-वत्

Hello, you have come here looking for the meaning of the word -वत्. In DICTIOUS you will not only get to know all the dictionary meanings for the word -वत्, but we will also tell you about its etymology, its characteristics and you will know how to say -वत् in singular and plural. Everything you need to know about the word -वत् you have here. The definition of the word -वत् will help you to be more precise and correct when speaking or writing your texts. Knowing the definition of-वत्, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *-wánts, from Proto-Indo-Iranian *-wánts, from Proto-Indo-European *-wénts.

Pronunciation

Suffix

-वत् (-vát)

  1. -ful, rich
  2. as, like; having the qualities of

Usage notes

The suffix is generally not accented, except when the noun to which it is added is accented on its final syllable and doesn't end in -a or .

Declension

Masculine vat-stem declension of -वत् (-vát)
Singular Dual Plural
Nominative -वान्
-vā́n
-वन्तौ / -वन्ता¹
-vántau / -vántā¹
-वन्तः
-vántaḥ
Vocative -वन् / -वः²
-ván / -váḥ²
-वन्तौ / -वन्ता¹
-vántau / -vántā¹
-वन्तः
-vántaḥ
Accusative -वन्तम्
-vántam
-वन्तौ / -वन्ता¹
-vántau / -vántā¹
-वतः
-vátaḥ
Instrumental -वता
-vátā
-वद्भ्याम्
-vádbhyām
-वद्भिः
-vádbhiḥ
Dative -वते
-váte
-वद्भ्याम्
-vádbhyām
-वद्भ्यः
-vádbhyaḥ
Ablative -वतः
-vátaḥ
-वद्भ्याम्
-vádbhyām
-वद्भ्यः
-vádbhyaḥ
Genitive -वतः
-vátaḥ
-वतोः
-vátoḥ
-वताम्
-vátām
Locative -वति
-váti
-वतोः
-vátoḥ
-वत्सु
-vátsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of -वती (-vátī)
Singular Dual Plural
Nominative -वती
-vátī
-वत्यौ / -वती¹
-vátyau / -vátī¹
-वत्यः / -वतीः¹
-vátyaḥ / -vátīḥ¹
Vocative -वति
-váti
-वत्यौ / -वती¹
-vátyau / -vátī¹
-वत्यः / -वतीः¹
-vátyaḥ / -vátīḥ¹
Accusative -वतीम्
-vátīm
-वत्यौ / -वती¹
-vátyau / -vátī¹
-वतीः
-vátīḥ
Instrumental -वत्या
-vátyā
-वतीभ्याम्
-vátībhyām
-वतीभिः
-vátībhiḥ
Dative -वत्यै
-vátyai
-वतीभ्याम्
-vátībhyām
-वतीभ्यः
-vátībhyaḥ
Ablative -वत्याः / -वत्यै²
-vátyāḥ / -vátyai²
-वतीभ्याम्
-vátībhyām
-वतीभ्यः
-vátībhyaḥ
Genitive -वत्याः / -वत्यै²
-vátyāḥ / -vátyai²
-वत्योः
-vátyoḥ
-वतीनाम्
-vátīnām
Locative -वत्याम्
-vátyām
-वत्योः
-vátyoḥ
-वतीषु
-vátīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of -वत् (-vát)
Singular Dual Plural
Nominative -वत्
-vát
-वती
-vátī
-वन्ति
-vánti
Vocative -वत्
-vát
-वती
-vátī
-वन्ति
-vánti
Accusative -वत्
-vát
-वती
-vátī
-वन्ति
-vánti
Instrumental -वता
-vátā
-वद्भ्याम्
-vádbhyām
-वद्भिः
-vádbhiḥ
Dative -वते
-váte
-वद्भ्याम्
-vádbhyām
-वद्भ्यः
-vádbhyaḥ
Ablative -वतः
-vátaḥ
-वद्भ्याम्
-vádbhyām
-वद्भ्यः
-vádbhyaḥ
Genitive -वतः
-vátaḥ
-वतोः
-vátoḥ
-वताम्
-vátām
Locative -वति
-váti
-वतोः
-vátoḥ
-वत्सु
-vátsu

