जयन्त

Hello, you have come here looking for the meaning of the word जयन्त. In DICTIOUS you will not only get to know all the dictionary meanings for the word जयन्त, but we will also tell you about its etymology, its characteristics and you will know how to say जयन्त in singular and plural. Everything you need to know about the word जयन्त you have here. The definition of the word जयन्त will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofजयन्त, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From the root जि (ji, to win), from Proto-Indo-European *gʷey- (to win, conquer).

Pronunciation

Adjective

जयन्त (jáyanta) stem

  1. winning, victorious

Declension

Masculine a-stem declension of जयन्त (jáyanta)
Singular Dual Plural
Nominative जयन्तः
jáyantaḥ
जयन्तौ / जयन्ता¹
jáyantau / jáyantā¹
जयन्ताः / जयन्तासः¹
jáyantāḥ / jáyantāsaḥ¹
Vocative जयन्त
jáyanta
जयन्तौ / जयन्ता¹
jáyantau / jáyantā¹
जयन्ताः / जयन्तासः¹
jáyantāḥ / jáyantāsaḥ¹
Accusative जयन्तम्
jáyantam
जयन्तौ / जयन्ता¹
jáyantau / jáyantā¹
जयन्तान्
jáyantān
Instrumental जयन्तेन
jáyantena
जयन्ताभ्याम्
jáyantābhyām
जयन्तैः / जयन्तेभिः¹
jáyantaiḥ / jáyantebhiḥ¹
Dative जयन्ताय
jáyantāya
जयन्ताभ्याम्
jáyantābhyām
जयन्तेभ्यः
jáyantebhyaḥ
Ablative जयन्तात्
jáyantāt
जयन्ताभ्याम्
jáyantābhyām
जयन्तेभ्यः
jáyantebhyaḥ
Genitive जयन्तस्य
jáyantasya
जयन्तयोः
jáyantayoḥ
जयन्तानाम्
jáyantānām
Locative जयन्ते
jáyante
जयन्तयोः
jáyantayoḥ
जयन्तेषु
jáyanteṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of जयन्ती (jáyantī)
Singular Dual Plural
Nominative जयन्ती
jáyantī
जयन्त्यौ / जयन्ती¹
jáyantyau / jáyantī¹
जयन्त्यः / जयन्तीः¹
jáyantyaḥ / jáyantīḥ¹
Vocative जयन्ति
jáyanti
जयन्त्यौ / जयन्ती¹
jáyantyau / jáyantī¹
जयन्त्यः / जयन्तीः¹
jáyantyaḥ / jáyantīḥ¹
Accusative जयन्तीम्
jáyantīm
जयन्त्यौ / जयन्ती¹
jáyantyau / jáyantī¹
जयन्तीः
jáyantīḥ
Instrumental जयन्त्या
jáyantyā
जयन्तीभ्याम्
jáyantībhyām
जयन्तीभिः
jáyantībhiḥ
Dative जयन्त्यै
jáyantyai
जयन्तीभ्याम्
jáyantībhyām
जयन्तीभ्यः
jáyantībhyaḥ
Ablative जयन्त्याः / जयन्त्यै²
jáyantyāḥ / jáyantyai²
जयन्तीभ्याम्
jáyantībhyām
जयन्तीभ्यः
jáyantībhyaḥ
Genitive जयन्त्याः / जयन्त्यै²
jáyantyāḥ / jáyantyai²
जयन्त्योः
jáyantyoḥ
जयन्तीनाम्
jáyantīnām
Locative जयन्त्याम्
jáyantyām
जयन्त्योः
jáyantyoḥ
जयन्तीषु
jáyantīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जयन्त (jayanta)
Singular Dual Plural
Nominative जयन्तम्
jayantam
जयन्ते
jayante
जयन्तानि / जयन्ता¹
jayantāni / jayantā¹
Vocative जयन्त
jayanta
जयन्ते
jayante
जयन्तानि / जयन्ता¹
jayantāni / jayantā¹
Accusative जयन्तम्
jayantam
जयन्ते
jayante
जयन्तानि / जयन्ता¹
jayantāni / jayantā¹
Instrumental जयन्तेन
jayantena
जयन्ताभ्याम्
jayantābhyām
जयन्तैः / जयन्तेभिः¹
jayantaiḥ / jayantebhiḥ¹
Dative जयन्ताय
jayantāya
जयन्ताभ्याम्
jayantābhyām
जयन्तेभ्यः
jayantebhyaḥ
Ablative जयन्तात्
jayantāt
जयन्ताभ्याम्
jayantābhyām
जयन्तेभ्यः
jayantebhyaḥ
Genitive जयन्तस्य
jayantasya
जयन्तयोः
jayantayoḥ
जयन्तानाम्
jayantānām
Locative जयन्ते
jayante
जयन्तयोः
jayantayoḥ
जयन्तेषु
jayanteṣu
Notes
  • ¹Vedic

Noun

जयन्त (jayanta) stemm

  1. the moon
  2. name of a ध्रुवक, शिव
  3. name of a son of इन्द्र
  4. name of a रुद्र
  5. name of a son of धर्म (= उपेन्द्र)
  6. name of अक्रूर's father
  7. name of a गन्धर्व (विक्रमादित्य's father)
  8. name of भीम at विराट's court
  9. name of a minister of दशरथ
  10. name of a गौड king
  11. name of a Kashmir Brahman
  12. name of a writer on grammar
  13. name of a mountain

Noun

जयन्त (jayanta) stemn

  1. name of a town
  2. Sesbania sesban (syn. Sesbania aegyptiaca L.) or some other species of Sesbania
  3. barley planted at the commencement of the दश-हरा and gathered at its close
  4. कृष्ण's birthnight (the 8th of the dark half of श्रावण, the asterism रोहिणी rising at midnight.)
  5. the 9th night of the कर्म-मास
  6. the 12th night of month पुनर्-वसु
  7. दुर्गा, दाक्षायणी (in हस्तिना-पुर; tutelary deity of the वसूद्रेकs)
  8. name of a daughter of इन्द्र
  9. name of ऋषभ's wife (received from इन्द्र)
  10. name of a योगिनी
  11. name of a सुराङ्गना
  12. name of a river
  13. name of a country
  14. name of a town

References

  • Monier Williams (1899) “जयन्त”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 413.
  • Otto Böhtlingk, Richard Schmidt (1879-1928) “जयन्त”, in Walter Slaje, Jürgen Hanneder, Paul Molitor, Jörg Ritter, editors, Nachtragswörterbuch des Sanskrit [Dictionary of Sanskrit with supplements] (in German), Halle-Wittenberg: Martin-Luther-Universität, published 2016