Borrowed from Sanskrit अर्ध (ardhá).
Doublet of आधा (ādhā), a tadbhava.
अर्ध • (ardh) (indeclinable)
Borrowed from Sanskrit अर्ध (ardhá).
अर्ध • (ardha)
Inherited from Proto-Indo-Iranian *Hárdʰas. Cognate with ऋधक् (ṛdhak, “separately”), Avestan 𐬀𐬭𐬆𐬜𐬀 (arəδa), Lithuanian ardýti (“to pull down, destroy”).
अर्ध • (ardhá) stem
singular | dual | plural | |
---|---|---|---|
nominative | अर्धः (ardháḥ) | अर्धौ (ardhaú) अर्धा¹ (ardhā́¹) |
अर्धाः (ardhā́ḥ) अर्धासः¹ (ardhā́saḥ¹) |
accusative | अर्धम् (ardhám) | अर्धौ (ardhaú) अर्धा¹ (ardhā́¹) |
अर्धान् (ardhā́n) |
instrumental | अर्धेन (ardhéna) | अर्धाभ्याम् (ardhā́bhyām) | अर्धैः (ardhaíḥ) अर्धेभिः¹ (ardhébhiḥ¹) |
dative | अर्धाय (ardhā́ya) | अर्धाभ्याम् (ardhā́bhyām) | अर्धेभ्यः (ardhébhyaḥ) |
ablative | अर्धात् (ardhā́t) | अर्धाभ्याम् (ardhā́bhyām) | अर्धेभ्यः (ardhébhyaḥ) |
genitive | अर्धस्य (ardhásya) | अर्धयोः (ardháyoḥ) | अर्धानाम् (ardhā́nām) |
locative | अर्धे (ardhé) | अर्धयोः (ardháyoḥ) | अर्धेषु (ardhéṣu) |
vocative | अर्ध (árdha) | अर्धौ (árdhau) अर्धा¹ (árdhā¹) |
अर्धाः (árdhāḥ) अर्धासः¹ (árdhāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | अर्धा (ardhā́) | अर्धे (ardhé) | अर्धाः (ardhā́ḥ) |
accusative | अर्धाम् (ardhā́m) | अर्धे (ardhé) | अर्धाः (ardhā́ḥ) |
instrumental | अर्धया (ardháyā) अर्धा¹ (ardhā́¹) |
अर्धाभ्याम् (ardhā́bhyām) | अर्धाभिः (ardhā́bhiḥ) |
dative | अर्धायै (ardhā́yai) | अर्धाभ्याम् (ardhā́bhyām) | अर्धाभ्यः (ardhā́bhyaḥ) |
ablative | अर्धायाः (ardhā́yāḥ) अर्धायै² (ardhā́yai²) |
अर्धाभ्याम् (ardhā́bhyām) | अर्धाभ्यः (ardhā́bhyaḥ) |
genitive | अर्धायाः (ardhā́yāḥ) अर्धायै² (ardhā́yai²) |
अर्धयोः (ardháyoḥ) | अर्धानाम् (ardhā́nām) |
locative | अर्धायाम् (ardhā́yām) | अर्धयोः (ardháyoḥ) | अर्धासु (ardhā́su) |
vocative | अर्धे (árdhe) | अर्धे (árdhe) | अर्धाः (árdhāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | अर्धम् (ardhám) | अर्धे (ardhé) | अर्धानि (ardhā́ni) अर्धा¹ (ardhā́¹) |
accusative | अर्धम् (ardhám) | अर्धे (ardhé) | अर्धानि (ardhā́ni) अर्धा¹ (ardhā́¹) |
instrumental | अर्धेन (ardhéna) | अर्धाभ्याम् (ardhā́bhyām) | अर्धैः (ardhaíḥ) अर्धेभिः¹ (ardhébhiḥ¹) |
dative | अर्धाय (ardhā́ya) | अर्धाभ्याम् (ardhā́bhyām) | अर्धेभ्यः (ardhébhyaḥ) |
ablative | अर्धात् (ardhā́t) | अर्धाभ्याम् (ardhā́bhyām) | अर्धेभ्यः (ardhébhyaḥ) |
genitive | अर्धस्य (ardhásya) | अर्धयोः (ardháyoḥ) | अर्धानाम् (ardhā́nām) |
