युद्ध

Hello, you have come here looking for the meaning of the word युद्ध. In DICTIOUS you will not only get to know all the dictionary meanings for the word युद्ध, but we will also tell you about its etymology, its characteristics and you will know how to say युद्ध in singular and plural. Everything you need to know about the word युद्ध you have here. The definition of the word युद्ध will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofयुद्ध, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit युद्ध (yuddhá). Doublet of जूझ (jūjh).

Pronunciation

Noun

युद्ध (yuddhm (Urdu spelling یدھ)

  1. war
    Synonyms: जंग (jaṅg), रण (raṇ), संग्राम (saṅgrām)
    वे शत्रु के विरुद्ध युद्ध में मारे गये।
    ve śatru ke viruddh yuddh mẽ māre gaye.
    They were killed in the war against the enemy.

Declension

Alternative forms

Derived terms

References

Marathi

Etymology

Borrowed from Sanskrit युद्ध (yuddhá).

Pronunciation

Noun

युद्ध (yuddhan

  1. war, battle; armed conflict
    Synonym: लढाई (laḍhāī)
    पानिपतचा तिसरा युद्ध १७६१ मध्ये झाला।
    pānipatcā tisrā yuddha 1761 madhye jhālā.
    The third battle of Panipat took place in 1761.

Declension

Declension of युद्ध (neut cons-stem)
direct
singular
युद्ध
yuddha
direct
plural
युद्धे, युद्धं
yuddhae, yuddha
singular
एकवचन
plural
अनेकवचन
nominative
प्रथमा
युद्ध
yuddha
युद्धे, युद्धं
yuddhae, yuddha
oblique
सामान्यरूप
युद्धा
yuddhaā
युद्धां-
yuddhaān-
acc. / dative
द्वितीया / चतुर्थी
युद्धाला
yuddhaālā
युद्धांना
yuddhaānnā
ergative युद्धाने, युद्धानं
yuddhaāne, yuddhaāna
युद्धांनी
yuddhaānnī
instrumental युद्धाशी
yuddhaāśī
युद्धांशी
yuddhaānśī
locative
सप्तमी
युद्धात
yuddhaāt
युद्धांत
yuddhaāt
vocative
संबोधन
युद्धा
yuddhaā
युद्धांनो
yuddhaānno
Oblique Note: The oblique case precedes all postpositions.
There is no space between the stem and the postposition.
Locative Note: -त (-ta) is a postposition.
Genitive declension of युद्ध (neut cons-stem)
masculine object
पुल्लिंगी कर्म
feminine object
स्त्रीलिंगी कर्म
neuter object
नपुसकलिंगी कर्म
oblique
सामान्यरूप
singular
एकवचन
plural
अनेकवचन
singular
एकवचन
plural
अनेकवचन
singular*
एकवचन
plural
अनेकवचन
singular subject
एकवचनी कर्ता
युद्धाचा
yuddhaāċā
युद्धाचे
yuddhaāċe
युद्धाची
yuddhaācī
युद्धाच्या
yuddhaācā
युद्धाचे, युद्धाचं
yuddhaāċe, yuddhaāċa
युद्धाची
yuddhaācī
युद्धाच्या
yuddhaācā
plural subject
अनेकवचनी कर्ता
युद्धांचा
yuddhaānċā
युद्धांचे
yuddhaānċe
युद्धांची
yuddhaāñcī
युद्धांच्या
yuddhaāncā
युद्धांचे, युद्धांचं
yuddhaānċe, yuddhaānċa
युद्धांची
yuddhaāñcī
युद्धांच्या
yuddhaāñcā
* Note: Word-final (e) in neuter words is alternatively written with the anusvara and pronounced as (a).
Oblique Note: For most postpostions, the oblique genitive can be optionally inserted between the stem and the postposition.

References

  • Berntsen, Maxine, “युद्ध”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies, 1982-1983.

Pali

Alternative forms

Noun

युद्ध n

  1. Devanagari script form of yuddha

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hyudᶻdʰás, from Proto-Indo-European *Hyudʰ-tó-s. Cognate with Avestan 𐬫𐬏𐬜 (yūδ), Ancient Greek ὑσμίνη (husmínē, battle), Latin iussus. The root is युध् (yudh).

