Borrowed from Sanskrit शीघ्र (śīghra).
शीघ्र • (śīghra)
Borrowed from Sanskrit शीघ्र (śīghra).
शीघ्र • (śīghra) (indeclinable)
शीघ्र • (śīghra)
Inherited from Proto-Indo-Aryan *śiHgʰrás, from Proto-Indo-Iranian *ćiHgʰrás, from Proto-Indo-European *ḱeygʰ- (“fast”). Cognate with Younger Avestan 𐬯𐬌𐬰𐬘- (sizj-, “to be fast”), Old Armenian սէգ (sēg), Russian сигать (sigatʹ, “to jump”), Old English hīgian (whence English hie).
शीघ्र • (śīghrá) stem
singular | dual | plural | |
---|---|---|---|
nominative | शीघ्रः (śīghráḥ) | शीघ्रौ (śīghraú) शीघ्रा¹ (śīghrā́¹) |
शीघ्राः (śīghrā́ḥ) शीघ्रासः¹ (śīghrā́saḥ¹) |
accusative | शीघ्रम् (śīghrám) | शीघ्रौ (śīghraú) शीघ्रा¹ (śīghrā́¹) |
शीघ्रान् (śīghrā́n) |
instrumental | शीघ्रेण (śīghréṇa) | शीघ्राभ्याम् (śīghrā́bhyām) | शीघ्रैः (śīghraíḥ) शीघ्रेभिः¹ (śīghrébhiḥ¹) |
dative | शीघ्राय (śīghrā́ya) | शीघ्राभ्याम् (śīghrā́bhyām) | शीघ्रेभ्यः (śīghrébhyaḥ) |
ablative | शीघ्रात् (śīghrā́t) | शीघ्राभ्याम् (śīghrā́bhyām) | शीघ्रेभ्यः (śīghrébhyaḥ) |
genitive | शीघ्रस्य (śīghrásya) | शीघ्रयोः (śīghráyoḥ) | शीघ्राणाम् (śīghrā́ṇām) |
locative | शीघ्रे (śīghré) | शीघ्रयोः (śīghráyoḥ) | शीघ्रेषु (śīghréṣu) |
vocative | शीघ्र (śī́ghra) | शीघ्रौ (śī́ghrau) शीघ्रा¹ (śī́ghrā¹) |
शीघ्राः (śī́ghrāḥ) शीघ्रासः¹ (śī́ghrāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | शीघ्रा (śīghrā́) | शीघ्रे (śīghré) | शीघ्राः (śīghrā́ḥ) |
accusative | शीघ्राम् (śīghrā́m) | शीघ्रे (śīghré) | शीघ्राः (śīghrā́ḥ) |
instrumental | शीघ्रया (śīghráyā) शीघ्रा¹ (śīghrā́¹) |
शीघ्राभ्याम् (śīghrā́bhyām) | शीघ्राभिः (śīghrā́bhiḥ) |
dative | शीघ्रायै (śīghrā́yai) | शीघ्राभ्याम् (śīghrā́bhyām) | शीघ्राभ्यः (śīghrā́bhyaḥ) |
ablative | शीघ्रायाः (śīghrā́yāḥ) शीघ्रायै² (śīghrā́yai²) |
शीघ्राभ्याम् (śīghrā́bhyām) | शीघ्राभ्यः (śīghrā́bhyaḥ) |
genitive | शीघ्रायाः (śīghrā́yāḥ) शीघ्रायै² (śīghrā́yai²) |
शीघ्रयोः (śīghráyoḥ) | शीघ्राणाम् (śīghrā́ṇām) |
locative | शीघ्रायाम् (śīghrā́yām) | शीघ्रयोः (śīghráyoḥ) | शीघ्रासु (śīghrā́su) |
vocative | शीघ्रे (śī́ghre) | शीघ्रे (śī́ghre) | शीघ्राः (śī́ghrāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | शीघ्रम् (śīghrám) | शीघ्रे (śīghré) | शीघ्राणि (śīghrā́ṇi) शीघ्रा¹ (śīghrā́¹) |
