अमृत

Hello, you have come here looking for the meaning of the word अमृत. In DICTIOUS you will not only get to know all the dictionary meanings for the word अमृत, but we will also tell you about its etymology, its characteristics and you will know how to say अमृत in singular and plural. Everything you need to know about the word अमृत you have here. The definition of the word अमृत will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअमृत, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.
See also: अमृता

Hindi

Etymology

Borrowed from Sanskrit अमृत (amṛ́ta).

Pronunciation

Noun

अमृत (amŕtm (Urdu spelling امرت)

  1. an elixir; a substance that gives immortality to the user
  2. nectar

Declension

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *amŕ̥tas (immortal), from Proto-Indo-European *n̥mr̥tós (immortal). Cognate with Avestan 𐬀𐬨𐬆𐬱𐬀 (aməša, immortal), Ancient Greek ἄμβροτος (ámbrotos, immortal). Equivalent to अ- (a-) +‎ मृत (mṛta).

The nouns derive fairly readily from the adjective.

Pronunciation

Adjective

अमृत (amṛ́ta) stem

  1. immortal, undying
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.35.2:
      आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न् अ॒मृतं॒ मर्त्यं॑ च ।
      हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥
      ā́ kṛṣṇéna rájasā vártamāno niveśáyann amṛ́taṃ mártyaṃ ca.
      hiraṇyáyena savitā́ ráthenā́ devó yāti bhúvanāni páśyan.
      Advancing throughout the dusky firmament, laying to rest the immortal and the mortal,
      Borne in his golden chariot he cometh, Savitar, the God who looks on every creature.
  2. imperishable, deathless, indestructible
  3. alive, not dead
  4. beautiful, pleasant
    • c. 400 BCE, Mahābhārata 12.39.16.2:
      पाञ्चजन्याभिषिक्तश्च राजामृतमुखोऽभवत् ॥
      pāñcajanyābhiṣiktaśca rājāmṛtamukhoʼbhavat.
      Bathed with the sanctified water of the shankha, the king became beautiful-faced.

Declension

Masculine a-stem declension of अमृत (amṛ́ta)
Singular Dual Plural
Nominative अमृतः
amṛ́taḥ
अमृतौ / अमृता¹
amṛ́tau / amṛ́tā¹
अमृताः / अमृतासः¹
amṛ́tāḥ / amṛ́tāsaḥ¹
Vocative अमृत
ámṛta
अमृतौ / अमृता¹
ámṛtau / ámṛtā¹
अमृताः / अमृतासः¹
ámṛtāḥ / ámṛtāsaḥ¹
Accusative अमृतम्
amṛ́tam
अमृतौ / अमृता¹
amṛ́tau / amṛ́tā¹
अमृतान्
amṛ́tān
Instrumental अमृतेन
amṛ́tena
अमृताभ्याम्
amṛ́tābhyām
अमृतैः / अमृतेभिः¹
amṛ́taiḥ / amṛ́tebhiḥ¹
Dative अमृताय
amṛ́tāya
अमृताभ्याम्
amṛ́tābhyām
अमृतेभ्यः
amṛ́tebhyaḥ
Ablative अमृतात्
amṛ́tāt
अमृताभ्याम्
amṛ́tābhyām
अमृतेभ्यः
amṛ́tebhyaḥ
Genitive अमृतस्य
amṛ́tasya
अमृतयोः
amṛ́tayoḥ
अमृतानाम्
amṛ́tānām
Locative अमृते
amṛ́te
अमृतयोः
amṛ́tayoḥ
अमृतेषु
amṛ́teṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अमृता (amṛ́tā)
Singular Dual Plural
Nominative अमृता
amṛ́tā
अमृते
amṛ́te
अमृताः
amṛ́tāḥ
Vocative अमृते
ámṛte
अमृते
ámṛte
अमृताः
ámṛtāḥ
Accusative अमृताम्
amṛ́tām
अमृते
amṛ́te
अमृताः
amṛ́tāḥ
Instrumental अमृतया / अमृता¹
amṛ́tayā / amṛ́tā¹
अमृताभ्याम्
amṛ́tābhyām
अमृताभिः
amṛ́tābhiḥ
Dative अमृतायै
amṛ́tāyai
अमृताभ्याम्
amṛ́tābhyām
अमृताभ्यः
amṛ́tābhyaḥ
Ablative अमृतायाः / अमृतायै²
amṛ́tāyāḥ / amṛ́tāyai²
अमृताभ्याम्
amṛ́tābhyām
अमृताभ्यः
amṛ́tābhyaḥ
Genitive अमृतायाः / अमृतायै²
amṛ́tāyāḥ / amṛ́tāyai²
अमृतयोः
amṛ́tayoḥ
अमृतानाम्
amṛ́tānām
Locative अमृतायाम्
amṛ́tāyām
अमृतयोः
amṛ́tayoḥ
अमृतासु
amṛ́tāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अमृत (amṛ́ta)
Singular Dual Plural
Nominative अमृतम्
amṛ́tam
अमृते
amṛ́te
अमृतानि / अमृता¹
amṛ́tāni / amṛ́tā¹
Vocative अमृत
ámṛta
अमृते
ámṛte
अमृतानि / अमृता¹
ámṛtāni / ámṛtā¹
Accusative अमृतम्
amṛ́tam
अमृते
amṛ́te
अमृतानि / अमृता¹
amṛ́tāni / amṛ́tā¹
Instrumental अमृतेन
amṛ́tena
अमृताभ्याम्
amṛ́tābhyām
अमृतैः / अमृतेभिः¹
amṛ́taiḥ / amṛ́tebhiḥ¹
Dative अमृताय
amṛ́tāya
अमृताभ्याम्
amṛ́tābhyām
अमृतेभ्यः
amṛ́tebhyaḥ
Ablative अमृतात्
amṛ́tāt
अमृताभ्याम्
amṛ́tābhyām
अमृतेभ्यः
amṛ́tebhyaḥ
Genitive अमृतस्य
amṛ́tasya
अमृतयोः
amṛ́tayoḥ
अमृतानाम्
amṛ́tānām
Locative अमृते
amṛ́te
अमृतयोः
amṛ́tayoḥ
अमृतेषु
amṛ́teṣu
Notes
  • ¹Vedic

