Borrowed from Sanskrit आग्नेय (āgneya).
आग्नेय • (āgney) (indeclinable)
Borrowed from Sanskrit आग्नेय (āgneya).
आग्नेय • (āgneya)
आग्नेय • (āgneya) f
compass points: दिशा (diśā):
वायव्य (vāyavya) | उत्तर (uttar) | ईशान्य (īśānya) |
पश्चिम (paścim) | ![]() |
पूर्व (pūrva) |
नैऋत्य (nairutya) | दक्षिण (dakṣiṇ) | आग्नेय (āgney) |
Vṛddhi derivative of अग्नि (agni) with a -य (-ya) extension.
आग्नेय • (āgneyá)
singular | dual | plural | |
---|---|---|---|
nominative | आग्नेयः (āgneyáḥ) | आग्नेयौ (āgneyaú) आग्नेया¹ (āgneyā́¹) |
आग्नेयाः (āgneyā́ḥ) आग्नेयासः¹ (āgneyā́saḥ¹) |
accusative | आग्नेयम् (āgneyám) | आग्नेयौ (āgneyaú) आग्नेया¹ (āgneyā́¹) |
आग्नेयान् (āgneyā́n) |
instrumental | आग्नेयेन (āgneyéna) | आग्नेयाभ्याम् (āgneyā́bhyām) | आग्नेयैः (āgneyaíḥ) आग्नेयेभिः¹ (āgneyébhiḥ¹) |
dative | आग्नेयाय (āgneyā́ya) | आग्नेयाभ्याम् (āgneyā́bhyām) | आग्नेयेभ्यः (āgneyébhyaḥ) |
ablative | आग्नेयात् (āgneyā́t) | आग्नेयाभ्याम् (āgneyā́bhyām) | आग्नेयेभ्यः (āgneyébhyaḥ) |
genitive | आग्नेयस्य (āgneyásya) | आग्नेययोः (āgneyáyoḥ) | आग्नेयानाम् (āgneyā́nām) |
locative | आग्नेये (āgneyé) | आग्नेययोः (āgneyáyoḥ) | आग्नेयेषु (āgneyéṣu) |
vocative | आग्नेय (ā́gneya) | आग्नेयौ (ā́gneyau) आग्नेया¹ (ā́gneyā¹) |
आग्नेयाः (ā́gneyāḥ) आग्नेयासः¹ (ā́gneyāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | आग्नेयी (āgneyī́) | आग्नेय्यौ (āgneyyaù) आग्नेयी¹ (āgneyī́¹) |
आग्नेय्यः (āgneyyàḥ) आग्नेयीः¹ (āgneyī́ḥ¹) |
accusative | आग्नेयीम् (āgneyī́m) | आग्नेय्यौ (āgneyyaù) आग्नेयी¹ (āgneyī́¹) |
आग्नेयीः (āgneyī́ḥ) |
instrumental | आग्नेय्या (āgneyyā́) | आग्नेयीभ्याम् (āgneyī́bhyām) | आग्नेयीभिः (āgneyī́bhiḥ) |
dative | आग्नेय्यै (āgneyyaí) | आग्नेयीभ्याम् (āgneyī́bhyām) | आग्नेयीभ्यः (āgneyī́bhyaḥ) |
ablative | आग्नेय्याः (āgneyyā́ḥ) आग्नेय्यै² (āgneyyaí²) |
आग्नेयीभ्याम् (āgneyī́bhyām) | आग्नेयीभ्यः (āgneyī́bhyaḥ) |
genitive | आग्नेय्याः (āgneyyā́ḥ) आग्नेय्यै² (āgneyyaí²) |
आग्नेय्योः (āgneyyóḥ) | आग्नेयीनाम् (āgneyī́nām) |
locative | आग्नेय्याम् (āgneyyā́m) | आग्नेय्योः (āgneyyóḥ) | आग्नेयीषु (āgneyī́ṣu) |
vocative | आग्नेयि (ā́gneyi) | आग्नेय्यौ (ā́gneyyau) आग्नेयी¹ (ā́gneyī¹) |
आग्नेय्यः (ā́gneyyaḥ) आग्नेयीः¹ (ā́gneyīḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | आग्नेयम् (āgneyám) | आग्नेये (āgneyé) | आग्नेयानि (āgneyā́ni) आग्नेया¹ (āgneyā́¹) |
accusative | आग्नेयम् (āgneyám) | आग्नेये (āgneyé) | आग्नेयानि (āgneyā́ni) आग्नेया¹ (āgneyā́¹) |
instrumental | आग्नेयेन (āgneyéna) | आग्नेयाभ्याम् (āgneyā́bhyām) | आग्नेयैः (āgneyaíḥ) आग्नेयेभिः¹ (āgneyébhiḥ¹) |
dative | आग्नेयाय (āgneyā́ya) | आग्नेयाभ्याम् (āgneyā́bhyām) | आग्नेयेभ्यः (āgneyébhyaḥ) |
ablative | आग्नेयात् (āgneyā́t) | आग्नेयाभ्याम् (āgneyā́bhyām) | आग्नेयेभ्यः (āgneyébhyaḥ) |
genitive | आग्नेयस्य (āgneyásya) | आग्नेययोः (āgneyáyoḥ) | आग्नेयानाम् (āgneyā́nām) |
locative | आग्नेये (āgneyé) | आग्नेययोः (āgneyáyoḥ) | आग्नेयेषु (āgneyéṣu) |
vocative | आग्नेय (ā́gneya) | आग्नेये (ā́gneye) | आग्नेयानि (ā́gneyāni) आग्नेया¹ (ā́gneyā¹) |
आग्नेय • (āgneyá) stem, m