċā
त्राणाचे
trāṇāċe
त्राणाची
trāṇācī
त्राणाच्या
trāṇācā
त्राणाचे, त्राणाचं
trāṇāċe, trāṇāċa
त्राणाची
trāṇācī
त्राणाच्या
trāṇācā
plural subject
अनेकवचनी कर्ता
त्राणांचा
trāṇānċā
त्राणांचे
trāṇānċe
त्राणांची
trāṇāñcī
त्राणांच्या
trāṇāncā
त्राणांचे, त्राणांचं
trāṇānċe, trāṇānċa
त्राणांची
trāṇāñcī
त्राणांच्या
trāṇāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

  • Berntsen, Maxine (1982–1983) “त्राण”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • Shridhar Ganesh Vaze (1911) “त्राण”, in The Aryabhusan School Dictionary, Poona: Arya-Bhushan Press
  • Tulpule, Shankar Gopal; Feldhaus, Anne, “त्राण”, in A Dictionary of Old Marathi, Mumbai: Popular Prakashan, 1999.

Sanskrit

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Adjective

त्राण (trāṇa) stem

  1. protected

Declension

Masculine a-stem declension of त्राण (trāṇa)
Singular Dual Plural
Nominative त्राणः
trāṇaḥ
त्राणौ / त्राणा¹
trāṇau / trāṇā¹
त्राणाः / त्राणासः¹
trāṇāḥ / trāṇāsaḥ¹
Vocative त्राण
trāṇa
त्राणौ / त्राणा¹
trāṇau / trāṇā¹
त्राणाः / त्राणासः¹
trāṇāḥ / trāṇāsaḥ¹
Accusative त्राणम्
trāṇam
त्राणौ / त्राणा¹
trāṇau / trāṇā¹
त्राणान्
trāṇān
Instrumental त्राणेन
trāṇena
त्राणाभ्याम्
trāṇābhyām
त्राणैः / त्राणेभिः¹
trāṇaiḥ / trāṇebhiḥ¹
Dative त्राणाय
trāṇāya
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Ablative त्राणात्
trāṇāt
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Genitive त्राणस्य
trāṇasya
त्राणयोः
trāṇayoḥ
त्राणानाम्
trāṇānām
Locative त्राणे
trāṇe
त्राणयोः
trāṇayoḥ
त्राणेषु
trāṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of त्राणा (trāṇā)
Singular Dual Plural
Nominative त्राणा
trāṇā
त्राणे
trāṇe
त्राणाः
trāṇāḥ
Vocative त्राणे
trāṇe
त्राणे
trāṇe
त्राणाः
trāṇāḥ
Accusative त्राणाम्
trāṇām
त्राणे
trāṇe
त्राणाः
trāṇāḥ
Instrumental त्राणया / त्राणा¹
trāṇayā / trāṇā¹
त्राणाभ्याम्
trāṇābhyām
त्राणाभिः
trāṇābhiḥ
Dative त्राणायै
trāṇāyai
त्राणाभ्याम्
trāṇābhyām
त्राणाभ्यः
trāṇābhyaḥ
Ablative त्राणायाः / त्राणायै²
trāṇāyāḥ / trāṇāyai²
त्राणाभ्याम्
trāṇābhyām
त्राणाभ्यः
trāṇābhyaḥ
Genitive त्राणायाः / त्राणायै²
trāṇāyāḥ / trāṇāyai²
त्राणयोः
trāṇayoḥ
त्राणानाम्
trāṇānām
Locative त्राणायाम्
trāṇāyām
त्राणयोः
trāṇayoḥ
त्राणासु
trāṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of त्राण (trāṇa)
Singular Dual Plural
Nominative त्राणम्
trāṇam
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Vocative त्राण
trāṇa
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Accusative त्राणम्
trāṇam
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Instrumental त्राणेन
trāṇena
त्राणाभ्याम्
trāṇābhyām
त्राणैः / त्राणेभिः¹
trāṇaiḥ / trāṇebhiḥ¹
Dative त्राणाय
trāṇāya
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Ablative त्राणात्
trāṇāt
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Genitive त्राणस्य
trāṇasya
त्राणयोः
trāṇayoḥ
त्राणानाम्
trāṇānām
Locative त्राणे
trāṇe
त्राणयोः
trāṇayoḥ
त्राणेषु
trāṇeṣu
Notes
  • ¹Vedic

Noun

त्राण (trāṇa) stemn

  1. protecting, preserving, protection, defence, shelter, help
  2. protection for the body, armour, helmet

Declension

Neuter a-stem declension of त्राण (trāṇa)
Singular Dual Plural
Nominative त्राणम्
trāṇam
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Vocative त्राण
trāṇa
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Accusative त्राणम्
trāṇam
त्राणे
trāṇe
त्राणानि / त्राणा¹
trāṇāni / trāṇā¹
Instrumental त्राणेन
trāṇena
त्राणाभ्याम्
trāṇābhyām
त्राणैः / त्राणेभिः¹
trāṇaiḥ / trāṇebhiḥ¹
Dative त्राणाय
trāṇāya
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Ablative त्राणात्
trāṇāt
त्राणाभ्याम्
trāṇābhyām
त्राणेभ्यः
trāṇebhyaḥ
Genitive त्राणस्य
trāṇasya
त्राणयोः
trāṇayoḥ
त्राणानाम्
trāṇānām
Locative त्राणे
trāṇe
त्राणयोः
trāṇayoḥ
त्राणेषु
trāṇeṣu
Notes
  • ¹Vedic

Descendants

  • Old Marathi: त्राण (trāṇa)