इष्ट

Hello, you have come here looking for the meaning of the word इष्ट. In DICTIOUS you will not only get to know all the dictionary meanings for the word इष्ट, but we will also tell you about its etymology, its characteristics and you will know how to say इष्ट in singular and plural. Everything you need to know about the word इष्ट you have here. The definition of the word इष्ट will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofइष्ट, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.
See also: -ista, istá, istà, išta, īsta, īstā, and ista

Sanskrit

Pronunciation

Alternative scripts

Etymology 1

From Proto-Indo-Aryan *Hiṣṭás, from Proto-Indo-Iranian *Hištás, from Proto-Indo-European *h₂is-tós, from *h₂eys- (to want, to wish). Cognate with Avestan 𐬌𐬱𐬙𐬀 (išta). Equivalent to इष् (iṣ) +‎ -त (-ta).

Adjective

इष्ट (iṣṭá)

  1. sought, wished, desired
  2. liked, beloved
  3. agreeable, cherished
  4. reverenced, respected
  5. regarded as good
  6. valid
Declension
Masculine a-stem declension of इष्ट (iṣṭá)
Singular Dual Plural
Nominative इष्टः
iṣṭáḥ
इष्टौ / इष्टा¹
iṣṭaú / iṣṭā́¹
इष्टाः / इष्टासः¹
iṣṭā́ḥ / iṣṭā́saḥ¹
Vocative इष्ट
íṣṭa
इष्टौ / इष्टा¹
íṣṭau / íṣṭā¹
इष्टाः / इष्टासः¹
íṣṭāḥ / íṣṭāsaḥ¹
Accusative इष्टम्
iṣṭám
इष्टौ / इष्टा¹
iṣṭaú / iṣṭā́¹
इष्टान्
iṣṭā́n
Instrumental इष्टेन
iṣṭéna
इष्टाभ्याम्
iṣṭā́bhyām
इष्टैः / इष्टेभिः¹
iṣṭaíḥ / iṣṭébhiḥ¹
Dative इष्टाय
iṣṭā́ya
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Ablative इष्टात्
iṣṭā́t
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Genitive इष्टस्य
iṣṭásya
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locative इष्टे
iṣṭé
इष्टयोः
iṣṭáyoḥ
इष्टेषु
iṣṭéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of इष्टा (iṣṭā́)
Singular Dual Plural
Nominative इष्टा
iṣṭā́
इष्टे
iṣṭé
इष्टाः
iṣṭā́ḥ
Vocative इष्टे
íṣṭe
इष्टे
íṣṭe
इष्टाः
íṣṭāḥ
Accusative इष्टाम्
iṣṭā́m
इष्टे
iṣṭé
इष्टाः
iṣṭā́ḥ
Instrumental इष्टया / इष्टा¹
iṣṭáyā / iṣṭā́¹
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभिः
iṣṭā́bhiḥ
Dative इष्टायै
iṣṭā́yai
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभ्यः
iṣṭā́bhyaḥ
Ablative इष्टायाः / इष्टायै²
iṣṭā́yāḥ / iṣṭā́yai²
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभ्यः
iṣṭā́bhyaḥ
Genitive इष्टायाः / इष्टायै²
iṣṭā́yāḥ / iṣṭā́yai²
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locative इष्टायाम्
iṣṭā́yām
इष्टयोः
iṣṭáyoḥ
इष्टासु
iṣṭā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इष्ट (iṣṭá)
Singular Dual Plural
Nominative इष्टम्
iṣṭám
इष्टे
iṣṭé
इष्टानि / इष्टा¹
iṣṭā́ni / iṣṭā́¹
Vocative इष्ट
íṣṭa
इष्टे
íṣṭe
इष्टानि / इष्टा¹
íṣṭāni / íṣṭā¹
Accusative इष्टम्
iṣṭám
इष्टे
iṣṭé
इष्टानि / इष्टा¹
iṣṭā́ni / iṣṭā́¹
Instrumental इष्टेन
iṣṭéna
इष्टाभ्याम्
iṣṭā́bhyām
इष्टैः / इष्टेभिः¹
iṣṭaíḥ / iṣṭébhiḥ¹
Dative इष्टाय
iṣṭā́ya
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Ablative इष्टात्
iṣṭā́t
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Genitive इष्टस्य
iṣṭásya
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locative इष्टे
iṣṭé
इष्टयोः
iṣṭáyoḥ
इष्टेषु
iṣṭéṣu
Notes
  • ¹Vedic

