आचरति

Hello, you have come here looking for the meaning of the word आचरति. In DICTIOUS you will not only get to know all the dictionary meanings for the word आचरति, but we will also tell you about its etymology, its characteristics and you will know how to say आचरति in singular and plural. Everything you need to know about the word आचरति you have here. The definition of the word आचरति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofआचरति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Pali

Alternative forms

Verb

आचरति (root car, first conjugation)

  1. Devanagari script form of ācarati (to perform; to step upon)

Conjugation

Sanskrit

Etymology

From आ- (ā-) +‎ चरति (carati).

Pronunciation

Verb

आचरति (ācarati) third-singular present indicative (root आचर्, class 1, type P)

  1. (with accusative) to approach, come near
  2. to lead (on a path)
  3. to address, apply
  4. to manage; behave
    • c. 200 BCE – 200 CE, Manusmṛti 2.110:
      नापृष्टः कस्य चिद्ब्रूयान्न चान्यायेन पृच्छतः ।
      जानन्नपि हि मेधावी जडवल्लोक आचरेत्
      nāpṛṣṭaḥ kasya cidbrūyānna cānyāyena pṛcchataḥ .
      jānannapi hi medhāvī jaḍavalloka ācaret .
  5. to use
  6. to examine a witness
    • c. 200 BCE – 200 CE, Manusmṛti 8.102:
      गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान् ।
      प्रेष्यान्वार्धुषिकांश्चैव विप्रान्शूद्रवदाचरेत्
      gorakṣakānvāṇijikāṃstathā kārukuśīlavān .
      preṣyānvārdhuṣikāṃścaiva viprānśūdravadācaret .
  7. to have intercourse
    • c. 200 BCE – 200 CE, Manusmṛti 11.180:
      चतुर्थकालं अश्नीयादक्षारलवणं मितम् ।
      गोमूत्रेणाचरेत्स्नानं द्वौ मासौ नियतेन्द्रियः ॥
      caturthakālaṃ aśnīyādakṣāralavaṇaṃ mitam .
      gomūtreṇācaretsnānaṃ dvau māsau niyatendriyaḥ .
  8. to act, undertake
  9. to cast in the fire