accusative | शीघ्रम् (śīghrám) | शीघ्रे (śīghré) | शीघ्राणि (śīghrā́ṇi) शीघ्रा¹ (śīghrā́¹) |
instrumental | शीघ्रेण (śīghréṇa) | शीघ्राभ्याम् (śīghrā́bhyām) | शीघ्रैः (śīghraíḥ) शीघ्रेभिः¹ (śīghrébhiḥ¹) |
dative | शीघ्राय (śīghrā́ya) | शीघ्राभ्याम् (śīghrā́bhyām) | शीघ्रेभ्यः (śīghrébhyaḥ) |
ablative | शीघ्रात् (śīghrā́t) | शीघ्राभ्याम् (śīghrā́bhyām) | शीघ्रेभ्यः (śīghrébhyaḥ) |
genitive | शीघ्रस्य (śīghrásya) | शीघ्रयोः (śīghráyoḥ) | शीघ्राणाम् (śīghrā́ṇām) |
locative | शीघ्रे (śīghré) | शीघ्रयोः (śīghráyoḥ) | शीघ्रेषु (śīghréṣu) |
vocative | शीघ्र (śī́ghra) | शीघ्रे (śī́ghre) | शीघ्राणि (śī́ghrāṇi) शीघ्रा¹ (śī́ghrā¹) |
शीघ्र • (śīghra) stem, m or n
singular | dual | plural | |
---|---|---|---|
nominative | शीघ्रः (śīghraḥ) | शीघ्रौ (śīghrau) शीघ्रा¹ (śīghrā¹) |
शीघ्राः (śīghrāḥ) शीघ्रासः¹ (śīghrāsaḥ¹) |
accusative | शीघ्रम् (śīghram) | शीघ्रौ (śīghrau) शीघ्रा¹ (śīghrā¹) |
शीघ्रान् (śīghrān) |
instrumental | शीघ्रेण (śīghreṇa) | शीघ्राभ्याम् (śīghrābhyām) | शीघ्रैः (śīghraiḥ) शीघ्रेभिः¹ (śīghrebhiḥ¹) |
dative | शीघ्राय (śīghrāya) | शीघ्राभ्याम् (śīghrābhyām) | शीघ्रेभ्यः (śīghrebhyaḥ) |
ablative | शीघ्रात् (śīghrāt) | शीघ्राभ्याम् (śīghrābhyām) | शीघ्रेभ्यः (śīghrebhyaḥ) |
genitive | शीघ्रस्य (śīghrasya) | शीघ्रयोः (śīghrayoḥ) | शीघ्राणाम् (śīghrāṇām) |
locative | शीघ्रे (śīghre) | शीघ्रयोः (śīghrayoḥ) | शीघ्रेषु (śīghreṣu) |
vocative | शीघ्र (śīghra) | शीघ्रौ (śīghrau) शीघ्रा¹ (śīghrā¹) |
शीघ्राः (śīghrāḥ) शीघ्रासः¹ (śīghrāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | शीघ्रम् (śīghram) | शीघ्रे (śīghre) | शीघ्राणि (śīghrāṇi) शीघ्रा¹ (śīghrā¹) |
accusative | शीघ्रम् (śīghram) | शीघ्रे (śīghre) | शीघ्राणि (śīghrāṇi) शीघ्रा¹ (śīghrā¹) |
instrumental | शीघ्रेण (śīghreṇa) | शीघ्राभ्याम् (śīghrābhyām) | शीघ्रैः (śīghraiḥ) शीघ्रेभिः¹ (śīghrebhiḥ¹) |
dative | शीघ्राय (śīghrāya) | शीघ्राभ्याम् (śīghrābhyām) | शीघ्रेभ्यः (śīghrebhyaḥ) |
ablative | शीघ्रात् (śīghrāt) | शीघ्राभ्याम् (śīghrābhyām) | शीघ्रेभ्यः (śīghrebhyaḥ) |
genitive | शीघ्रस्य (śīghrasya) | शीघ्रयोः (śīghrayoḥ) | शीघ्राणाम् (śīghrāṇām) |
locative | शीघ्रे (śīghre) | शीघ्रयोः (śīghrayoḥ) | शीघ्रेषु (śīghreṣu) |
vocative | शीघ्र (śīghra) | शीघ्रे (śīghre) | शीघ्राणि (śīghrāṇi) शीघ्रा¹ (śīghrā¹) |