राज्य

Hello, you have come here looking for the meaning of the word राज्य. In DICTIOUS you will not only get to know all the dictionary meanings for the word राज्य, but we will also tell you about its etymology, its characteristics and you will know how to say राज्य in singular and plural. Everything you need to know about the word राज्य you have here. The definition of the word राज्य will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofराज्य, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit राज्य (rājya). Doublet of राज (rāj).

Pronunciation

  • (Delhi) IPA(key): /ɾɑːd͡ʒ.jᵊ/,

Noun

राज्य (rājyam (Urdu spelling راجیہ)

  1. state, kingdom
    यह क्षेत्र उस राज्य के अंतर्गत है
    yah kṣetra us rājya ke antargat hai.
    This region is included in that state.
    आंतरिक अशान्ति की वजह से, राज्य उलट गया
    āntrik aśānti kī vajah se, rājya ulaṭ gayā.
    Due to internal turmoil, the kingdom was overthrown.
  2. reign
    बीस वर्ष के राज्य के पश्चात्, राजा ग़ायब हो गया
    bīs varṣ ke rājya ke paścāt, rājā ġāyab ho gayā.
    After a reign of twenty years, the king vanished.

Declension

Declension of राज्य (masc cons-stem)
singular plural
direct राज्य
rājya
राज्य
rājya
oblique राज्य
rājya
राज्यों
rājyõ
vocative राज्य
rājya
राज्यो
rājyo

Synonyms

Derived terms

References

Marathi

Etymology

From Sanskrit राज्य (rājyá, rā́jya).

Noun

राज्य (rājyan

  1. state, province

See also

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-Iranian *Hrāȷ́yam, from Proto-Indo-European *h₃rēǵ-yo-m, from *h₃rḗǵs (king, ruler). Compare Proto-Celtic *rīgyom.

Noun

राज्य (rājyá or rā́jya or rājyà) stemn (metrical Vedic rājiya)

  1. kingdom, country, realm
    • c. 1200 BCE – 1000 BCE, Atharvaveda 18.4.31:
      एतत्ते देवः सविता वासो ददाति भर्तवे ।
      तत्त्वं यमस्य राज्ये वसानस्तार्प्यं चर ॥
      etatte devaḥ savitā vāso dadāti bhartave.
      tattvaṃ yamasya rājye vasānastārpyaṃ cara.
      Savitar the God gives thee this vesture to wear
      Wearing that robe, go to Yama's realm.
  2. royalty, kingship, sovereignty, empire
Declension
Neuter a-stem declension of राज्य
singular dual plural
nominative राज्यम् (rājyám) राज्ये (rājyé) राज्यानि (rājyā́ni)
राज्या¹ (rājyā́¹)
accusative राज्यम् (rājyám) राज्ये (rājyé) राज्यानि (rājyā́ni)
राज्या¹ (rājyā́¹)
instrumental राज्येन (rājyéna) राज्याभ्याम् (rājyā́bhyām) राज्यैः (rājyaíḥ)
राज्येभिः¹ (rājyébhiḥ¹)
dative राज्याय (rājyā́ya) राज्याभ्याम् (rājyā́bhyām) राज्येभ्यः (rājyébhyaḥ)
ablative राज्यात् (rājyā́t) राज्याभ्याम् (rājyā́bhyām) राज्येभ्यः (rājyébhyaḥ)
genitive राज्यस्य (rājyásya) राज्ययोः (rājyáyoḥ) राज्यानाम् (rājyā́nām)
locative राज्ये (rājyé) राज्ययोः (rājyáyoḥ) राज्येषु (rājyéṣu)
vocative राज्य (rā́jya) राज्ये (rā́jye) राज्यानि (rā́jyāni)
राज्या¹ (rā́jyā¹)
  • ¹Vedic
Neuter a-stem declension of राज्य
singular dual plural
nominative राज्यम् (rā́jyam) राज्ये (rā́jye) राज्यानि (rā́jyāni)
राज्या¹ (rā́jyā¹)
accusative राज्यम् (rā́jyam) राज्ये (rā́jye) राज्यानि (rā́jyāni)
राज्या¹ (rā́jyā¹)
instrumental राज्येन (rā́jyena) राज्याभ्याम् (rā́jyābhyām) राज्यैः (rā́jyaiḥ)
राज्येभिः¹ (rā́jyebhiḥ¹)
dative राज्याय (rā́jyāya) राज्याभ्याम् (rā́jyābhyām) राज्येभ्यः (rā́jyebhyaḥ)
ablative राज्यात् (rā́jyāt) राज्याभ्याम् (rā́jyābhyām) राज्येभ्यः (rā́jyebhyaḥ)
genitive राज्यस्य (rā́jyasya) राज्ययोः (rā́jyayoḥ) राज्यानाम् (rā́jyānām)
locative राज्ये (rā́jye) राज्ययोः (rā́jyayoḥ) राज्येषु (rā́jyeṣu)
vocative राज्य (rā́jya) राज्ये (rā́jye) राज्यानि (rā́jyāni)
राज्या¹ (rā́jyā¹)
  • ¹Vedic
Neuter a-stem declension of राज्य
singular dual plural
nominative राज्यम् (rājyàm) राज्ये (rājyè) राज्यानि (rājyā̀ni)
राज्या¹ (rājyā̀¹)
accusative राज्यम् (rājyàm) राज्ये (rājyè) राज्यानि (rājyā̀ni)
राज्या¹ (rājyā̀¹)
instrumental राज्येन (rājyèna) राज्याभ्याम् (rājyā̀bhyām) राज्यैः (rājyaìḥ)
राज्येभिः¹ (rājyèbhiḥ¹)
dative राज्याय (rājyā̀ya) राज्याभ्याम् (rājyā̀bhyām) राज्येभ्यः (rājyèbhyaḥ)
ablative राज्यात् (rājyā̀t) राज्याभ्याम् (rājyā̀bhyām) राज्येभ्यः (rājyèbhyaḥ)
genitive राज्यस्य (rājyàsya) राज्ययोः (rājyàyoḥ) राज्यानाम् (rājyā̀nām)
locative राज्ये (rājyè) राज्ययोः (rājyàyoḥ) राज्येषु (rājyèṣu)
vocative राज्य (rā́jya) राज्ये (rā́jye) राज्यानि (rā́jyāni)
राज्या¹ (rā́jyā¹)
  • ¹Vedic
Synonyms
Derived terms
Descendants

