Borrowed from Sanskrit वृषभ (vṛṣabha)
वृषभ • (vruṣabh) m
Zodiac signs in Marathi · रास (rās) (layout · text) | |||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|
![]() मेष (meṣ) |
![]() वृषभ (vruṣabh) |
![]() मिथुन (mithun) |
![]() कर्क (karka) | ||||||||
![]() सिंह (siuha) |
![]() कन्या (kanyā) |
![]() तूळ (tūḷ) |
![]() वृश्चिक (vruścik) | ||||||||
![]() धनु (dhanu) |
![]() मकर (makar) |
![]() कुंभ (kumbha) |
![]() मीन (mīn) |
From Proto-Indo-Iranian *(w)r̥šabʰás, from Proto-Indo-European *wr̥sn̥-bʰó-s, from *wérsēn (“male animal; manly man”).
Cognate with Avestan 𐬀𐬭𐬆𐬱𐬀𐬥 (arəšan), Ancient Greek ἄρσην (ársēn), Latin verrēs. Also related to ऋषभ (ṛṣabhá), वृषन् (vṛṣan).
वृषभ • (vṛṣabhá) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | वृषभः (vṛṣabháḥ) | वृषभौ (vṛṣabhaú) वृषभा¹ (vṛṣabhā́¹) |
वृषभाः (vṛṣabhā́ḥ) वृषभासः¹ (vṛṣabhā́saḥ¹) |
accusative | वृषभम् (vṛṣabhám) | वृषभौ (vṛṣabhaú) वृषभा¹ (vṛṣabhā́¹) |
वृषभान् (vṛṣabhā́n) |
instrumental | वृषभेण (vṛṣabhéṇa) | वृषभाभ्याम् (vṛṣabhā́bhyām) | वृषभैः (vṛṣabhaíḥ) वृषभेभिः¹ (vṛṣabhébhiḥ¹) |
dative | वृषभाय (vṛṣabhā́ya) | वृषभाभ्याम् (vṛṣabhā́bhyām) | वृषभेभ्यः (vṛṣabhébhyaḥ) |
ablative | वृषभात् (vṛṣabhā́t) | वृषभाभ्याम् (vṛṣabhā́bhyām) | वृषभेभ्यः (vṛṣabhébhyaḥ) |
genitive | वृषभस्य (vṛṣabhásya) | वृषभयोः (vṛṣabháyoḥ) | वृषभाणाम् (vṛṣabhā́ṇām) |
locative | वृषभे (vṛṣabhé) | वृषभयोः (vṛṣabháyoḥ) | वृषभेषु (vṛṣabhéṣu) |
vocative | वृषभ (vṛ́ṣabha) | वृषभौ (vṛ́ṣabhau) वृषभा¹ (vṛ́ṣabhā¹) |
वृषभाः (vṛ́ṣabhāḥ) वृषभासः¹ (vṛ́ṣabhāsaḥ¹) |
वृषभ • (vṛṣabhá) stem
singular | dual | plural | |
---|---|---|---|
nominative | वृषभः (vṛṣabháḥ) | वृषभौ (vṛṣabhaú) वृषभा¹ (vṛṣabhā́¹) |
वृषभाः (vṛṣabhā́ḥ) वृषभासः¹ (vṛṣabhā́saḥ¹) |
accusative | वृषभम् (vṛṣabhám) | वृषभौ (vṛṣabhaú) वृषभा¹ (vṛṣabhā́¹) |
वृषभान् (vṛṣabhā́n) |
instrumental | वृषभेण (vṛṣabhéṇa) | वृषभाभ्याम् (vṛṣabhā́bhyām) | वृषभैः (vṛṣabhaíḥ) वृषभेभिः¹ (vṛṣabhébhiḥ¹) |
dative | वृषभाय (vṛṣabhā́ya) | वृषभाभ्याम् (vṛṣabhā́bhyām) | वृषभेभ्यः (vṛṣabhébhyaḥ) |
ablative | वृषभात् (vṛṣabhā́t) | वृषभाभ्याम् (vṛṣabhā́bhyām) | वृषभेभ्यः (vṛṣabhébhyaḥ) |
genitive | वृषभस्य (vṛṣabhásya) | वृषभयोः (vṛṣabháyoḥ) | वृषभाणाम् (vṛṣabhā́ṇām) |
