भङ्ग

Hello, you have come here looking for the meaning of the word भङ्ग. In DICTIOUS you will not only get to know all the dictionary meanings for the word भङ्ग, but we will also tell you about its etymology, its characteristics and you will know how to say भङ्ग in singular and plural. Everything you need to know about the word भङ्ग you have here. The definition of the word भङ्ग will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofभङ्ग, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From the root भञ्ज् (bhañj).

Pronunciation

Noun

भङ्ग (bhaṅgá) stemm

  1. breaking, splitting, dividing, shattering
  2. a break or breach, disturbance, interruption, frustration, humiliation, abatement, downfall, decay, ruin, destruction
  3. synonym of अस्थिभङ्ग (asthibhaṅga, fracture of the bones)
  4. paralysis
  5. bending, bowing, stretching out
  6. knitting, contraction
  7. separation, analysis
  8. overthrow, rout, defeat
  9. rejection, refusal, refutation
  10. panic, fear
  11. pain
  12. a piece broken off, morsel, fragment
  13. a bend, fold
  14. a wave
  15. a water-course, channel
  16. fraud, deceit
  17. a tortuous course, roundabout way of speaking
  18. toilet
  19. (Buddhism) the constant decay taking place in the universe, constant flux or change
  20. hemp

Declension

Masculine a-stem declension of भङ्ग
singular dual plural
nominative भङ्गः (bhaṅgáḥ) भङ्गौ (bhaṅgaú)
भङ्गा¹ (bhaṅgā́¹)
भङ्गाः (bhaṅgā́ḥ)
भङ्गासः¹ (bhaṅgā́saḥ¹)
accusative भङ्गम् (bhaṅgám) भङ्गौ (bhaṅgaú)
भङ्गा¹ (bhaṅgā́¹)
भङ्गान् (bhaṅgā́n)
instrumental भङ्गेन (bhaṅgéna) भङ्गाभ्याम् (bhaṅgā́bhyām) भङ्गैः (bhaṅgaíḥ)
भङ्गेभिः¹ (bhaṅgébhiḥ¹)
dative भङ्गाय (bhaṅgā́ya) भङ्गाभ्याम् (bhaṅgā́bhyām) भङ्गेभ्यः (bhaṅgébhyaḥ)
ablative भङ्गात् (bhaṅgā́t) भङ्गाभ्याम् (bhaṅgā́bhyām) भङ्गेभ्यः (bhaṅgébhyaḥ)
genitive भङ्गस्य (bhaṅgásya) भङ्गयोः (bhaṅgáyoḥ) भङ्गानाम् (bhaṅgā́nām)
locative भङ्गे (bhaṅgé) भङ्गयोः (bhaṅgáyoḥ) भङ्गेषु (bhaṅgéṣu)
vocative भङ्ग (bháṅga) भङ्गौ (bháṅgau)
भङ्गा¹ (bháṅgā¹)
भङ्गाः (bháṅgāḥ)
भङ्गासः¹ (bháṅgāsaḥ¹)
  • ¹Vedic

Descendants

  • English: bong
  • French: bang
  • Indonesian: bong
  • Lithuanian: bongas
  • Russian: бонг (bong)
  • Tamil: பங்கம் (paṅkam)
  • Thai: บ้อง (bɔ̂ng)

Adjective

भङ्ग (bhaṅgá) stem

  1. broken
  2. bursting (of Soma)

