आग्नेय

Hello, you have come here looking for the meaning of the word आग्नेय. In DICTIOUS you will not only get to know all the dictionary meanings for the word आग्नेय, but we will also tell you about its etymology, its characteristics and you will know how to say आग्नेय in singular and plural. Everything you need to know about the word आग्नेय you have here. The definition of the word आग्नेय will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofआग्नेय, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit आग्नेय (āgneya).

Pronunciation

  • (Delhi) IPA(key): /ɑːɡ.neːj/,

Adjective

आग्नेय (āgney) (indeclinable)

  1. volcanic, igneous
    आग्नेय पत्थरāgney pattharigneous rock
  2. incendiary, flammable
  3. (Vedic Hinduism) pertaining to Agni
  4. (chiefly vastu) southeast; southeastern

Derived terms

References

Marathi

आग्नेय दिशा

Etymology

Borrowed from Sanskrit आग्नेय (āgneya).

Pronunciation

Adjective

आग्नेय (āgneya)

  1. southeastern

Noun

आग्नेय (āgneyaf

  1. southwest

See also

compass points: दिशा (diśā):  

वायव्य (vāyavya) उत्तर (uttar) ईशान्य (īśānya)
पश्चिम (paścim) पूर्व (pūrva)
नैऋत्य (nairutya) दक्षिण (dakṣiṇ) आग्नेय (āgney)

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of अग्नि (agni) with a -य (-ya) extension.

Pronunciation

Adjective

आग्नेय (āgneyá)

  1. belonging, relating or consecrated to fire
  2. belonging, relating or consecrated to Agni, the god of fire

Declension

Masculine a-stem declension of आग्नेय
singular dual plural
nominative आग्नेयः (āgneyáḥ) आग्नेयौ (āgneyaú)
आग्नेया¹ (āgneyā́¹)
आग्नेयाः (āgneyā́ḥ)
आग्नेयासः¹ (āgneyā́saḥ¹)
accusative आग्नेयम् (āgneyám) आग्नेयौ (āgneyaú)
आग्नेया¹ (āgneyā́¹)
आग्नेयान् (āgneyā́n)
instrumental आग्नेयेन (āgneyéna) आग्नेयाभ्याम् (āgneyā́bhyām) आग्नेयैः (āgneyaíḥ)
आग्नेयेभिः¹ (āgneyébhiḥ¹)
dative आग्नेयाय (āgneyā́ya) आग्नेयाभ्याम् (āgneyā́bhyām) आग्नेयेभ्यः (āgneyébhyaḥ)
ablative आग्नेयात् (āgneyā́t) आग्नेयाभ्याम् (āgneyā́bhyām) आग्नेयेभ्यः (āgneyébhyaḥ)
genitive आग्नेयस्य (āgneyásya) आग्नेययोः (āgneyáyoḥ) आग्नेयानाम् (āgneyā́nām)
locative आग्नेये (āgneyé) आग्नेययोः (āgneyáyoḥ) आग्नेयेषु (āgneyéṣu)
vocative आग्नेय (ā́gneya) आग्नेयौ (ā́gneyau)
आग्नेया¹ (ā́gneyā¹)
आग्नेयाः (ā́gneyāḥ)
आग्नेयासः¹ (ā́gneyāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of आग्नेयी
singular dual plural
nominative आग्नेयी (āgneyī́) आग्नेय्यौ (āgneyyaù)
आग्नेयी¹ (āgneyī́¹)
आग्नेय्यः (āgneyyàḥ)
आग्नेयीः¹ (āgneyī́ḥ¹)
accusative आग्नेयीम् (āgneyī́m) आग्नेय्यौ (āgneyyaù)
आग्नेयी¹ (āgneyī́¹)
आग्नेयीः (āgneyī́ḥ)
instrumental आग्नेय्या (āgneyyā́) आग्नेयीभ्याम् (āgneyī́bhyām) आग्नेयीभिः (āgneyī́bhiḥ)
dative आग्नेय्यै (āgneyyaí) आग्नेयीभ्याम् (āgneyī́bhyām) आग्नेयीभ्यः (āgneyī́bhyaḥ)
ablative आग्नेय्याः (āgneyyā́ḥ)
आग्नेय्यै² (āgneyyaí²)
आग्नेयीभ्याम् (āgneyī́bhyām) आग्नेयीभ्यः (āgneyī́bhyaḥ)
genitive आग्नेय्याः (āgneyyā́ḥ)
आग्नेय्यै² (āgneyyaí²)
आग्नेय्योः (āgneyyóḥ) आग्नेयीनाम् (āgneyī́nām)
locative आग्नेय्याम् (āgneyyā́m) आग्नेय्योः (āgneyyóḥ) आग्नेयीषु (āgneyī́ṣu)
vocative आग्नेयि (ā́gneyi) आग्नेय्यौ (ā́gneyyau)
आग्नेयी¹ (ā́gneyī¹)
आग्नेय्यः (ā́gneyyaḥ)
आग्नेयीः¹ (ā́gneyīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of आग्नेय
singular dual plural
nominative आग्नेयम् (āgneyám) आग्नेये (āgneyé) आग्नेयानि (āgneyā́ni)
आग्नेया¹ (āgneyā́¹)
accusative आग्नेयम् (āgneyám) आग्नेये (āgneyé) आग्नेयानि (āgneyā́ni)
आग्नेया¹ (āgneyā́¹)
instrumental आग्नेयेन (āgneyéna) आग्नेयाभ्याम् (āgneyā́bhyām) आग्नेयैः (āgneyaíḥ)
आग्नेयेभिः¹ (āgneyébhiḥ¹)
dative आग्नेयाय (āgneyā́ya) आग्नेयाभ्याम् (āgneyā́bhyām) आग्नेयेभ्यः (āgneyébhyaḥ)
ablative आग्नेयात् (āgneyā́t) आग्नेयाभ्याम् (āgneyā́bhyām) आग्नेयेभ्यः (āgneyébhyaḥ)
genitive आग्नेयस्य (āgneyásya) आग्नेययोः (āgneyáyoḥ) आग्नेयानाम् (āgneyā́nām)
locative आग्नेये (āgneyé) आग्नेययोः (āgneyáyoḥ) आग्नेयेषु (āgneyéṣu)
vocative आग्नेय (ā́gneya) आग्नेये (ā́gneye) आग्नेयानि (ā́gneyāni)
आग्नेया¹ (ā́gneyā¹)
  • ¹Vedic

Noun

आग्नेय (āgneyá) stemm

  1. the south-east quarter, of which Agni is said to be the regent