Descendants

  • Pali: amata
    • Thai: อมตะ (à-má-dtà)

Noun

अमृत (amṛ́ta) stemm

  1. immortal, god
    1. a name of Vishnu
    2. a name of Shiva
  2. kudzu, a vine of variety Pueraria montana var. lobata (syn. Phaseolus trilobus)

Declension

Masculine a-stem declension of अमृत (amṛ́ta)
Singular Dual Plural
Nominative अमृतः
amṛ́taḥ
अमृतौ / अमृता¹
amṛ́tau / amṛ́tā¹
अमृताः / अमृतासः¹
amṛ́tāḥ / amṛ́tāsaḥ¹
Vocative अमृत
ámṛta
अमृतौ / अमृता¹
ámṛtau / ámṛtā¹
अमृताः / अमृतासः¹
ámṛtāḥ / ámṛtāsaḥ¹
Accusative अमृतम्
amṛ́tam
अमृतौ / अमृता¹
amṛ́tau / amṛ́tā¹
अमृतान्
amṛ́tān
Instrumental अमृतेन
amṛ́tena
अमृताभ्याम्
amṛ́tābhyām
अमृतैः / अमृतेभिः¹
amṛ́taiḥ / amṛ́tebhiḥ¹
Dative अमृताय
amṛ́tāya
अमृताभ्याम्
amṛ́tābhyām
अमृतेभ्यः
amṛ́tebhyaḥ
Ablative अमृतात्
amṛ́tāt
अमृताभ्याम्
amṛ́tābhyām
अमृतेभ्यः
amṛ́tebhyaḥ
Genitive अमृतस्य
amṛ́tasya
अमृतयोः
amṛ́tayoḥ
अमृतानाम्
amṛ́tānām
Locative अमृते
amṛ́te
अमृतयोः
amṛ́tayoḥ
अमृतेषु
amṛ́teṣu
Notes
  • ¹Vedic

Noun

अमृत (amṛ́ta) stemn

  1. immortality, elixir
    • c. 1700 BCE – 1200 BCE, Ṛgveda 10.129.2:
      न मृत्युर् आसीद् अमृतं न तर्हि न रात्र्या अह्न आसीत् प्रकेतः ।
      आनीद् अवातं स्वधया तद् एकं तस्माद् धान्यन् न परः किं चनास ॥
      na mṛtyur āsīd amṛtaṃ na tarhi na rātryā ahna āsīt praketaḥ.
      ānīd avātaṃ svadhayā tad ekaṃ tasmād dhānyan na paraḥ kiṃ canāsa.
      Death was not then, nor was there immortality: no sign was there, the day's and night's divider. That One Thing, breathless, breathed by its own nature: apart from it was nothing whatsoever.
  2. nectar, ambrosia, Soma
  3. residue or leavings of a yajna

Declension

Neuter a-stem declension of अमृत (amṛ́ta)
Singular Dual Plural
Nominative अमृतम्
amṛ́tam
अमृते
amṛ́te
अमृतानि / अमृता¹
amṛ́tāni / amṛ́tā¹
Vocative अमृत
ámṛta
अमृते
ámṛte
अमृतानि / अमृता¹
ámṛtāni / ámṛtā¹
Accusative अमृतम्
amṛ́tam
अमृते
amṛ́te
अमृतानि / अमृता¹
amṛ́tāni / amṛ́tā¹
Instrumental अमृतेन
amṛ́tena
अमृताभ्याम्
amṛ́tābhyām
अमृतैः / अमृतेभिः¹
amṛ́taiḥ / amṛ́tebhiḥ¹
Dative अमृताय
amṛ́tāya
अमृताभ्याम्
amṛ́tābhyām
अमृतेभ्यः
amṛ́tebhyaḥ
Ablative अमृतात्
amṛ́tāt
अमृताभ्याम्
amṛ́tābhyām
अमृतेभ्यः
amṛ́tebhyaḥ
Genitive अमृतस्य
amṛ́tasya
अमृतयोः
amṛ́tayoḥ
अमृतानाम्
amṛ́tānām
Locative अमृते
amṛ́te
अमृतयोः
amṛ́tayoḥ
अमृतेषु
amṛ́teṣu
Notes
  • ¹Vedic

Descendants

References