Derived terms

Descendants

  • Pali: -vant
  • Bengali: -বান (-ban) (from the masculine singular nominative -वान् (-vān))
  • Hindi: -वान (-vān) (from the masculine singular nominative -वान् (-vān))

See also

Suffix

-वत् (-vat)

  1. forms the past active participle
    कृत (kṛtá, done) + ‎-वत् (-vat) → ‎कृतवत् (kṛtávat, one who has done)

Usage notes

This suffix is added to the past passive participle ending in -त (-tá) or -न (-ná), converting it into an active participle. The Vedic accent remains on the -tá- or -ná-.

Declension

Masculine vat-stem declension of -वत् (-vat)
Singular Dual Plural
Nominative -वान्
-vān
-वन्तौ / -वन्ता¹
-vantau / -vantā¹
-वन्तः
-vantaḥ
Vocative -वन् / -वः²
-van / -vaḥ²
-वन्तौ / -वन्ता¹
-vantau / -vantā¹
-वन्तः
-vantaḥ
Accusative -वन्तम्
-vantam
-वन्तौ / -वन्ता¹
-vantau / -vantā¹
-वतः
-vataḥ
Instrumental -वता
-vatā
-वद्भ्याम्
-vadbhyām
-वद्भिः
-vadbhiḥ
Dative -वते
-vate
-वद्भ्याम्
-vadbhyām
-वद्भ्यः
-vadbhyaḥ
Ablative -वतः
-vataḥ
-वद्भ्याम्
-vadbhyām
-वद्भ्यः
-vadbhyaḥ
Genitive -वतः
-vataḥ
-वतोः
-vatoḥ
-वताम्
-vatām
Locative -वति
-vati
-वतोः
-vatoḥ
-वत्सु
-vatsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of -वती (-vatī)
Singular Dual Plural
Nominative -वती
-vatī
-वत्यौ / -वती¹
-vatyau / -vatī¹
-वत्यः / -वतीः¹
-vatyaḥ / -vatīḥ¹
Vocative -वति
-vati
-वत्यौ / -वती¹
-vatyau / -vatī¹
-वत्यः / -वतीः¹
-vatyaḥ / -vatīḥ¹
Accusative -वतीम्
-vatīm
-वत्यौ / -वती¹
-vatyau / -vatī¹
-वतीः
-vatīḥ
Instrumental -वत्या
-vatyā
-वतीभ्याम्
-vatībhyām
-वतीभिः
-vatībhiḥ
Dative -वत्यै
-vatyai
-वतीभ्याम्
-vatībhyām
-वतीभ्यः
-vatībhyaḥ
Ablative -वत्याः / -वत्यै²
-vatyāḥ / -vatyai²
-वतीभ्याम्
-vatībhyām
-वतीभ्यः
-vatībhyaḥ
Genitive -वत्याः / -वत्यै²
-vatyāḥ / -vatyai²
-वत्योः
-vatyoḥ
-वतीनाम्
-vatīnām
Locative -वत्याम्
-vatyām
-वत्योः
-vatyoḥ
-वतीषु
-vatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of -वत् (-vat)
Singular Dual Plural
Nominative -वत्
-vat
-वती
-vatī
-वन्ति
-vanti
Vocative -वत्
-vat
-वती
-vatī
-वन्ति
-vanti
Accusative -वत्
-vat
-वती
-vatī
-वन्ति
-vanti
Instrumental -वता
-vatā
-वद्भ्याम्
-vadbhyām
-वद्भिः
-vadbhiḥ
Dative -वते
-vate
-वद्भ्याम्
-vadbhyām
-वद्भ्यः
-vadbhyaḥ
Ablative -वतः
-vataḥ
-वद्भ्याम्
-vadbhyām
-वद्भ्यः
-vadbhyaḥ
Genitive -वतः
-vataḥ
-वतोः
-vatoḥ
-वताम्
-vatām
Locative -वति
-vati
-वतोः
-vatoḥ
-वत्सु
-vatsu

Derived terms

References