मण्डल n
Case \ Number | Singular | Plural |
---|---|---|
Nominative (first) | मण्डलं (maṇḍalaṃ) | मण्डलानि (maṇḍalāni) |
Accusative (second) | मण्डलं (maṇḍalaṃ) | मण्डलानि (maṇḍalāni) |
Instrumental (third) | मण्डलेन (maṇḍalena) | मण्डलेहि (maṇḍalehi) or मण्डलेभि (maṇḍalebhi) |
Dative (fourth) | मण्डलस्स (maṇḍalassa) or मण्डलाय (maṇḍalāya) or मण्डलत्थं (maṇḍalatthaṃ) | मण्डलानं (maṇḍalānaṃ) |
Ablative (fifth) | मण्डलस्मा (maṇḍalasmā) or मण्डलम्हा (maṇḍalamhā) or मण्डला (maṇḍalā) | मण्डलेहि (maṇḍalehi) or मण्डलेभि (maṇḍalebhi) |
Genitive (sixth) | मण्डलस्स (maṇḍalassa) | मण्डलानं (maṇḍalānaṃ) |
Locative (seventh) | मण्डलस्मिं (maṇḍalasmiṃ) or मण्डलम्हि (maṇḍalamhi) or मण्डले (maṇḍale) | मण्डलेसु (maṇḍalesu) |
Vocative (calling) | मण्डल (maṇḍala) | मण्डलानि (maṇḍalāni) |
Unknown. Several theories have been proposed:
मण्ड॑ल • (máṇḍala) stem
singular | dual | plural | |
---|---|---|---|
nominative | मण्डलः (máṇḍalaḥ) | मण्डलौ (máṇḍalau) मण्डला¹ (máṇḍalā¹) |
मण्डलाः (máṇḍalāḥ) मण्डलासः¹ (máṇḍalāsaḥ¹) |
accusative | मण्डलम् (máṇḍalam) | मण्डलौ (máṇḍalau) मण्डला¹ (máṇḍalā¹) |
मण्डलान् (máṇḍalān) |
instrumental | मण्डलेन (máṇḍalena) | मण्डलाभ्याम् (máṇḍalābhyām) | मण्डलैः (máṇḍalaiḥ) मण्डलेभिः¹ (máṇḍalebhiḥ¹) |
dative | मण्डलाय (máṇḍalāya) | मण्डलाभ्याम् (máṇḍalābhyām) | मण्डलेभ्यः (máṇḍalebhyaḥ) |
ablative | मण्डलात् (máṇḍalāt) | मण्डलाभ्याम् (máṇḍalābhyām) | मण्डलेभ्यः (máṇḍalebhyaḥ) |
genitive | मण्डलस्य (máṇḍalasya) | मण्डलयोः (máṇḍalayoḥ) | मण्डलानाम् (máṇḍalānām) |
locative | मण्डले (máṇḍale) | मण्डलयोः (máṇḍalayoḥ) | मण्डलेषु (máṇḍaleṣu) |
vocative | मण्डल (máṇḍala) | मण्डलौ (máṇḍalau) मण्डला¹ (máṇḍalā¹) |
मण्डलाः (máṇḍalāḥ) मण्डलासः¹ (máṇḍalāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | मण्डला (máṇḍalā) | मण्डले (máṇḍale) | मण्डलाः (máṇḍalāḥ) |
accusative | मण्डलाम् (máṇḍalām) | मण्डले (máṇḍale) | मण्डलाः (máṇḍalāḥ) |
instrumental | मण्डलया (máṇḍalayā) मण्डला¹ (máṇḍalā¹) |
मण्डलाभ्याम् (máṇḍalābhyām) | मण्डलाभिः (máṇḍalābhiḥ) |
dative | मण्डलायै (máṇḍalāyai) | मण्डलाभ्याम् (máṇḍalābhyām) | मण्डलाभ्यः (máṇḍalābhyaḥ) |
