वर्ष

Hello, you have come here looking for the meaning of the word वर्ष. In DICTIOUS you will not only get to know all the dictionary meanings for the word वर्ष, but we will also tell you about its etymology, its characteristics and you will know how to say वर्ष in singular and plural. Everything you need to know about the word वर्ष you have here. The definition of the word वर्ष will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofवर्ष, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.
See also: वर्षा

Hindi

Etymology

Borrowed from Sanskrit वर्ष (varṣa, rain, raining; year). Doublet of बरस (baras).

Pronunciation

  • (Delhi Hindi) IPA(key): /ʋəɾʂ/,

Noun

वर्ष (varṣm

  1. annum, year
    Synonyms: बरस (baras), साल (sāl)

Declension

Marathi

Marathi Wikipedia has an article on:
Wikipedia mr

Etymology

Borrowed from Sanskrit वर्ष (varṣa, rain, raining; year).

Pronunciation

  • IPA(key): /ʋəɾ.ʂə/
  • (file)

Noun

वर्ष (varṣan

  1. year
    Synonyms: वरीस (varīs), साल (sāl)

Declension

Declension of वर्ष (neut cons-stem)
direct
singular
वर्ष
varṣa
direct
plural
वर्षे, वर्षं
varṣe, varṣa
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
वर्ष
varṣa
वर्षे, वर्षं
varṣe, varṣa
oblique
सामान्यरूप
वर्षा
varṣā
वर्षां-
varṣān-
acc. / dative
द्वितीया / चतुर्थी
वर्षाला
varṣālā
वर्षांना
varṣānnā
ergative वर्षाने, वर्षानं
varṣāne, varṣāna
वर्षांनी
varṣānnī
instrumental वर्षाशी
varṣāśī
वर्षांशी
varṣānśī
locative
सप्तमी
वर्षात
varṣāt
वर्षांत
varṣāt
vocative
संबोधन
वर्षा
varṣā
वर्षांनो
varṣānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of वर्ष (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
वर्षाचा
varṣāċā
वर्षाचे
varṣāċe
वर्षाची
varṣācī
वर्षाच्या
varṣācā
वर्षाचे, वर्षाचं
varṣāċe, varṣāċa
वर्षाची
varṣācī
वर्षाच्या
varṣācā
plural subject
अनेकवचनी कर्ता
वर्षांचा
varṣānċā
वर्षांचे
varṣānċe
वर्षांची
varṣāñcī
वर्षांच्या
varṣāncā
वर्षांचे, वर्षांचं
varṣānċe, varṣānċa
वर्षांची
varṣāñcī
वर्षांच्या
varṣāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *h₁wers-ó-m, from the root *h₁wers- (to rain). Cognate with Ancient Greek ἕρση (hérsē, dew), Old Irish frass (rain-shower).

The meaning "year" developed from the fact that a year can be interpreted as the period of time from one monsoon to the next and any point of time a particular number of years into the past or future can be expressed as that many monsoons ago or later.

Pronunciation

Noun

वर्ष (varṣá) stemn or m

  1. rain, raining, a shower
    • c. 1700 BCE – 1200 BCE, Ṛgveda 5.58.7:
      प्रथि॑ष्ट॒ याम॑न्पृथि॒वी चि॑देषां॒ भर्ते॑व॒ गर्भं॒ स्वमिच्छवो॑ धुः।
      वाता॒न्ह्यश्वा॑न्धु॒र्या॑युयु॒ज्रे व॒र्षं स्वेदं॑ चक्रिरे रु॒द्रिया॑सः॥
      práthiṣṭa yā́manpṛthivī́ cideṣāṃ bhárteva gárbhaṃ svámícchávo dhuḥ.
      vā́tānhyáśvāndhuryā̀yuyujré varṣáṃ svédaṃ cakrire rudríyāsaḥ.
      On their approach the earth becomes capable of fertility, and they deposit in her water as their germ, as the husband genitive rates the embryo of the child; they have harnessed their horses fleet as the wind; the sons of Rudra have made it rain.
  2. (in the plural) the rains, rainy season
  3. a year
  4. a division of the earth as separated off by certain mountain ranges (9 such divisions are enumerated, namely कुरु (kuru), हिरण्मय (hiraṇmaya), रम्यक (ramyaka), इलावृत (ilāvṛta), हरि (hari); केतुमाला (ketumālā), भद्राश्व (bhadrāśva), किंनर (kiṃnara), and भारत (bhārata); sometimes the number given is 7)