Noun

इष्ट (iṣṭá) stemm

  1. lover, husband
  2. castor oil plant (Ricinus communis) L.
Declension
Masculine a-stem declension of इष्ट (iṣṭa)
Singular Dual Plural
Nominative इष्टः
iṣṭaḥ
इष्टौ / इष्टा¹
iṣṭau / iṣṭā¹
इष्टाः / इष्टासः¹
iṣṭāḥ / iṣṭāsaḥ¹
Vocative इष्ट
iṣṭa
इष्टौ / इष्टा¹
iṣṭau / iṣṭā¹
इष्टाः / इष्टासः¹
iṣṭāḥ / iṣṭāsaḥ¹
Accusative इष्टम्
iṣṭam
इष्टौ / इष्टा¹
iṣṭau / iṣṭā¹
इष्टान्
iṣṭān
Instrumental इष्टेन
iṣṭena
इष्टाभ्याम्
iṣṭābhyām
इष्टैः / इष्टेभिः¹
iṣṭaiḥ / iṣṭebhiḥ¹
Dative इष्टाय
iṣṭāya
इष्टाभ्याम्
iṣṭābhyām
इष्टेभ्यः
iṣṭebhyaḥ
Ablative इष्टात्
iṣṭāt
इष्टाभ्याम्
iṣṭābhyām
इष्टेभ्यः
iṣṭebhyaḥ
Genitive इष्टस्य
iṣṭasya
इष्टयोः
iṣṭayoḥ
इष्टानाम्
iṣṭānām
Locative इष्टे
iṣṭe
इष्टयोः
iṣṭayoḥ
इष्टेषु
iṣṭeṣu
Notes
  • ¹Vedic

Noun

इष्ट (iṣṭá) stemn

  1. wish, desire
Declension
Neuter a-stem declension of इष्ट (iṣṭa)
Singular Dual Plural
Nominative इष्टम्
iṣṭam
इष्टे
iṣṭe
इष्टानि / इष्टा¹
iṣṭāni / iṣṭā¹
Vocative इष्ट
iṣṭa
इष्टे
iṣṭe
इष्टानि / इष्टा¹
iṣṭāni / iṣṭā¹
Accusative इष्टम्
iṣṭam
इष्टे
iṣṭe
इष्टानि / इष्टा¹
iṣṭāni / iṣṭā¹
Instrumental इष्टेन
iṣṭena
इष्टाभ्याम्
iṣṭābhyām
इष्टैः / इष्टेभिः¹
iṣṭaiḥ / iṣṭebhiḥ¹
Dative इष्टाय
iṣṭāya
इष्टाभ्याम्
iṣṭābhyām
इष्टेभ्यः
iṣṭebhyaḥ
Ablative इष्टात्
iṣṭāt
इष्टाभ्याम्
iṣṭābhyām
इष्टेभ्यः
iṣṭebhyaḥ
Genitive इष्टस्य
iṣṭasya
इष्टयोः
iṣṭayoḥ
इष्टानाम्
iṣṭānām
Locative इष्टे
iṣṭe
इष्टयोः
iṣṭayoḥ
इष्टेषु
iṣṭeṣu
Notes
  • ¹Vedic

Descendants

Etymology 2

From Proto-Indo-Aryan *Hiṣṭás, from Proto-Indo-Iranian *Hištás, from Proto-Indo-European *h₁iǵ-tó-s (worshipped), from *h₁yaǵ- (to worship), whence also यजति (yájati). The Sanskrit root is यज् (yaj).

