व्यन्तर

Hello, you have come here looking for the meaning of the word व्यन्तर. In DICTIOUS you will not only get to know all the dictionary meanings for the word व्यन्तर, but we will also tell you about its etymology, its characteristics and you will know how to say व्यन्तर in singular and plural. Everything you need to know about the word व्यन्तर you have here. The definition of the word व्यन्तर will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofव्यन्तर, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From वि- (vi-) +‎ अन्तर (antara).

Pronunciation

Noun

व्यन्तर (vyantara) stemm

  1. a kind of snake
  2. (Jainism) a sprite (including piśācas, bhūtas, yakṣas, rākṣasas, kiṃnaras, kimpuruṣas, mahoragas and gandharvas)

Declension

Masculine a-stem declension of व्यन्तर (vyantara)
Singular Dual Plural
Nominative व्यन्तरः
vyantaraḥ
व्यन्तरौ / व्यन्तरा¹
vyantarau / vyantarā¹
व्यन्तराः / व्यन्तरासः¹
vyantarāḥ / vyantarāsaḥ¹
Vocative व्यन्तर
vyantara
व्यन्तरौ / व्यन्तरा¹
vyantarau / vyantarā¹
व्यन्तराः / व्यन्तरासः¹
vyantarāḥ / vyantarāsaḥ¹
Accusative व्यन्तरम्
vyantaram
व्यन्तरौ / व्यन्तरा¹
vyantarau / vyantarā¹
व्यन्तरान्
vyantarān
Instrumental व्यन्तरेण
vyantareṇa
व्यन्तराभ्याम्
vyantarābhyām
व्यन्तरैः / व्यन्तरेभिः¹
vyantaraiḥ / vyantarebhiḥ¹
Dative व्यन्तराय
vyantarāya
व्यन्तराभ्याम्
vyantarābhyām
व्यन्तरेभ्यः
vyantarebhyaḥ
Ablative व्यन्तरात्
vyantarāt
व्यन्तराभ्याम्
vyantarābhyām
व्यन्तरेभ्यः
vyantarebhyaḥ
Genitive व्यन्तरस्य
vyantarasya
व्यन्तरयोः
vyantarayoḥ
व्यन्तराणाम्
vyantarāṇām
Locative व्यन्तरे
vyantare
व्यन्तरयोः
vyantarayoḥ
व्यन्तरेषु
vyantareṣu
Notes
  • ¹Vedic

Noun

व्यन्तर (vyantara) stemn

  1. absence of distinction
  2. an interval

Declension

Neuter a-stem declension of व्यन्तर (vyantara)
Singular Dual Plural
Nominative व्यन्तरम्
vyantaram
व्यन्तरे
vyantare
व्यन्तराणि / व्यन्तरा¹
vyantarāṇi / vyantarā¹
Vocative व्यन्तर
vyantara
व्यन्तरे
vyantare
व्यन्तराणि / व्यन्तरा¹
vyantarāṇi / vyantarā¹
Accusative व्यन्तरम्
vyantaram
व्यन्तरे
vyantare
व्यन्तराणि / व्यन्तरा¹
vyantarāṇi / vyantarā¹
Instrumental व्यन्तरेण
vyantareṇa
व्यन्तराभ्याम्
vyantarābhyām
व्यन्तरैः / व्यन्तरेभिः¹
vyantaraiḥ / vyantarebhiḥ¹
Dative व्यन्तराय
vyantarāya
व्यन्तराभ्याम्
vyantarābhyām
व्यन्तरेभ्यः
vyantarebhyaḥ
Ablative व्यन्तरात्
vyantarāt
व्यन्तराभ्याम्
vyantarābhyām
व्यन्तरेभ्यः
vyantarebhyaḥ
Genitive व्यन्तरस्य
vyantarasya
व्यन्तरयोः
vyantarayoḥ
व्यन्तराणाम्
vyantarāṇām
Locative व्यन्तरे
vyantare
व्यन्तरयोः
vyantarayoḥ
व्यन्तरेषु
vyantareṣu
Notes
  • ¹Vedic

References