कल्प

Hello, you have come here looking for the meaning of the word कल्प. In DICTIOUS you will not only get to know all the dictionary meanings for the word कल्प, but we will also tell you about its etymology, its characteristics and you will know how to say कल्प in singular and plural. Everything you need to know about the word कल्प you have here. The definition of the word कल्प will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofकल्प, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Learned borrowing from Sanskrit कल्प (kalpa).

Pronunciation

Noun

कल्प (kalpm

  1. rule, practice, age
  2. (mythology) an aeon, the period of a day of Brahmā, 1,000 yugas or 4,320,000,000 years, measuring the duration of the world
  3. an age, era

Declension

Derived terms

Sanskrit

Alternative scripts

Etymology

From कॢप् (kḷp) +‎ -अ (-a, nominalizing suffix).

Pronunciation

Adjective

कल्प (kálpa) stem

  1. practicable, feasible, possible
  2. proper, fit, able, competent, equal to

Declension

Masculine a-stem declension of कल्प (kálpa)
Singular Dual Plural
Nominative कल्पः
kálpaḥ
कल्पौ / कल्पा¹
kálpau / kálpā¹
कल्पाः / कल्पासः¹
kálpāḥ / kálpāsaḥ¹
Vocative कल्प
kálpa
कल्पौ / कल्पा¹
kálpau / kálpā¹
कल्पाः / कल्पासः¹
kálpāḥ / kálpāsaḥ¹
Accusative कल्पम्
kálpam
कल्पौ / कल्पा¹
kálpau / kálpā¹
कल्पान्
kálpān
Instrumental कल्पेन
kálpena
कल्पाभ्याम्
kálpābhyām
कल्पैः / कल्पेभिः¹
kálpaiḥ / kálpebhiḥ¹
Dative कल्पाय
kálpāya
कल्पाभ्याम्
kálpābhyām
कल्पेभ्यः
kálpebhyaḥ
Ablative कल्पात्
kálpāt
कल्पाभ्याम्
kálpābhyām
कल्पेभ्यः
kálpebhyaḥ
Genitive कल्पस्य
kálpasya
कल्पयोः
kálpayoḥ
कल्पानाम्
kálpānām
Locative कल्पे
kálpe
कल्पयोः
kálpayoḥ
कल्पेषु
kálpeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कल्पा (kálpā)
Singular Dual Plural
Nominative कल्पा
kálpā
कल्पे
kálpe
कल्पाः
kálpāḥ
Vocative कल्पे
kálpe
कल्पे
kálpe
कल्पाः
kálpāḥ
Accusative कल्पाम्
kálpām
कल्पे
kálpe
कल्पाः
kálpāḥ
Instrumental कल्पया / कल्पा¹
kálpayā / kálpā¹
कल्पाभ्याम्
kálpābhyām
कल्पाभिः
kálpābhiḥ
Dative कल्पायै
kálpāyai
कल्पाभ्याम्
kálpābhyām
कल्पाभ्यः
kálpābhyaḥ
Ablative कल्पायाः / कल्पायै²
kálpāyāḥ / kálpāyai²
कल्पाभ्याम्
kálpābhyām
कल्पाभ्यः
kálpābhyaḥ
Genitive कल्पायाः / कल्पायै²
kálpāyāḥ / kálpāyai²
कल्पयोः
kálpayoḥ
कल्पानाम्
kálpānām
Locative कल्पायाम्
kálpāyām
कल्पयोः
kálpayoḥ
कल्पासु
kálpāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कल्प (kálpa)
Singular Dual Plural
Nominative कल्पम्
kálpam
कल्पे
kálpe
कल्पानि / कल्पा¹
kálpāni / kálpā¹
Vocative कल्प
kálpa
कल्पे
kálpe
कल्पानि / कल्पा¹
kálpāni / kálpā¹
Accusative कल्पम्
kálpam
कल्पे
kálpe
कल्पानि / कल्पा¹
kálpāni / kálpā¹
Instrumental कल्पेन
kálpena
कल्पाभ्याम्
kálpābhyām
कल्पैः / कल्पेभिः¹
kálpaiḥ / kálpebhiḥ¹
Dative कल्पाय
kálpāya
कल्पाभ्याम्
kálpābhyām
कल्पेभ्यः
kálpebhyaḥ
Ablative कल्पात्
kálpāt
कल्पाभ्याम्
kálpābhyām
कल्पेभ्यः
kálpebhyaḥ
Genitive कल्पस्य
kálpasya
कल्पयोः
kálpayoḥ
कल्पानाम्
kálpānām
Locative कल्पे
kálpe
कल्पयोः
kálpayoḥ
कल्पेषु
kálpeṣu
Notes
  • ¹Vedic