locative | अर्धे (ardhé) | अर्धयोः (ardháyoḥ) | अर्धेषु (ardhéṣu) |
vocative | अर्ध (árdha) | अर्धे (árdhe) | अर्धानि (árdhāni) अर्धा¹ (árdhā¹) |
अर्ध • (ardhá) stem, n
singular | dual | plural | |
---|---|---|---|
nominative | अर्धम् (ardhám) | अर्धे (ardhé) | अर्धानि (ardhā́ni) अर्धा¹ (ardhā́¹) |
accusative | अर्धम् (ardhám) | अर्धे (ardhé) | अर्धानि (ardhā́ni) अर्धा¹ (ardhā́¹) |
instrumental | अर्धेन (ardhéna) | अर्धाभ्याम् (ardhā́bhyām) | अर्धैः (ardhaíḥ) अर्धेभिः¹ (ardhébhiḥ¹) |
dative | अर्धाय (ardhā́ya) | अर्धाभ्याम् (ardhā́bhyām) | अर्धेभ्यः (ardhébhyaḥ) |
ablative | अर्धात् (ardhā́t) | अर्धाभ्याम् (ardhā́bhyām) | अर्धेभ्यः (ardhébhyaḥ) |
genitive | अर्धस्य (ardhásya) | अर्धयोः (ardháyoḥ) | अर्धानाम् (ardhā́nām) |
locative | अर्धे (ardhé) | अर्धयोः (ardháyoḥ) | अर्धेषु (ardhéṣu) |
vocative | अर्ध (árdha) | अर्धे (árdhe) | अर्धानि (árdhāni) अर्धा¹ (árdhā¹) |
singular | dual | plural | |
---|---|---|---|
nominative | अर्धः (ardháḥ) | अर्धौ (ardhaú) अर्धा¹ (ardhā́¹) |
अर्धाः (ardhā́ḥ) अर्धासः¹ (ardhā́saḥ¹) |
accusative | अर्धम् (ardhám) | अर्धौ (ardhaú) अर्धा¹ (ardhā́¹) |
अर्धान् (ardhā́n) |
instrumental | अर्धेन (ardhéna) | अर्धाभ्याम् (ardhā́bhyām) | अर्धैः (ardhaíḥ) अर्धेभिः¹ (ardhébhiḥ¹) |
dative | अर्धाय (ardhā́ya) | अर्धाभ्याम् (ardhā́bhyām) | अर्धेभ्यः (ardhébhyaḥ) |
ablative | अर्धात् (ardhā́t) | अर्धाभ्याम् (ardhā́bhyām) | अर्धेभ्यः (ardhébhyaḥ) |
genitive | अर्धस्य (ardhásya) | अर्धयोः (ardháyoḥ) | अर्धानाम् (ardhā́nām) |
locative | अर्धे (ardhé) | अर्धयोः (ardháyoḥ) | अर्धेषु (ardhéṣu) |
vocative | अर्ध (árdha) | अर्धौ (árdhau) अर्धा¹ (árdhā¹) |
अर्धाः (árdhāḥ) अर्धासः¹ (árdhāsaḥ¹) |
अर्ध • (árdha) stem, n (Vedic)
singular | dual | plural | |
---|---|---|---|
nominative | अर्धम् (árdham) | अर्धे (árdhe) | अर्धानि (árdhāni) अर्धा¹ (árdhā¹) |
accusative | अर्धम् (árdham) | अर्धे (árdhe) | अर्धानि (árdhāni) अर्धा¹ (árdhā¹) |
instrumental | अर्धेन (árdhena) | अर्धाभ्याम् (árdhābhyām) | अर्धैः (árdhaiḥ) अर्धेभिः¹ (árdhebhiḥ¹) |
dative | अर्धाय (árdhāya) | अर्धाभ्याम् (árdhābhyām) | अर्धेभ्यः (árdhebhyaḥ) |
ablative | अर्धात् (árdhāt) | अर्धाभ्याम् (árdhābhyām) | अर्धेभ्यः (árdhebhyaḥ) |
genitive | अर्धस्य (árdhasya) | अर्धयोः (árdhayoḥ) | अर्धानाम् (árdhānām) |
locative | अर्धे (árdhe) | अर्धयोः (árdhayoḥ) | अर्धेषु (árdheṣu) |
vocative | अर्ध (árdha) | अर्धे (árdhe) | अर्धानि (árdhāni) अर्धा¹ (árdhā¹) |
Borrowed terms