Etymology 2

राज् (rāj, king) +‎ -य (-ya).

Adjective

राज्य (rājyá) stem (metrical Vedic rājiya)

  1. kingly, princely, royal
Declension
Masculine a-stem declension of राज्य
singular dual plural
nominative राज्यः (rājyáḥ) राज्यौ (rājyaú)
राज्या¹ (rājyā́¹)
राज्याः (rājyā́ḥ)
राज्यासः¹ (rājyā́saḥ¹)
accusative राज्यम् (rājyám) राज्यौ (rājyaú)
राज्या¹ (rājyā́¹)
राज्यान् (rājyā́n)
instrumental राज्येन (rājyéna) राज्याभ्याम् (rājyā́bhyām) राज्यैः (rājyaíḥ)
राज्येभिः¹ (rājyébhiḥ¹)
dative राज्याय (rājyā́ya) राज्याभ्याम् (rājyā́bhyām) राज्येभ्यः (rājyébhyaḥ)
ablative राज्यात् (rājyā́t) राज्याभ्याम् (rājyā́bhyām) राज्येभ्यः (rājyébhyaḥ)
genitive राज्यस्य (rājyásya) राज्ययोः (rājyáyoḥ) राज्यानाम् (rājyā́nām)
locative राज्ये (rājyé) राज्ययोः (rājyáyoḥ) राज्येषु (rājyéṣu)
vocative राज्य (rā́jya) राज्यौ (rā́jyau)
राज्या¹ (rā́jyā¹)
राज्याः (rā́jyāḥ)
राज्यासः¹ (rā́jyāsaḥ¹)
  • ¹Vedic
Feminine ā-stem declension of राज्या
singular dual plural
nominative राज्या (rājyā́) राज्ये (rājyé) राज्याः (rājyā́ḥ)
accusative राज्याम् (rājyā́m) राज्ये (rājyé) राज्याः (rājyā́ḥ)
instrumental राज्यया (rājyáyā)
राज्या¹ (rājyā́¹)
राज्याभ्याम् (rājyā́bhyām) राज्याभिः (rājyā́bhiḥ)
dative राज्यायै (rājyā́yai) राज्याभ्याम् (rājyā́bhyām) राज्याभ्यः (rājyā́bhyaḥ)
ablative राज्यायाः (rājyā́yāḥ)
राज्यायै² (rājyā́yai²)
राज्याभ्याम् (rājyā́bhyām) राज्याभ्यः (rājyā́bhyaḥ)
genitive राज्यायाः (rājyā́yāḥ)
राज्यायै² (rājyā́yai²)
राज्ययोः (rājyáyoḥ) राज्यानाम् (rājyā́nām)
locative राज्यायाम् (rājyā́yām) राज्ययोः (rājyáyoḥ) राज्यासु (rājyā́su)
vocative राज्ये (rā́jye) राज्ये (rā́jye) राज्याः (rā́jyāḥ)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of राज्य
singular dual plural
nominative राज्यम् (rājyám) राज्ये (rājyé) राज्यानि (rājyā́ni)
राज्या¹ (rājyā́¹)
accusative राज्यम् (rājyám) राज्ये (rājyé) राज्यानि (rājyā́ni)
राज्या¹ (rājyā́¹)
instrumental राज्येन (rājyéna) राज्याभ्याम् (rājyā́bhyām) राज्यैः (rājyaíḥ)
राज्येभिः¹ (rājyébhiḥ¹)
dative राज्याय (rājyā́ya) राज्याभ्याम् (rājyā́bhyām) राज्येभ्यः (rājyébhyaḥ)
ablative राज्यात् (rājyā́t) राज्याभ्याम् (rājyā́bhyām) राज्येभ्यः (rājyébhyaḥ)
genitive राज्यस्य (rājyásya) राज्ययोः (rājyáyoḥ) राज्यानाम् (rājyā́nām)
locative राज्ये (rājyé) राज्ययोः (rājyáyoḥ) राज्येषु (rājyéṣu)
vocative राज्य (rā́jya) राज्ये (rā́jye) राज्यानि (rā́jyāni)
राज्या¹ (rā́jyā¹)
  • ¹Vedic

References