Declension

Masculine a-stem declension of भङ्ग
singular dual plural
nominative भङ्गः (bhaṅgáḥ) भङ्गौ (bhaṅgaú)
भङ्गा¹ (bhaṅgā́¹)
भङ्गाः (bhaṅgā́ḥ)
भङ्गासः¹ (bhaṅgā́saḥ¹)
accusative भङ्गम् (bhaṅgám) भङ्गौ (bhaṅgaú)
भङ्गा¹ (bhaṅgā́¹)
भङ्गान् (bhaṅgā́n)
instrumental भङ्गेन (bhaṅgéna) भङ्गाभ्याम् (bhaṅgā́bhyām) भङ्गैः (bhaṅgaíḥ)
भङ्गेभिः¹ (bhaṅgébhiḥ¹)
dative भङ्गाय (bhaṅgā́ya) भङ्गाभ्याम् (bhaṅgā́bhyām) भङ्गेभ्यः (bhaṅgébhyaḥ)
ablative भङ्गात् (bhaṅgā́t) भङ्गाभ्याम् (bhaṅgā́bhyām) भङ्गेभ्यः (bhaṅgébhyaḥ)
genitive भङ्गस्य (bhaṅgásya) भङ्गयोः (bhaṅgáyoḥ) भङ्गानाम् (bhaṅgā́nām)
locative भङ्गे (bhaṅgé) भङ्गयोः (bhaṅgáyoḥ) भङ्गेषु (bhaṅgéṣu)
vocative भङ्ग (bháṅga) भङ्गौ (bháṅgau)
भङ्गा¹ (bháṅgā¹)
भङ्गाः (bháṅgāḥ)
भङ्गासः¹ (bháṅgāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of भङ्गा
singular dual plural
nominative भङ्गा (bhaṅgā́) भङ्गे (bhaṅgé) भङ्गाः (bhaṅgā́ḥ)
accusative भङ्गाम् (bhaṅgā́m) भङ्गे (bhaṅgé) भङ्गाः (bhaṅgā́ḥ)
instrumental भङ्गया (bhaṅgáyā)
भङ्गा¹ (bhaṅgā́¹)
भङ्गाभ्याम् (bhaṅgā́bhyām) भङ्गाभिः (bhaṅgā́bhiḥ)
dative भङ्गायै (bhaṅgā́yai) भङ्गाभ्याम् (bhaṅgā́bhyām) भङ्गाभ्यः (bhaṅgā́bhyaḥ)
ablative भङ्गायाः (bhaṅgā́yāḥ)
भङ्गायै² (bhaṅgā́yai²)
भङ्गाभ्याम् (bhaṅgā́bhyām) भङ्गाभ्यः (bhaṅgā́bhyaḥ)
genitive भङ्गायाः (bhaṅgā́yāḥ)
भङ्गायै² (bhaṅgā́yai²)
भङ्गयोः (bhaṅgáyoḥ) भङ्गानाम् (bhaṅgā́nām)
locative भङ्गायाम् (bhaṅgā́yām) भङ्गयोः (bhaṅgáyoḥ) भङ्गासु (bhaṅgā́su)
vocative भङ्गे (bháṅge) भङ्गे (bháṅge) भङ्गाः (bháṅgāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भङ्ग
singular dual plural
nominative भङ्गम् (bhaṅgám) भङ्गे (bhaṅgé) भङ्गानि (bhaṅgā́ni)
भङ्गा¹ (bhaṅgā́¹)
accusative भङ्गम् (bhaṅgám) भङ्गे (bhaṅgé) भङ्गानि (bhaṅgā́ni)
भङ्गा¹ (bhaṅgā́¹)
instrumental भङ्गेन (bhaṅgéna) भङ्गाभ्याम् (bhaṅgā́bhyām) भङ्गैः (bhaṅgaíḥ)
भङ्गेभिः¹ (bhaṅgébhiḥ¹)
dative भङ्गाय (bhaṅgā́ya) भङ्गाभ्याम् (bhaṅgā́bhyām) भङ्गेभ्यः (bhaṅgébhyaḥ)
ablative भङ्गात् (bhaṅgā́t) भङ्गाभ्याम् (bhaṅgā́bhyām) भङ्गेभ्यः (bhaṅgébhyaḥ)
genitive भङ्गस्य (bhaṅgásya) भङ्गयोः (bhaṅgáyoḥ) भङ्गानाम् (bhaṅgā́nām)
locative भङ्गे (bhaṅgé) भङ्गयोः (bhaṅgáyoḥ) भङ्गेषु (bhaṅgéṣu)
vocative भङ्ग (bháṅga) भङ्गे (bháṅge) भङ्गानि (bháṅgāni)
भङ्गा¹ (bháṅgā¹)
  • ¹Vedic

Further reading