Pronunciation

Noun

युद्ध (yuddhá) stemn

  1. battle, fight, war
  2. opposition, conflict of the planets

Declension

Neuter a-stem declension of युद्ध (yuddhá)
Singular Dual Plural
Nominative युद्धम्
yuddhám
युद्धे
yuddhé
युद्धानि / युद्धा¹
yuddhā́ni / yuddhā́¹
Vocative युद्ध
yúddha
युद्धे
yúddhe
युद्धानि / युद्धा¹
yúddhāni / yúddhā¹
Accusative युद्धम्
yuddhám
युद्धे
yuddhé
युद्धानि / युद्धा¹
yuddhā́ni / yuddhā́¹
Instrumental युद्धेन
yuddhéna
युद्धाभ्याम्
yuddhā́bhyām
युद्धैः / युद्धेभिः¹
yuddhaíḥ / yuddhébhiḥ¹
Dative युद्धाय
yuddhā́ya
युद्धाभ्याम्
yuddhā́bhyām
युद्धेभ्यः
yuddhébhyaḥ
Ablative युद्धात्
yuddhā́t
युद्धाभ्याम्
yuddhā́bhyām
युद्धेभ्यः
yuddhébhyaḥ
Genitive युद्धस्य
yuddhásya
युद्धयोः
yuddháyoḥ
युद्धानाम्
yuddhā́nām
Locative युद्धे
yuddhé
युद्धयोः
yuddháyoḥ
युद्धेषु
yuddhéṣu
Notes
  • ¹Vedic

Descendants

Adjective

युद्ध (yuddha)

  1. fought, encountered, conquered, subdued

Declension

Masculine a-stem declension of युद्ध
Nom. sg. युद्धः (yuddhaḥ)
Gen. sg. युद्धस्य (yuddhasya)
Singular Dual Plural
Nominative युद्धः (yuddhaḥ) युद्धौ (yuddhau) युद्धाः (yuddhāḥ)
Vocative युद्ध (yuddha) युद्धौ (yuddhau) युद्धाः (yuddhāḥ)
Accusative युद्धम् (yuddham) युद्धौ (yuddhau) युद्धान् (yuddhān)
Instrumental युद्धेन (yuddhena) युद्धाभ्याम् (yuddhābhyām) युद्धैः (yuddhaiḥ)
Dative युद्धाय (yuddhāya) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Ablative युद्धात् (yuddhāt) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Genitive युद्धस्य (yuddhasya) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
Locative युद्धे (yuddhe) युद्धयोः (yuddhayoḥ) युद्धेषु (yuddheṣu)
Feminine ā-stem declension of युद्ध
Nom. sg. युद्धा (yuddhā)
Gen. sg. युद्धायाः (yuddhāyāḥ)
Singular Dual Plural
Nominative युद्धा (yuddhā) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
Vocative युद्धे (yuddhe) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
Accusative युद्धाम् (yuddhām) युद्धे (yuddhe) युद्धाः (yuddhāḥ)
Instrumental युद्धया (yuddhayā) युद्धाभ्याम् (yuddhābhyām) युद्धाभिः (yuddhābhiḥ)
Dative युद्धायै (yuddhāyai) युद्धाभ्याम् (yuddhābhyām) युद्धाभ्यः (yuddhābhyaḥ)
Ablative युद्धायाः (yuddhāyāḥ) युद्धाभ्याम् (yuddhābhyām) युद्धाभ्यः (yuddhābhyaḥ)
Genitive युद्धायाः (yuddhāyāḥ) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
Locative युद्धायाम् (yuddhāyām) युद्धयोः (yuddhayoḥ) युद्धासु (yuddhāsu)
Neuter a-stem declension of युद्ध
Nom. sg. युद्धम् (yuddham)
Gen. sg. युद्धस्य (yuddhasya)
Singular Dual Plural
Nominative युद्धम् (yuddham) युद्धे (yuddhe) युद्धानि (yuddhāni)
Vocative युद्ध (yuddha) युद्धे (yuddhe) युद्धानि (yuddhāni)
Accusative युद्धम् (yuddham) युद्धे (yuddhe) युद्धानि (yuddhāni)
Instrumental युद्धेन (yuddhena) युद्धाभ्याम् (yuddhābhyām) युद्धैः (yuddhaiḥ)
Dative युद्धाय (yuddhāya) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Ablative युद्धात् (yuddhāt) युद्धाभ्याम् (yuddhābhyām) युद्धेभ्यः (yuddhebhyaḥ)
Genitive युद्धस्य (yuddhasya) युद्धयोः (yuddhayoḥ) युद्धानाम् (yuddhānām)
Locative युद्धे (yuddhe) युद्धयोः (yuddhayoḥ) युद्धेषु (yuddheṣu)

Proper noun

युद्ध (yuddham

  1. name of a son of उग्रसेन (ugra-sena)

References