ablative | मण्डलायाः (máṇḍalāyāḥ) मण्डलायै² (máṇḍalāyai²) |
मण्डलाभ्याम् (máṇḍalābhyām) | मण्डलाभ्यः (máṇḍalābhyaḥ) |
genitive | मण्डलायाः (máṇḍalāyāḥ) मण्डलायै² (máṇḍalāyai²) |
मण्डलयोः (máṇḍalayoḥ) | मण्डलानाम् (máṇḍalānām) |
locative | मण्डलायाम् (máṇḍalāyām) | मण्डलयोः (máṇḍalayoḥ) | मण्डलासु (máṇḍalāsu) |
vocative | मण्डले (máṇḍale) | मण्डले (máṇḍale) | मण्डलाः (máṇḍalāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | मण्डलम् (máṇḍalam) | मण्डले (máṇḍale) | मण्डलानि (máṇḍalāni) मण्डला¹ (máṇḍalā¹) |
accusative | मण्डलम् (máṇḍalam) | मण्डले (máṇḍale) | मण्डलानि (máṇḍalāni) मण्डला¹ (máṇḍalā¹) |
instrumental | मण्डलेन (máṇḍalena) | मण्डलाभ्याम् (máṇḍalābhyām) | मण्डलैः (máṇḍalaiḥ) मण्डलेभिः¹ (máṇḍalebhiḥ¹) |
dative | मण्डलाय (máṇḍalāya) | मण्डलाभ्याम् (máṇḍalābhyām) | मण्डलेभ्यः (máṇḍalebhyaḥ) |
ablative | मण्डलात् (máṇḍalāt) | मण्डलाभ्याम् (máṇḍalābhyām) | मण्डलेभ्यः (máṇḍalebhyaḥ) |
genitive | मण्डलस्य (máṇḍalasya) | मण्डलयोः (máṇḍalayoḥ) | मण्डलानाम् (máṇḍalānām) |
locative | मण्डले (máṇḍale) | मण्डलयोः (máṇḍalayoḥ) | मण्डलेषु (máṇḍaleṣu) |
vocative | मण्डल (máṇḍala) | मण्डले (máṇḍale) | मण्डलानि (máṇḍalāni) मण्डला¹ (máṇḍalā¹) |
मण्ड॑ल • (máṇḍala) stem, n
In Hemādri's Caturvarga-cintāmaṇi also applied to anything triangular; compare मण्डलक (maṇḍalaka).
singular | dual | plural | |
---|---|---|---|
nominative | मण्डलम् (máṇḍalam) | मण्डले (máṇḍale) | मण्डलानि (máṇḍalāni) मण्डला¹ (máṇḍalā¹) |
accusative | मण्डलम् (máṇḍalam) | मण्डले (máṇḍale) | मण्डलानि (máṇḍalāni) मण्डला¹ (máṇḍalā¹) |
instrumental | मण्डलेन (máṇḍalena) | मण्डलाभ्याम् (máṇḍalābhyām) | मण्डलैः (máṇḍalaiḥ) मण्डलेभिः¹ (máṇḍalebhiḥ¹) |
dative | मण्डलाय (máṇḍalāya) | मण्डलाभ्याम् (máṇḍalābhyām) | मण्डलेभ्यः (máṇḍalebhyaḥ) |
ablative | मण्डलात् (máṇḍalāt) | मण्डलाभ्याम् (máṇḍalābhyām) | मण्डलेभ्यः (máṇḍalebhyaḥ) |
genitive | मण्डलस्य (máṇḍalasya) | मण्डलयोः (máṇḍalayoḥ) | मण्डलानाम् (máṇḍalānām) |
locative | मण्डले (máṇḍale) | मण्डलयोः (máṇḍalayoḥ) | मण्डलेषु (máṇḍaleṣu) |
vocative | मण्डल (máṇḍala) | मण्डले (máṇḍale) | मण्डलानि (máṇḍalāni) मण्डला¹ (máṇḍalā¹) |