Borrowed from Sanskrit राज्य (rājya). Doublet of राज (rāj).
राज्य • (rājya) m (Urdu spelling راجیہ)
singular | plural | |
---|---|---|
direct | राज्य rājya |
राज्य rājya |
oblique | राज्य rājya |
राज्यों rājyõ |
vocative | राज्य rājya |
राज्यो rājyo |
From Sanskrit राज्य (rājyá, rā́jya).
राज्य • (rājya) n
From Proto-Indo-Iranian *Hrāȷ́yam, from Proto-Indo-European *h₃rēǵ-yo-m, from *h₃rḗǵs (“king, ruler”). Compare Proto-Celtic *rīgyom.
राज्य • (rājyá or rā́jya or rājyà) stem, n (metrical Vedic rājiya)
singular | dual | plural | |
---|---|---|---|
nominative | राज्यम् (rājyám) | राज्ये (rājyé) | राज्यानि (rājyā́ni) राज्या¹ (rājyā́¹) |
accusative | राज्यम् (rājyám) | राज्ये (rājyé) | राज्यानि (rājyā́ni) राज्या¹ (rājyā́¹) |
instrumental | राज्येन (rājyéna) | राज्याभ्याम् (rājyā́bhyām) | राज्यैः (rājyaíḥ) राज्येभिः¹ (rājyébhiḥ¹) |
dative | राज्याय (rājyā́ya) | राज्याभ्याम् (rājyā́bhyām) | राज्येभ्यः (rājyébhyaḥ) |
ablative | राज्यात् (rājyā́t) | राज्याभ्याम् (rājyā́bhyām) | राज्येभ्यः (rājyébhyaḥ) |
genitive | राज्यस्य (rājyásya) | राज्ययोः (rājyáyoḥ) | राज्यानाम् (rājyā́nām) |
locative | राज्ये (rājyé) | राज्ययोः (rājyáyoḥ) | राज्येषु (rājyéṣu) |
vocative | राज्य (rā́jya) | राज्ये (rā́jye) | राज्यानि (rā́jyāni) राज्या¹ (rā́jyā¹) |
singular | dual | plural | |
---|---|---|---|
nominative | राज्यम् (rā́jyam) | राज्ये (rā́jye) | राज्यानि (rā́jyāni) राज्या¹ (rā́jyā¹) |
accusative | राज्यम् (rā́jyam) | राज्ये (rā́jye) | राज्यानि (rā́jyāni) राज्या¹ (rā́jyā¹) |
instrumental | राज्येन (rā́jyena) | राज्याभ्याम् (rā́jyābhyām) | राज्यैः (rā́jyaiḥ) राज्येभिः¹ (rā́jyebhiḥ¹) |
dative | राज्याय (rā́jyāya) | राज्याभ्याम् (rā́jyābhyām) | राज्येभ्यः (rā́jyebhyaḥ) |
ablative | राज्यात् (rā́jyāt) | राज्याभ्याम् (rā́jyābhyām) | राज्येभ्यः (rā́jyebhyaḥ) |
genitive | राज्यस्य (rā́jyasya) | राज्ययोः (rā́jyayoḥ) | राज्यानाम् (rā́jyānām) |
locative | राज्ये (rā́jye) | राज्ययोः (rā́jyayoḥ) | राज्येषु (rā́jyeṣu) |
vocative | राज्य (rā́jya) | राज्ये (rā́jye) | राज्यानि (rā́jyāni) राज्या¹ (rā́jyā¹) |
singular | dual | plural | |
---|---|---|---|
nominative | राज्यम् (rājyàm) | राज्ये (rājyè) | राज्यानि (rājyā̀ni) राज्या¹ (rājyā̀¹) |
accusative | राज्यम् (rājyàm) | राज्ये (rājyè) | राज्यानि (rājyā̀ni) राज्या¹ (rājyā̀¹) |
instrumental | राज्येन (rājyèna) | राज्याभ्याम् (rājyā̀bhyām) | राज्यैः (rājyaìḥ) राज्येभिः¹ (rājyèbhiḥ¹) |
dative | राज्याय (rājyā̀ya) | राज्याभ्याम् (rājyā̀bhyām) | राज्येभ्यः (rājyèbhyaḥ) |
ablative | राज्यात् (rājyā̀t) | राज्याभ्याम् (rājyā̀bhyām) | राज्येभ्यः (rājyèbhyaḥ) |
genitive | राज्यस्य (rājyàsya) | राज्ययोः (rājyàyoḥ) | राज्यानाम् (rājyā̀nām) |
locative | राज्ये (rājyè) | राज्ययोः (rājyàyoḥ) | राज्येषु (rājyèṣu) |
vocative | राज्य (rā́jya) | राज्ये (rā́jye) | राज्यानि (rā́jyāni) राज्या¹ (rā́jyā¹) |
राज् (rāj, “king”) + -य (-ya).
