प्री

Hello, you have come here looking for the meaning of the word प्री. In DICTIOUS you will not only get to know all the dictionary meanings for the word प्री, but we will also tell you about its etymology, its characteristics and you will know how to say प्री in singular and plural. Everything you need to know about the word प्री you have here. The definition of the word प्री will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofप्री, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Inherited from Proto-Indo-European *preyH-.

Pronunciation

Root

प्री (prī)

  1. to please, gladden, delight, gratify, cheer, comfort
  2. (transitive) to like, to love, to adore

Derived terms

Adjective

प्री (prī) stem

  1. (in compounds) loving, delighting , pleasing , lover , enjoying
    घृतप्री
    ghṛtaprī
    enjoying ghee (as Agni)

Declension

Masculine ī-stem declension of प्री (prī)
Singular Dual Plural
Nominative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Vocative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Accusative प्रियम्
priyam
प्रियौ
priyau
प्रियः
priyaḥ
Instrumental प्रिया
priyā
प्रीभ्याम्
prībhyām
प्रीभिः
prībhiḥ
Dative प्रिये / प्रियै¹
priye / priyai¹
प्रीभ्याम्
prībhyām
प्रीभ्यः
prībhyaḥ
Ablative प्रियः / प्रियाः¹ / प्रियै²
priyaḥ / priyāḥ¹ / priyai²
प्रीभ्याम्
prībhyām
प्रीभ्यः
prībhyaḥ
Genitive प्रियः / प्रियाः¹ / प्रियै²
priyaḥ / priyāḥ¹ / priyai²
प्रियोः
priyoḥ
प्रियाम् / प्रीणाम्¹
priyām / prīṇām¹
Locative प्रियि / प्रियाम्¹
priyi / priyām¹
प्रियोः
priyoḥ
प्रीषु
prīṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Feminine ī-stem declension of प्री (prī)
Singular Dual Plural
Nominative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Vocative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Accusative प्रियम्
priyam
प्रियौ
priyau
प्रियः
priyaḥ
Instrumental प्रिया
priyā
प्रीभ्याम्
prībhyām
प्रीभिः
prībhiḥ
Dative प्रिये / प्रियै¹
priye / priyai¹
प्रीभ्याम्
prībhyām
प्रीभ्यः
prībhyaḥ
Ablative प्रियः / प्रियाः¹ / प्रियै²
priyaḥ / priyāḥ¹ / priyai²
प्रीभ्याम्
prībhyām
प्रीभ्यः
prībhyaḥ
Genitive प्रियः / प्रियाः¹ / प्रियै²
priyaḥ / priyāḥ¹ / priyai²
प्रियोः
priyoḥ
प्रियाम् / प्रीणाम्¹
priyām / prīṇām¹
Locative प्रियि / प्रियाम्¹
priyi / priyām¹
प्रियोः
priyoḥ
प्रीषु
prīṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter ī-stem declension of प्री (prī)
Singular Dual Plural
Nominative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Vocative प्रीः
prīḥ
प्रियौ
priyau
प्रियः
priyaḥ
Accusative प्रियम्
priyam
प्रियौ
priyau
प्रियः
priyaḥ
Instrumental प्रिया
priyā
प्रीभ्याम्
prībhyām
प्रीभिः
prībhiḥ
Dative प्रिये / प्रियै¹
priye / priyai¹
प्रीभ्याम्
prībhyām
प्रीभ्यः
prībhyaḥ
Ablative प्रियः / प्रियाः¹ / प्रियै²
priyaḥ / priyāḥ¹ / priyai²
प्रीभ्याम्
prībhyām
प्रीभ्यः
prībhyaḥ
Genitive प्रियः / प्रियाः¹ / प्रियै²
priyaḥ / priyāḥ¹ / priyai²
प्रियोः
priyoḥ
प्रियाम् / प्रीणाम्¹
priyām / prīṇām¹
Locative प्रियि / प्रियाम्¹
priyi / priyām¹
प्रियोः
priyoḥ
प्रीषु
prīṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Further reading