Conjugation

 Present: आचरति (ācarati), आचरते (ācarate), आचर्यते (ācaryate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third आचरति
ācarati
आचरतः
ācarataḥ
आचरन्ति
ācaranti
आचरते
ācarate
आचरेते
ācarete
आचरन्ते
ācarante
आचर्यते
ācaryate
आचर्येते
ācaryete
आचर्यन्ते
ācaryante
Second आचरसि
ācarasi
आचरथः
ācarathaḥ
आचरथ
ācaratha
आचरसे
ācarase
आचरेथे
ācarethe
आचरध्वे
ācaradhve
आचर्यसे
ācaryase
आचर्येथे
ācaryethe
आचर्यध्वे
ācaryadhve
First आचरामि
ācarāmi
आचरावः
ācarāvaḥ
आचरामः
ācarāmaḥ
आचरे
ācare
आचरावहे
ācarāvahe
आचरामहे
ācarāmahe
आचर्ये
ācarye
आचर्यावहे
ācaryāvahe
आचर्यामहे
ācaryāmahe
Imperative Mood
Third आचरतु
ācaratu
आचरताम्
ācaratām
आचरन्तु
ācarantu
आचरताम्
ācaratām
आचरेताम्
ācaretām
आचरन्ताम्
ācarantām
आचर्यताम्
ācaryatām
आचर्येताम्
ācaryetām
आचर्यन्ताम्
ācaryantām
Second आचर
ācara
आचरतम्
ācaratam
आचरत
ācarata
आचरस्व
ācarasva
आचरेथाम्
ācarethām
आचरध्वम्
ācaradhvam
आचर्यस्व
ācaryasva
आचर्येथाम्
ācaryethām
आचर्यध्वम्
ācaryadhvam
First आचराणि
ācarāṇi
आचराव
ācarāva
आचराम
ācarāma
आचरै
ācarai
आचरावहै
ācarāvahai
आचरामहै
ācarāmahai
आचर्यै
ācaryai
आचर्यावहै
ācaryāvahai
आचर्यामहै
ācaryāmahai
Optative Mood
Third आचरेत्
ācaret
आचरेताम्
ācaretām
आचरेयुः
ācareyuḥ
आचरेत
ācareta
आचरेयाताम्
ācareyātām
आचरेरन्
ācareran
आचर्येत
ācaryeta
आचर्येयाताम्
ācaryeyātām
आचर्येरन्
ācaryeran
Second आचरेः
ācareḥ
आचरेतम्
ācaretam
आचरेत
ācareta
आचरेथाः
ācarethāḥ
आचरेयाथाम्
ācareyāthām
आचरेध्वम्
ācaredhvam
आचर्येथाः
ācaryethāḥ
आचर्येयाथाम्
ācaryeyāthām
आचर्येध्वम्
ācaryedhvam
First आचरेयम्
ācareyam
आचरेव
ācareva
आचरेमः
ācaremaḥ
आचरेय
ācareya
आचरेवहि
ācarevahi
आचरेमहि
ācaremahi
आचर्येय
ācaryeya
आचर्येवहि
ācaryevahi
आचर्येमहि
ācaryemahi
Participles
आचरत्
ācarat
or आचरन्त्
ācarant
आचरमान
ācaramāna
आचर्यमान
ācaryamāna
 Imperfect: आचरत् (ācarat), आचरत (ācarata), आचर्यत (ācaryata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third आचरत्
ācarat
आचरताम्
ācaratām
आचरन्
ācaran
आचरत
ācarata
आचरेताम्
ācaretām
आचरन्त
ācaranta
आचर्यत
ācaryata
आचर्येताम्
ācaryetām
आचर्यन्त
ācaryanta
Second आचरः
ācaraḥ
आचरतम्
ācaratam
आचरत
ācarata
आचरथाः
ācarathāḥ
आचरेथाम्
ācarethām
आचरध्वम्
ācaradhvam
आचर्यथाः
ācaryathāḥ
आचर्येथाम्
ācaryethām
आचर्यध्वम्
ācaryadhvam
First आचरम्
ācaram
आचराव
ācarāva
आचराम
ācarāma
आचरे
ācare
आचरावहि
ācarāvahi
आचरामहि
ācarāmahi
आचर्ये
ācarye
आचर्यावहि
ācaryāvahi
आचर्यामहि
ācaryāmahi
 Future: आचरिष्यति (ācariṣyati), आचरिष्यते (ācariṣyate)
Voice Active Middle/Passive
Number Singular Dual Plural Singular Dual Plural
Simple Future
Third आचरिष्यति
ācariṣyati
आचरिष्यतः
ācariṣyataḥ
आचरिष्यन्ति
ācariṣyanti
आचरिष्यते
ācariṣyate
आचरिष्येते
ācariṣyete
आचरिष्यन्ते
ācariṣyante
Second आचरिष्यसि
ācariṣyasi
आचरिष्यथः
ācariṣyathaḥ
आचरिष्यथ
ācariṣyatha
आचरिष्यसे
ācariṣyase
आचरिष्येथे
ācariṣyethe
आचरिष्यध्वे
ācariṣyadhve
First आचरिष्यामि
ācariṣyāmi
आचरिष्यावः
ācariṣyāvaḥ
आचरिष्यामः
ācariṣyāmaḥ
आचरिष्ये
ācariṣye
आचरिष्यावहे
ācariṣyāvahe
आचरिष्यामहे
ācariṣyāmahe
Periphrastic Future
Third आचरिता
ācaritā
आचरितारौ
ācaritārau
आचरितारः
ācaritāraḥ
-
-
-
-
-
-
Second आचरितासि
ācaritāsi
आचरितास्थः
ācaritāsthaḥ
आचरितास्थ
ācaritāstha
-
-
-
-
-
-
First आचरितास्मि
ācaritāsmi
आचरितास्वः
ācaritāsvaḥ
आचरितास्मः
ācaritāsmaḥ
-
-
-
-
-
-
Participles
आचरिष्यन्त्
ācariṣyant
आचरिष्यमान
ācariṣyamāna

References