Noun

कल्प (kálpa) stemn

  1. a kind of intoxicating liquor

Declension

Neuter a-stem declension of कल्प (kálpa)
Singular Dual Plural
Nominative कल्पम्
kálpam
कल्पे
kálpe
कल्पानि / कल्पा¹
kálpāni / kálpā¹
Vocative कल्प
kálpa
कल्पे
kálpe
कल्पानि / कल्पा¹
kálpāni / kálpā¹
Accusative कल्पम्
kálpam
कल्पे
kálpe
कल्पानि / कल्पा¹
kálpāni / kálpā¹
Instrumental कल्पेन
kálpena
कल्पाभ्याम्
kálpābhyām
कल्पैः / कल्पेभिः¹
kálpaiḥ / kálpebhiḥ¹
Dative कल्पाय
kálpāya
कल्पाभ्याम्
kálpābhyām
कल्पेभ्यः
kálpebhyaḥ
Ablative कल्पात्
kálpāt
कल्पाभ्याम्
kálpābhyām
कल्पेभ्यः
kálpebhyaḥ
Genitive कल्पस्य
kálpasya
कल्पयोः
kálpayoḥ
कल्पानाम्
kálpānām
Locative कल्पे
kálpe
कल्पयोः
kálpayoḥ
कल्पेषु
kálpeṣu
Notes
  • ¹Vedic

Noun

कल्प (kálpa) stemm

  1. a sacred precept, law, rule, ordinance, manner of acting, proceeding, practice (especially that prescribed by the Vedas)
    Synonyms: विधि (vidhi), न्याय (nyāya)
  2. prathamaḥ kalpaḥ, a rule to be observed before any other rule, first duty
  3. the most complete of the six Vedangas (that which prescribes the ritual and gives rules for ceremonial or sacrificial acts)
  4. one of two cases, one side of an argument, an alternative
    Synonyms: पक्ष (pakṣa), विकल्प (vikalpa)
  5. investigation, research commentator or commentary on
  6. resolve, determination
  7. (medicine) treatment of the sick, manner of curing
  8. the art of preparing medicine, pharmacy
  9. the doctrine of poisons and antidotes
  10. having the manner or form of anything, similar to, resembling, like but with a degree of inferiority, almost
  11. a fabulous period of time (a day of Brahma or one thousand yugas, a period of four thousand, three hundred and twenty millions of years of mortals, measuring the duration of the world; a month of brahmā is supposed to contain thirty such kalpas. According to the Mahabharata, twelve months of brahmā constitute his year, and one hundred such years his lifetime; fifty years of brahmā's are supposed to have elapsed, and we are now in the śvetavārāha kalpa of the fifty-first; at the end of a kalpa the world is annihilated; hence kalpa is said to be equal to kalpānta below; with Buddhists the kalpas are not of equal duration)
  12. name of mantras which contain a form of kḷp
  13. a kind of dance
  14. name of the first astrological mansion
  15. name of a son of dhruva and bhrami
  16. the tree of paradise
    Synonym: तरु (taru)
  17. a particular abode of deities

Declension

Masculine a-stem declension of कल्प (kálpa)
Singular Dual Plural
Nominative कल्पः
kálpaḥ
कल्पौ / कल्पा¹
kálpau / kálpā¹
कल्पाः / कल्पासः¹
kálpāḥ / kálpāsaḥ¹
Vocative कल्प
kálpa
कल्पौ / कल्पा¹
kálpau / kálpā¹
कल्पाः / कल्पासः¹
kálpāḥ / kálpāsaḥ¹
Accusative कल्पम्
kálpam
कल्पौ / कल्पा¹
kálpau / kálpā¹
कल्पान्
kálpān
Instrumental कल्पेन
kálpena
कल्पाभ्याम्
kálpābhyām
कल्पैः / कल्पेभिः¹
kálpaiḥ / kálpebhiḥ¹
Dative कल्पाय
kálpāya
कल्पाभ्याम्
kálpābhyām
कल्पेभ्यः
kálpebhyaḥ
Ablative कल्पात्
kálpāt
कल्पाभ्याम्
kálpābhyām
कल्पेभ्यः
kálpebhyaḥ
Genitive कल्पस्य
kálpasya
कल्पयोः
kálpayoḥ
कल्पानाम्
kálpānām
Locative कल्पे
kálpe
कल्पयोः
kálpayoḥ
कल्पेषु
kálpeṣu
Notes
  • ¹Vedic

Descendants

References