Declension

Neuter a-stem declension of वर्ष (varṣá)
Singular Dual Plural
Nominative वर्षम्
varṣám
वर्षे
varṣé
वर्षाणि / वर्षा¹
varṣā́ṇi / varṣā́¹
Vocative वर्ष
várṣa
वर्षे
várṣe
वर्षाणि / वर्षा¹
várṣāṇi / várṣā¹
Accusative वर्षम्
varṣám
वर्षे
varṣé
वर्षाणि / वर्षा¹
varṣā́ṇi / varṣā́¹
Instrumental वर्षेण
varṣéṇa
वर्षाभ्याम्
varṣā́bhyām
वर्षैः / वर्षेभिः¹
varṣaíḥ / varṣébhiḥ¹
Dative वर्षाय
varṣā́ya
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Ablative वर्षात्
varṣā́t
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Genitive वर्षस्य
varṣásya
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षे
varṣé
वर्षयोः
varṣáyoḥ
वर्षेषु
varṣéṣu
Notes
  • ¹Vedic
Masculine a-stem declension of वर्ष (varṣá)
Singular Dual Plural
Nominative वर्षः
varṣáḥ
वर्षौ / वर्षा¹
varṣaú / varṣā́¹
वर्षाः / वर्षासः¹
varṣā́ḥ / varṣā́saḥ¹
Vocative वर्ष
várṣa
वर्षौ / वर्षा¹
várṣau / várṣā¹
वर्षाः / वर्षासः¹
várṣāḥ / várṣāsaḥ¹
Accusative वर्षम्
varṣám
वर्षौ / वर्षा¹
varṣaú / varṣā́¹
वर्षान्
varṣā́n
Instrumental वर्षेण
varṣéṇa
वर्षाभ्याम्
varṣā́bhyām
वर्षैः / वर्षेभिः¹
varṣaíḥ / varṣébhiḥ¹
Dative वर्षाय
varṣā́ya
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Ablative वर्षात्
varṣā́t
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Genitive वर्षस्य
varṣásya
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षे
varṣé
वर्षयोः
varṣáyoḥ
वर्षेषु
varṣéṣu
Notes
  • ¹Vedic

Derived terms

Descendants

Adjective

वर्ष (varṣá) stem

  1. raining
    कामवर्षkāmavarṣaraining according to one's wish

Declension

Masculine a-stem declension of वर्ष (varṣá)
Singular Dual Plural
Nominative वर्षः
varṣáḥ
वर्षौ / वर्षा¹
varṣaú / varṣā́¹
वर्षाः / वर्षासः¹
varṣā́ḥ / varṣā́saḥ¹
Vocative वर्ष
várṣa
वर्षौ / वर्षा¹
várṣau / várṣā¹
वर्षाः / वर्षासः¹
várṣāḥ / várṣāsaḥ¹
Accusative वर्षम्
varṣám
वर्षौ / वर्षा¹
varṣaú / varṣā́¹
वर्षान्
varṣā́n
Instrumental वर्षेण
varṣéṇa
वर्षाभ्याम्
varṣā́bhyām
वर्षैः / वर्षेभिः¹
varṣaíḥ / varṣébhiḥ¹
Dative वर्षाय
varṣā́ya
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Ablative वर्षात्
varṣā́t
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Genitive वर्षस्य
varṣásya
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षे
varṣé
वर्षयोः
varṣáyoḥ
वर्षेषु
varṣéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वर्षा (varṣā́)
Singular Dual Plural
Nominative वर्षा
varṣā́
वर्षे
varṣé
वर्षाः
varṣā́ḥ
Vocative वर्षे
várṣe
वर्षे
várṣe
वर्षाः
várṣāḥ
Accusative वर्षाम्
varṣā́m
वर्षे
varṣé
वर्षाः
varṣā́ḥ
Instrumental वर्षया / वर्षा¹
varṣáyā / varṣā́¹
वर्षाभ्याम्
varṣā́bhyām
वर्षाभिः
varṣā́bhiḥ
Dative वर्षायै
varṣā́yai
वर्षाभ्याम्
varṣā́bhyām
वर्षाभ्यः
varṣā́bhyaḥ
Ablative वर्षायाः / वर्षायै²
varṣā́yāḥ / varṣā́yai²
वर्षाभ्याम्
varṣā́bhyām
वर्षाभ्यः
varṣā́bhyaḥ
Genitive वर्षायाः / वर्षायै²
varṣā́yāḥ / varṣā́yai²
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षायाम्
varṣā́yām
वर्षयोः
varṣáyoḥ
वर्षासु
varṣā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of वर्ष (varṣá)
Singular Dual Plural
Nominative वर्षम्
varṣám
वर्षे
varṣé
वर्षाणि / वर्षा¹
varṣā́ṇi / varṣā́¹
Vocative वर्ष
várṣa
वर्षे
várṣe
वर्षाणि / वर्षा¹
várṣāṇi / várṣā¹
Accusative वर्षम्
varṣám
वर्षे
varṣé
वर्षाणि / वर्षा¹
varṣā́ṇi / varṣā́¹
Instrumental वर्षेण
varṣéṇa
वर्षाभ्याम्
varṣā́bhyām
वर्षैः / वर्षेभिः¹
varṣaíḥ / varṣébhiḥ¹
Dative वर्षाय
varṣā́ya
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Ablative वर्षात्
varṣā́t
वर्षाभ्याम्
varṣā́bhyām
वर्षेभ्यः
varṣébhyaḥ
Genitive वर्षस्य
varṣásya
वर्षयोः
varṣáyoḥ
वर्षाणाम्
varṣā́ṇām
Locative वर्षे
varṣé
वर्षयोः
varṣáyoḥ
वर्षेषु
varṣéṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) “वर्ष”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 0926/3.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎ (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 522-3