Adjective

इष्ट (iṣṭá)

  1. worshipped with sacrifices
Declension
Masculine a-stem declension of इष्ट (iṣṭá)
Singular Dual Plural
Nominative इष्टः
iṣṭáḥ
इष्टौ / इष्टा¹
iṣṭaú / iṣṭā́¹
इष्टाः / इष्टासः¹
iṣṭā́ḥ / iṣṭā́saḥ¹
Vocative इष्ट
íṣṭa
इष्टौ / इष्टा¹
íṣṭau / íṣṭā¹
इष्टाः / इष्टासः¹
íṣṭāḥ / íṣṭāsaḥ¹
Accusative इष्टम्
iṣṭám
इष्टौ / इष्टा¹
iṣṭaú / iṣṭā́¹
इष्टान्
iṣṭā́n
Instrumental इष्टेन
iṣṭéna
इष्टाभ्याम्
iṣṭā́bhyām
इष्टैः / इष्टेभिः¹
iṣṭaíḥ / iṣṭébhiḥ¹
Dative इष्टाय
iṣṭā́ya
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Ablative इष्टात्
iṣṭā́t
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Genitive इष्टस्य
iṣṭásya
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locative इष्टे
iṣṭé
इष्टयोः
iṣṭáyoḥ
इष्टेषु
iṣṭéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of इष्टा (iṣṭā́)
Singular Dual Plural
Nominative इष्टा
iṣṭā́
इष्टे
iṣṭé
इष्टाः
iṣṭā́ḥ
Vocative इष्टे
íṣṭe
इष्टे
íṣṭe
इष्टाः
íṣṭāḥ
Accusative इष्टाम्
iṣṭā́m
इष्टे
iṣṭé
इष्टाः
iṣṭā́ḥ
Instrumental इष्टया / इष्टा¹
iṣṭáyā / iṣṭā́¹
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभिः
iṣṭā́bhiḥ
Dative इष्टायै
iṣṭā́yai
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभ्यः
iṣṭā́bhyaḥ
Ablative इष्टायाः / इष्टायै²
iṣṭā́yāḥ / iṣṭā́yai²
इष्टाभ्याम्
iṣṭā́bhyām
इष्टाभ्यः
iṣṭā́bhyaḥ
Genitive इष्टायाः / इष्टायै²
iṣṭā́yāḥ / iṣṭā́yai²
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locative इष्टायाम्
iṣṭā́yām
इष्टयोः
iṣṭáyoḥ
इष्टासु
iṣṭā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of इष्ट (iṣṭá)
Singular Dual Plural
Nominative इष्टम्
iṣṭám
इष्टे
iṣṭé
इष्टानि / इष्टा¹
iṣṭā́ni / iṣṭā́¹
Vocative इष्ट
íṣṭa
इष्टे
íṣṭe
इष्टानि / इष्टा¹
íṣṭāni / íṣṭā¹
Accusative इष्टम्
iṣṭám
इष्टे
iṣṭé
इष्टानि / इष्टा¹
iṣṭā́ni / iṣṭā́¹
Instrumental इष्टेन
iṣṭéna
इष्टाभ्याम्
iṣṭā́bhyām
इष्टैः / इष्टेभिः¹
iṣṭaíḥ / iṣṭébhiḥ¹
Dative इष्टाय
iṣṭā́ya
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Ablative इष्टात्
iṣṭā́t
इष्टाभ्याम्
iṣṭā́bhyām
इष्टेभ्यः
iṣṭébhyaḥ
Genitive इष्टस्य
iṣṭásya
इष्टयोः
iṣṭáyoḥ
इष्टानाम्
iṣṭā́nām
Locative इष्टे
iṣṭé
इष्टयोः
iṣṭáyoḥ
इष्टेषु
iṣṭéṣu
Notes
  • ¹Vedic

References