locative | वृषभे (vṛṣabhé) | वृषभयोः (vṛṣabháyoḥ) | वृषभेषु (vṛṣabhéṣu) |
vocative | वृषभ (vṛ́ṣabha) | वृषभौ (vṛ́ṣabhau) वृषभा¹ (vṛ́ṣabhā¹) |
वृषभाः (vṛ́ṣabhāḥ) वृषभासः¹ (vṛ́ṣabhāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | वृषभा (vṛṣabhā́) | वृषभे (vṛṣabhé) | वृषभाः (vṛṣabhā́ḥ) |
accusative | वृषभाम् (vṛṣabhā́m) | वृषभे (vṛṣabhé) | वृषभाः (vṛṣabhā́ḥ) |
instrumental | वृषभया (vṛṣabháyā) वृषभा¹ (vṛṣabhā́¹) |
वृषभाभ्याम् (vṛṣabhā́bhyām) | वृषभाभिः (vṛṣabhā́bhiḥ) |
dative | वृषभायै (vṛṣabhā́yai) | वृषभाभ्याम् (vṛṣabhā́bhyām) | वृषभाभ्यः (vṛṣabhā́bhyaḥ) |
ablative | वृषभायाः (vṛṣabhā́yāḥ) वृषभायै² (vṛṣabhā́yai²) |
वृषभाभ्याम् (vṛṣabhā́bhyām) | वृषभाभ्यः (vṛṣabhā́bhyaḥ) |
genitive | वृषभायाः (vṛṣabhā́yāḥ) वृषभायै² (vṛṣabhā́yai²) |
वृषभयोः (vṛṣabháyoḥ) | वृषभाणाम् (vṛṣabhā́ṇām) |
locative | वृषभायाम् (vṛṣabhā́yām) | वृषभयोः (vṛṣabháyoḥ) | वृषभासु (vṛṣabhā́su) |
vocative | वृषभे (vṛ́ṣabhe) | वृषभे (vṛ́ṣabhe) | वृषभाः (vṛ́ṣabhāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | वृषभम् (vṛṣabhám) | वृषभे (vṛṣabhé) | वृषभाणि (vṛṣabhā́ṇi) वृषभा¹ (vṛṣabhā́¹) |
accusative | वृषभम् (vṛṣabhám) | वृषभे (vṛṣabhé) | वृषभाणि (vṛṣabhā́ṇi) वृषभा¹ (vṛṣabhā́¹) |
instrumental | वृषभेण (vṛṣabhéṇa) | वृषभाभ्याम् (vṛṣabhā́bhyām) | वृषभैः (vṛṣabhaíḥ) वृषभेभिः¹ (vṛṣabhébhiḥ¹) |
dative | वृषभाय (vṛṣabhā́ya) | वृषभाभ्याम् (vṛṣabhā́bhyām) | वृषभेभ्यः (vṛṣabhébhyaḥ) |
ablative | वृषभात् (vṛṣabhā́t) | वृषभाभ्याम् (vṛṣabhā́bhyām) | वृषभेभ्यः (vṛṣabhébhyaḥ) |
genitive | वृषभस्य (vṛṣabhásya) | वृषभयोः (vṛṣabháyoḥ) | वृषभाणाम् (vṛṣabhā́ṇām) |
locative | वृषभे (vṛṣabhé) | वृषभयोः (vṛṣabháyoḥ) | वृषभेषु (vṛṣabhéṣu) |
vocative | वृषभ (vṛ́ṣabha) | वृषभे (vṛ́ṣabhe) | वृषभाणि (vṛ́ṣabhāṇi) वृषभा¹ (vṛ́ṣabhā¹) |
Zodiac signs in Sanskrit · राशिचक्र (rāśicakra) (layout · text) | |||||||||||
---|---|---|---|---|---|---|---|---|---|---|---|
![]() मेष (meṣa) |
![]() वृषभ (vṛṣabha) |
![]() मिथुन (mithuna) |
![]() कर्कटक (karkaṭaka) | ||||||||
![]() सिंह (siṃha) |
![]() कन्या (kanyā) |
![]() तुला (tulā) |
![]() वृश्चिक (vṛścika) | ||||||||
![]() धनु (dhanu) |
![]() मकर (makara) |
![]() कुम्भ (kumbha) |
![]() मीन (mīna) |