भविष्य

Hello, you have come here looking for the meaning of the word भविष्य. In DICTIOUS you will not only get to know all the dictionary meanings for the word भविष्य, but we will also tell you about its etymology, its characteristics and you will know how to say भविष्य in singular and plural. Everything you need to know about the word भविष्य you have here. The definition of the word भविष्य will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofभविष्य, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Learned borrowing from Sanskrit भविष्य (bhaviṣya).

Pronunciation

  • (Delhi Hindi) IPA(key): /bʱə.ʋɪʂ.jə/,

Noun

भविष्य (bhaviṣyam (Urdu spelling بھوشیہ)

  1. the future (that which is yet to happen)
  2. (grammar) future tense
    भविष्यकालbhaviṣyakālfuture tense (less ambiguous)

Declension

Adjective

भविष्य (bhaviṣya) (indeclinable, Urdu spelling بھوشیہ)

  1. future

References

Sanskrit

Alternative scripts

Etymology

Back-formation from भविष्यति (bhaviṣyati).

Pronunciation

Noun

भविष्य (bhaviṣya) stemn

  1. the future (Hariv., Pur.)
    Synonym: भविष्यपुराण (bhaviṣyapurāṇa)

Declension

Neuter a-stem declension of भविष्य (bhaviṣya)
Singular Dual Plural
Nominative भविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Vocative भविष्य
bhaviṣya
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Accusative भविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Instrumental भविष्येण
bhaviṣyeṇa
भविष्याभ्याम्
bhaviṣyābhyām
भविष्यैः / भविष्येभिः¹
bhaviṣyaiḥ / bhaviṣyebhiḥ¹
Dative भविष्याय
bhaviṣyāya
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Ablative भविष्यात्
bhaviṣyāt
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Genitive भविष्यस्य
bhaviṣyasya
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
Locative भविष्ये
bhaviṣye
भविष्ययोः
bhaviṣyayoḥ
भविष्येषु
bhaviṣyeṣu
Notes
  • ¹Vedic

Descendants

Adjective

भविष्य (bhaviṣya) stem

  1. imminent, impending (to be about to become or come to pass) (MBh., Ka1v.)

Declension

Masculine a-stem declension of भविष्य (bhaviṣya)
Singular Dual Plural
Nominative भविष्यः
bhaviṣyaḥ
भविष्यौ / भविष्या¹
bhaviṣyau / bhaviṣyā¹
भविष्याः / भविष्यासः¹
bhaviṣyāḥ / bhaviṣyāsaḥ¹
Vocative भविष्य
bhaviṣya
भविष्यौ / भविष्या¹
bhaviṣyau / bhaviṣyā¹
भविष्याः / भविष्यासः¹
bhaviṣyāḥ / bhaviṣyāsaḥ¹
Accusative भविष्यम्
bhaviṣyam
भविष्यौ / भविष्या¹
bhaviṣyau / bhaviṣyā¹
भविष्यान्
bhaviṣyān
Instrumental भविष्येण
bhaviṣyeṇa
भविष्याभ्याम्
bhaviṣyābhyām
भविष्यैः / भविष्येभिः¹
bhaviṣyaiḥ / bhaviṣyebhiḥ¹
Dative भविष्याय
bhaviṣyāya
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Ablative भविष्यात्
bhaviṣyāt
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Genitive भविष्यस्य
bhaviṣyasya
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
Locative भविष्ये
bhaviṣye
भविष्ययोः
bhaviṣyayoḥ
भविष्येषु
bhaviṣyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भविष्या (bhaviṣyā)
Singular Dual Plural
Nominative भविष्या
bhaviṣyā
भविष्ये
bhaviṣye
भविष्याः
bhaviṣyāḥ
Vocative भविष्ये
bhaviṣye
भविष्ये
bhaviṣye
भविष्याः
bhaviṣyāḥ
Accusative भविष्याम्
bhaviṣyām
भविष्ये
bhaviṣye
भविष्याः
bhaviṣyāḥ
Instrumental भविष्यया / भविष्या¹
bhaviṣyayā / bhaviṣyā¹
भविष्याभ्याम्
bhaviṣyābhyām
भविष्याभिः
bhaviṣyābhiḥ
Dative भविष्यायै
bhaviṣyāyai
भविष्याभ्याम्
bhaviṣyābhyām
भविष्याभ्यः
bhaviṣyābhyaḥ
Ablative भविष्यायाः / भविष्यायै²
bhaviṣyāyāḥ / bhaviṣyāyai²
भविष्याभ्याम्
bhaviṣyābhyām
भविष्याभ्यः
bhaviṣyābhyaḥ
Genitive भविष्यायाः / भविष्यायै²
bhaviṣyāyāḥ / bhaviṣyāyai²
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
Locative भविष्यायाम्
bhaviṣyāyām
भविष्ययोः
bhaviṣyayoḥ
भविष्यासु
bhaviṣyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भविष्य (bhaviṣya)
Singular Dual Plural
Nominative भविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Vocative भविष्य
bhaviṣya
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Accusative भविष्यम्
bhaviṣyam
भविष्ये
bhaviṣye
भविष्याणि / भविष्या¹
bhaviṣyāṇi / bhaviṣyā¹
Instrumental भविष्येण
bhaviṣyeṇa
भविष्याभ्याम्
bhaviṣyābhyām
भविष्यैः / भविष्येभिः¹
bhaviṣyaiḥ / bhaviṣyebhiḥ¹
Dative भविष्याय
bhaviṣyāya
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Ablative भविष्यात्
bhaviṣyāt
भविष्याभ्याम्
bhaviṣyābhyām
भविष्येभ्यः
bhaviṣyebhyaḥ
Genitive भविष्यस्य
bhaviṣyasya
भविष्ययोः
bhaviṣyayoḥ
भविष्याणाम्
bhaviṣyāṇām
Locative भविष्ये
bhaviṣye
भविष्ययोः
bhaviṣyayoḥ
भविष्येषु
bhaviṣyeṣu
Notes
  • ¹Vedic

References