राज्य • (rājyá) stem (metrical Vedic rājiya)
singular | dual | plural | |
---|---|---|---|
nominative | राज्यः (rājyáḥ) | राज्यौ (rājyaú) राज्या¹ (rājyā́¹) |
राज्याः (rājyā́ḥ) राज्यासः¹ (rājyā́saḥ¹) |
accusative | राज्यम् (rājyám) | राज्यौ (rājyaú) राज्या¹ (rājyā́¹) |
राज्यान् (rājyā́n) |
instrumental | राज्येन (rājyéna) | राज्याभ्याम् (rājyā́bhyām) | राज्यैः (rājyaíḥ) राज्येभिः¹ (rājyébhiḥ¹) |
dative | राज्याय (rājyā́ya) | राज्याभ्याम् (rājyā́bhyām) | राज्येभ्यः (rājyébhyaḥ) |
ablative | राज्यात् (rājyā́t) | राज्याभ्याम् (rājyā́bhyām) | राज्येभ्यः (rājyébhyaḥ) |
genitive | राज्यस्य (rājyásya) | राज्ययोः (rājyáyoḥ) | राज्यानाम् (rājyā́nām) |
locative | राज्ये (rājyé) | राज्ययोः (rājyáyoḥ) | राज्येषु (rājyéṣu) |
vocative | राज्य (rā́jya) | राज्यौ (rā́jyau) राज्या¹ (rā́jyā¹) |
राज्याः (rā́jyāḥ) राज्यासः¹ (rā́jyāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | राज्या (rājyā́) | राज्ये (rājyé) | राज्याः (rājyā́ḥ) |
accusative | राज्याम् (rājyā́m) | राज्ये (rājyé) | राज्याः (rājyā́ḥ) |
instrumental | राज्यया (rājyáyā) राज्या¹ (rājyā́¹) |
राज्याभ्याम् (rājyā́bhyām) | राज्याभिः (rājyā́bhiḥ) |
dative | राज्यायै (rājyā́yai) | राज्याभ्याम् (rājyā́bhyām) | राज्याभ्यः (rājyā́bhyaḥ) |
ablative | राज्यायाः (rājyā́yāḥ) राज्यायै² (rājyā́yai²) |
राज्याभ्याम् (rājyā́bhyām) | राज्याभ्यः (rājyā́bhyaḥ) |
genitive | राज्यायाः (rājyā́yāḥ) राज्यायै² (rājyā́yai²) |
राज्ययोः (rājyáyoḥ) | राज्यानाम् (rājyā́nām) |
locative | राज्यायाम् (rājyā́yām) | राज्ययोः (rājyáyoḥ) | राज्यासु (rājyā́su) |
vocative | राज्ये (rā́jye) | राज्ये (rā́jye) | राज्याः (rā́jyāḥ) |
singular | dual | plural | |
---|---|---|---|
nominative | राज्यम् (rājyám) | राज्ये (rājyé) | राज्यानि (rājyā́ni) राज्या¹ (rājyā́¹) |
accusative | राज्यम् (rājyám) | राज्ये (rājyé) | राज्यानि (rājyā́ni) राज्या¹ (rājyā́¹) |
instrumental | राज्येन (rājyéna) | राज्याभ्याम् (rājyā́bhyām) | राज्यैः (rājyaíḥ) राज्येभिः¹ (rājyébhiḥ¹) |
dative | राज्याय (rājyā́ya) | राज्याभ्याम् (rājyā́bhyām) | राज्येभ्यः (rājyébhyaḥ) |
ablative | राज्यात् (rājyā́t) | राज्याभ्याम् (rājyā́bhyām) | राज्येभ्यः (rājyébhyaḥ) |
genitive | राज्यस्य (rājyásya) | राज्ययोः (rājyáyoḥ) | राज्यानाम् (rājyā́nām) |
locative | राज्ये (rājyé) | राज्ययोः (rājyáyoḥ) | राज्येषु (rājyéṣu) |
vocative | राज्य (rā́jya) | राज्ये (rā́jye) | राज्यानि (rā́jyāni) राज्या¹ (rā́jyā¹) |